Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Liṅgapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasendracintāmaṇi
Āryāsaptaśatī
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aṣṭasāhasrikā
ASāh, 6, 2.7 tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 134, 18.18 asmadīyo bhaved droṇaḥ phalgunapremasaṃyutaḥ /
Rāmāyaṇa
Rām, Ay, 26, 14.1 śuddhātman premabhāvāddhi bhaviṣyāmi vikalmaṣā /
Amarakośa
AKośa, 1, 231.2 premā nā priyatā hārdaṃ premasneho 'tha dohadam //
Amaruśataka
AmaruŚ, 1, 4.1 alasavalitaiḥ premārdrārdrair muhurmukulīkṛtaiḥ kṣaṇam abhimukhair lajjālolair nimeṣaparāṅmukhaiḥ /
AmaruŚ, 1, 16.2 īṣadvakrimakaṃdharaḥ sapulakaḥ premollasanmānasām antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati //
AmaruŚ, 1, 33.1 supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 160.2 premasaṃbhramasaṃtrāsalajjābhiḥ kheditām iti //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 19.6 tadenamupāyamaṅgīkṛtya vigatasādhvasalajjā bhavajjanakajananīsahodarāṇāṃ purata āvayoḥ premātiśayamākhyāya sarvathāsmatpariṇayakaraṇe tānanunayeḥ /
DKCar, 1, 5, 22.1 bālacandrikāpi tasya premagarbhitaṃ vacanamākarṇya saṃtuṣṭā kanyāpuramagacchat /
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
Kirātārjunīya
Kir, 3, 37.1 akṛtrimapremarasābhirāmaṃ rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam /
Kir, 8, 11.1 sakhījanaṃ premagurūkṛtādaraṃ nirīkṣamāṇā iva namramūrtayaḥ /
Kir, 8, 46.2 akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apīhitaiḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 144.2 kāntasyākṣipyate yasmāt prasthānaṃ premanighnayā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 150.1 so 'yaṃ paravaśākṣepo yat premaparatantrayā /
Liṅgapurāṇa
LiPur, 1, 71, 86.2 kṛtvāpi sumahatpāpaṃ yā bhartuḥ premasaṃyutā //
Meghadūta
Megh, Uttarameghaḥ, 53.2 snehān āhuḥ kimapi virahe dhvaṃsinas te tv abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti //
Viṣṇupurāṇa
ViPur, 5, 13, 19.2 yayau ca kācitpremāndhātatpārśvam avilajjitā //
ViPur, 5, 20, 11.1 vilāsalalitaṃ prāha premagarbhabharālasam /
ViPur, 5, 24, 11.2 gopyaśca premakupitāḥ procuḥ serṣyamathāparāḥ //
ViPur, 5, 24, 12.2 kaccidāste sukhaṃ kṛṣṇaścalatpremalavātmakaḥ //
ViPur, 5, 24, 20.1 saṃdeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ /
Śatakatraya
ŚTr, 2, 7.1 draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ premaprasannaṃ mukhaṃ ghrātavyeṣv api kiṃ tadāsyapavanaḥ śravyeṣu kiṃ tadvacaḥ /
ŚTr, 2, 20.1 praṇayamadhurāḥ premodgārā rasāśrayatāṃ gatāḥ phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ /
ŚTr, 2, 24.2 premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam //
ŚTr, 2, 77.1 unmattapremasaṃrambhādārabhante yadaṅganāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 18.1 premātibharanirbhinnaḥ pulakāṅgo 'tinirvṛtaḥ /
BhāgPur, 1, 9, 11.1 pāṇḍuputrān upāsīnān praśrayapremasaṃgatān /
BhāgPur, 1, 10, 16.2 vavṛṣuḥ kusumaiḥ kṛṣṇaṃ premavrīḍāsmitekṣaṇāḥ //
BhāgPur, 1, 11, 8.2 premasmitasnigdhanirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam //
BhāgPur, 1, 13, 6.1 mumucuḥ premabāṣpaughaṃ virahautkaṇṭhyakātarāḥ /
BhāgPur, 1, 16, 37.1 kā vā saheta virahaṃ puruṣottamasya premāvalokarucirasmitavalgujalpaiḥ /
BhāgPur, 2, 9, 17.1 taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ /
BhāgPur, 3, 1, 32.2 yaḥ kṛṣṇapādāṅkitamārgapāṃsuṣv aceṣṭata premavibhinnadhairyaḥ //
BhāgPur, 3, 4, 35.2 dhyāyan gate bhāgavate ruroda premavihvalaḥ /
BhāgPur, 3, 9, 25.1 so 'sāv adabhrakaruṇo bhagavān vivṛddhapremasmitena nayanāmburuhaṃ vijṛmbhan /
BhāgPur, 3, 19, 1.3 prahasya premagarbheṇa tad apāṅgena so 'grahīt //
BhāgPur, 3, 23, 5.2 premagadgadayā vācā pīḍitaḥ kṛpayābravīt //
BhāgPur, 4, 4, 7.2 ṛte svasṝr vai jananīṃ ca sādarāḥ premāśrukaṇṭhyaḥ pariṣasvajur mudā //
BhāgPur, 4, 7, 12.1 kṛcchrāt saṃstabhya ca manaḥ premavihvalitaḥ sudhīḥ /
BhāgPur, 4, 9, 42.2 avaruhya nṛpas tūrṇam āsādya premavihvalaḥ //
BhāgPur, 4, 9, 48.1 uttamaś ca dhruvaś cobhāv anyonyaṃ premavihvalau /
BhāgPur, 4, 25, 25.2 snigdhenāpāṅgapuṅkhena spṛṣṭaḥ premodbhramadbhruvā //
BhāgPur, 11, 2, 46.2 premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ //
Bhāratamañjarī
BhāMañj, 1, 918.1 iti pṛṣṭaḥ sa pārthena provāca premanirbharaḥ /
BhāMañj, 1, 1273.2 svavṛttāntaṃ mithaḥ pṛṣṭvā tasthatuḥ premanirbharau //
BhāMañj, 12, 62.1 candrikābharaṇe harmye tvatpremābharaṇāḥ striyaḥ /
BhāMañj, 13, 1696.1 kīṭikāpremabaddhasya sūkṣmakīṭakaputriṇaḥ /
Gītagovinda
GītGov, 4, 1.2 prāha premabharodbhrāntam mādhavam rādhikāsakhī //
GītGov, 11, 20.2 etat tamāladalanīlatamam tamisram tatpremahemanikaṣopalatām tanoti //
Hitopadeśa
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Kathāsaritsāgara
KSS, 2, 2, 90.1 tasyā api muhuḥ snigdhā prathamapremaśaṃsinī /
KSS, 2, 3, 49.1 sāpi premarasāsāravarṣiṇā cakṣuṣā muhuḥ /
KSS, 2, 5, 73.2 jāyāpatyormithaḥ premapāśabaddhamabhūnmanaḥ //
KSS, 3, 4, 192.1 viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā /
KSS, 3, 4, 215.1 upaviṣṭaṃ ca saṃjātavisrambhaṃ premadarśanāt /
KSS, 4, 2, 2.2 śaśāṅkeneva garbhasthakāmapremopagāminā //
KSS, 4, 2, 74.1 satkṛtya preṣitaś cātha hṛdayaṃ premapeśalam /
Mātṛkābhedatantra
MBhT, 12, 47.1 viprarūpeṇa devena premabhāvena cetasā /
Rasendracintāmaṇi
RCint, 1, 9.1 iha khalu puruṣeṇa duḥkhasya nirupādhidveṣaviṣayatvāt tadabhāvaścikīrṣitavyo bhavati sukhamapi nirupādhipremāspadatayā gaveṣaṇīyam tadetatpuruṣārthadvayam /
Āryāsaptaśatī
Āsapt, 1, 9.1 pūrṇanakhendur dviguṇitamañjīrā premaśṛṅkhalā jayati /
Āsapt, 2, 322.2 premasvabhāvasulabhaṃ bhayam udayati mama tu hṛdayasya //
Āsapt, 2, 371.1 premalaghūkṛtakeśavavakṣobharavipulapulakakucakalaśā /
Āsapt, 2, 379.1 pūrvādhiko gṛhiṇyāṃ bahumānaḥ premanarmaviśvāsaḥ /
Āsapt, 2, 414.2 nidrāyāṃ premārdraḥ paśyati niḥśvasya niḥśvasya //
Āsapt, 2, 506.2 premārdrasāparādhāṃ diśati dṛśaṃ vallabhe bālā //
Āsapt, 2, 576.2 sahajapremarasajñā subhagāgarvaṃ bakī vahatu //
Caurapañcaśikā
CauP, 1, 42.1 adyāpi tat kamalareṇusugandhagandhi tatpremavāri makaradhvajapātakāri /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 17.1 dṛṣṭvaiva taṃ śivaṃ devī bhaktyā premabhareṇa ca /
Haribhaktivilāsa
HBhVil, 1, 3.1 mathurānāthapādābjapremabhaktivilāsataḥ /
HBhVil, 3, 130.2 so 'sāv adabhrakaruṇo bhagavān vivṛddhapremasmitena nayanāmburuhaṃ vijṛmbhan /
Haṃsadūta
Haṃsadūta, 1, 8.1 amarṣāt premerṣyāṃ sapadi dadhatī kaṃsamathane pravṛttā haṃsāya khamabhilaṣitaṃ śaṃsitumasau /
Haṃsadūta, 1, 28.1 tvam aṣṭābhir netrair vigaladamalapremasalilair muhuḥ siktastambhāṃ catura caturāsyastutibhuvam /
Haṃsadūta, 1, 77.2 hatā seyaṃ premānalam anuviśantī sarabhasaṃ pataṃgīvātmānaṃ murahara muhur dāhitavatī //
Kokilasaṃdeśa
KokSam, 2, 16.2 madhye tasyāṃ sa khalu latikāmaṇḍapo ratnabhūmiḥ śaśvadyasmin kimapi valati smāvayoḥ premavallī //
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 215.1 bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 9.2 tasyāṃ pitā ca mātā ca cakratuḥ premabandhanam //
Sātvatatantra
SātT, 1, 50.2 śuddhasattvamayān śāntān lokapremāspadān śṛṇu //
SātT, 4, 16.1 harilīlāśrutoccāre jātā premamayī tu yā /
SātT, 4, 37.2 evaṃ premamayīṃ labdhvā bhittvā saṃsāram ātmanaḥ //
SātT, 4, 48.2 premamayyāṃ satāṃ dveṣo bhaktināśakarā ime //
SātT, 4, 54.1 premamayyāṃ satāṃ prītyā śravaṇaṃ yaśasāṃ hareḥ /
SātT, 8, 38.2 teṣāṃ premalatābaddhaḥ paramānandavigrahaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //