Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Ānandakanda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 13.2 maghāsu hanyante gāvaḥ phalgunīṣu vyuhyate //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 20.1 rohiṇī mṛgaśīrṣam uttare phalgunī svātīti vivāhasya nakṣatrāṇi //
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 27.0 vijñāyate tu khalv ekeṣām invakābhiḥ prasṛjyante te varāḥ pratininditā maghābhir gāvo gṛhyante phalgunībhyāṃ vyūhyata iti //
BhārGS, 2, 18, 2.0 atha nakṣatrāṇi tiṣya uttare phalgunī hastaścitrā svāti viśākhe iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 3.0 udagayana āpūryamāṇapakṣe rohiṇyāṃ mṛgaśirasi tiṣya uttarayoḥ phalgunyorhaste citrāyāṃ viśākhayorvaiteṣu snāyāt //
Kauśikasūtra
KauśS, 10, 1, 5.0 maghāsu hanyante gāvaḥ phalgunīṣu vyuhyata iti vijñāyate maṅgalaṃ ca //
KauśS, 14, 3, 14.1 dṛṣṭe candramasi phalgunīṣu dvayān rasān upasādayati //
Kāṭhakasaṃhitā
KS, 8, 1, 38.0 pūrvāsu phalgunīṣv ādadhīta yaḥ kāmayeta //
KS, 8, 1, 66.0 phalgunīpūrṇamāsa ādheyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 1.0 phalgunīpūrṇamāse brāhmaṇasyādadhyāt //
MS, 1, 6, 9, 2.0 phalgunīpūrṇamāso vā ṛtūnāṃ mukham agnir devatānāṃ brāhmaṇo manuṣyāṇām //
MS, 1, 6, 9, 11.0 tad yasyertset phalgunīpūrṇamāsa eva tasyādadhyāt //
MS, 1, 6, 9, 14.0 saṃvatsarasya vā etad āsyaṃ yat phalgunīpūrṇamāsyam ahaḥ //
MS, 1, 6, 9, 15.0 yat phalgunīpūrṇamāsyam ahar ādadhyāt saṃvatsarasyainam āsann apidadhyāt //
MS, 1, 6, 9, 51.0 yaḥ kāmayeta bhagy annādaḥ syām iti sa pūrvāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 9, 52.0 bhagasya vā etad ahar yat pūrvāḥ phalgunīḥ //
MS, 1, 6, 9, 54.0 atha yaḥ kāmayeta dānakāmā me prajāḥ syur iti sa uttarāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 9, 55.0 aryamṇo vā etad ahar yad uttarāḥ phalgunīḥ //
MS, 2, 13, 20, 24.0 phalgunīr nakṣatram //
MS, 2, 13, 20, 26.0 phalgunīr nakṣatram //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 3.10 sa pūrvayoḥ phalgunyor agnim ādadhīta //
TB, 1, 1, 2, 4.2 yat pūrve phalgunī /
TB, 1, 1, 2, 4.6 sa uttarayoḥ phalgunyor agnim ādadhīta /
TB, 1, 1, 2, 4.8 yad uttare phalgunī /
TB, 1, 1, 2, 8.3 na pūrvayoḥ phalgunyor agnim ādadhīta /
TB, 1, 1, 2, 8.5 yat pūrve phalgunī /
TB, 1, 1, 2, 8.10 yad uttare phalgunī /
TB, 3, 1, 4, 9.3 sa etam aryamṇe phalgunībhyāṃ caruṃ niravapat /
TB, 3, 1, 4, 9.9 aryamṇe svāhā phalgunībhyāṃ svāhā /
TB, 3, 1, 4, 10.3 sa etaṃ bhagāya phalgunībhyāṃ caruṃ niravapat /
TB, 3, 1, 4, 10.9 bhagāya svāhā phalgunībhyāṃ svāhā /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Āpastambagṛhyasūtra
ĀpGS, 3, 2.1 phalgunībhyāṃ vyūhyate //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 11.1 phalgunīṣv agnī ādadhīta /
ŚBM, 2, 1, 2, 11.2 etā vā indranakṣatraṃ yat phalgunyo 'py asya pratināmnyaḥ /
ŚBM, 2, 1, 2, 11.5 tā etat parokṣam ācakṣate phalgunya iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 9.0 bhagāya phalgunībhyām //
ŚāṅkhGS, 1, 26, 10.0 aryamṇe phalgunībhyām //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 60.0 phalgunīproṣṭhapadānāṃ ca nakṣatre //
Aṣṭādhyāyī, 4, 3, 34.0 śraviṣṭhāphalgunyanurādhāsvātitiṣyapunarvasuhastaviśākhāṣāḍhābahulāl luk //
Mahābhārata
MBh, 1, 114, 27.4 uttarābhyāṃ tu pūrvābhyāṃ phalgunībhyāṃ tato divā /
MBh, 1, 116, 2.3 tadā uttaraphalgunyāṃ pravṛtte svastivācane /
MBh, 4, 39, 14.1 uttarābhyāṃ ca pūrvābhyāṃ phalgunībhyām ahaṃ divā /
MBh, 13, 63, 13.1 phalgunīpūrvasamaye brāhmaṇānām upoṣitaḥ /
MBh, 13, 89, 6.1 phalgunīṣu dadacchrāddhaṃ subhagaḥ śrāddhado bhavet /
Rāmāyaṇa
Rām, Bā, 70, 23.2 phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru /
Rām, Bā, 71, 12.1 uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ /
Rām, Yu, 4, 4.1 uttarāphalgunī hyadya śvastu hastena yokṣyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 163.2 phalguṇīṣu vivāho 'yaṃ rājñā kārayitāvayoḥ //
Daśakumāracarita
DKCar, 2, 5, 99.1 gatastu bhavānāgāmini māsi phālgune phalgunīṣūttarāsu rājāntaḥpurajanasya tīrthayātrotsavo bhaviṣyati //
Kumārasaṃbhava
KumSaṃ, 7, 6.1 maitre muhūrte śaśalāñchanena yogaṃ gatāsūttaraphalgunīṣu /
Matsyapurāṇa
MPur, 54, 10.2 pūrvottarāphalguniyugmake ca meḍhraṃ namaḥ pañcaśarāya pūjyam //
MPur, 124, 56.2 pūrvottarā ca phalgunyau maghā caivārṣabhī bhavet //
Viṣṇusmṛti
ViSmṛ, 90, 7.1 phālgunī phalgunīyutā cet tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti //
Bhāratamañjarī
BhāMañj, 7, 568.2 phalgunyaśmahatasyeva cirapakvasya śākhinaḥ //
Garuḍapurāṇa
GarPur, 1, 59, 37.1 śanivāre varjayecca uttarāphalgunītrayam /
Rājanighaṇṭu
RājNigh, Āmr, 133.1 ajākṣī phalgunī caiva malapūś citrabheṣajā /
Ānandakanda
ĀK, 1, 22, 45.2 vibhītakasya vandākaṃ phalgunyoḥ pūrvayorhṛtam //
ĀK, 1, 22, 46.2 phalgunyor anyayor haste'pyayameva vidhiḥ smṛtaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 1, 9.0 kṛttikāprabhṛtīni trīṇi phalgunīprabhṛtīni ca //