Occurrences

Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Nighaṇṭuśeṣa
Tantrasāra
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 7.0 yady u vā etasyām evaikāṣṭakāyāṃ samāṃ vijijñāsante caturaha eva purastāt phālgunyai vā caitryai vā paurṇamāsyai dīkṣante //
Bhāradvājagṛhyasūtra
BhārGS, 2, 15, 2.1 upariṣṭān māghyāḥ prāk phālgunyā yo bahulas tasyāṣṭamī jyeṣṭhayā sampadyate //
Gautamadharmasūtra
GautDhS, 2, 7, 37.1 kārtikī phālgunyāṣāḍhī paurṇamāsī //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 22.0 tisṛṣu kārttikyāṃ phālgunyām āṣāḍhyāṃ ca //
Gopathabrāhmaṇa
GB, 2, 1, 19, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī mukham uttare phālgunyau pucchaṃ pūrve //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 1.0 cāturmāsyaprayogaḥ phālgunyām //
KātyŚS, 5, 11, 15.0 saṃvatsarepsoḥ phālgunyuddṛṣṭe śunāsīrīyeṇeṣṭvā somena paśuneṣṭyā vā yajeta paurṇamāsyām //
KātyŚS, 5, 11, 17.0 phālgunyupavasathe śunāsīrīyam //
KātyŚS, 15, 1, 17.0 cāturmāsyaprayogaḥ phālgunyām //
KātyŚS, 15, 3, 49.0 phālgunīpakṣayajanīye 'bhiṣecanīyāya dīkṣate //
KātyŚS, 20, 1, 2.0 aṣṭamyāṃ navamyāṃ vā phālgunīśuklasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 70, 1.0 atha phālgunyāṃ tailāpūpasya juhoti //
Mānavagṛhyasūtra
MānGS, 2, 7, 9.1 trīṇi nābhyāni phālgunyāmāṣāḍhyāṃ kārttikyām //
MānGS, 2, 8, 2.0 ūrdhvam āgrahāyaṇyāḥ prāk phālgunyās tāmisrāṇām aṣṭamyaḥ //
Vaitānasūtra
VaitS, 2, 5, 24.1 phālgunyāṃ śunāsīryam //
VaitS, 5, 1, 3.1 phālgunyām /
VaitS, 7, 1, 7.1 phālgunyā daśapeyaḥ //
VaitS, 7, 1, 14.1 phālgunyā brahmaudanam udgātṛcaturthebhyo dadāti //
Vārāhaśrautasūtra
VārŚS, 1, 7, 5, 9.1 atra pañca saṃvatsarāṇyetena dharmeṇa phālgunārambhaṇān phālgunīsamāpanāṃs trīn saṃvatsarān iṣṭvā caitryārambhaṇau caitrīsamāpanau dvau yajeta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 3.1 kṣetraṃ prakarṣayed uttaraiḥ proṣṭhapadaiḥ phālgunībhī rohiṇyā vā //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 18.1 tadvai phālgunyāmeva /
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 10, 1.0 yā phālgunyā uttarāmāvāsyā sā revatyā sampadyate tasyām aṅkalakṣaṇāni kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 23.0 vibhāṣā phālgunīśravaṇākārtikīcaitrībhyaḥ //
Carakasaṃhitā
Ca, Cik., 1, 3, 10.1 saṃvatsarānte pauṣīṃ vā māghīṃ vā phālgunīṃ tithim /
Kūrmapurāṇa
KūPur, 2, 20, 11.2 aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam //
Liṅgapurāṇa
LiPur, 1, 61, 44.1 phālgunīṣu samutpannaḥ pūrvākhyāsu jagadguruḥ /
LiPur, 1, 82, 78.2 maghā vai pūrvaphālgunya uttarāphālgunī tathā //
LiPur, 1, 82, 78.2 maghā vai pūrvaphālgunya uttarāphālgunī tathā //
Matsyapurāṇa
MPur, 17, 8.2 kārttikī phālgunī caitrī jyeṣṭhapañcadaśī sitā /
MPur, 53, 38.2 tadekādaśasāhasraṃ phālgunyāṃ yaḥ prayacchati /
MPur, 101, 13.2 puṣpatrayaṃ ca phālgunyāṃ kṛtvā śaktyā ca kāñcanam //
MPur, 101, 15.1 phālgunyāditṛtīyāyāṃ lavaṇaṃ yastu varjayet /
MPur, 101, 79.1 trirātropoṣito dadyātphālgunyāṃ bhavanaṃ śubham /
Viṣṇusmṛti
ViSmṛ, 90, 7.1 phālgunī phalgunīyutā cet tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti //
Abhidhānacintāmaṇi
AbhCint, 2, 25.2 sārpo 'śleṣā maghā pitryā phālgunī yonidevatā //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 27.2 kākodumbarikāyāṃ tu phālgunī phalguvāṭikā //
Tantrasāra
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 3.0 phālgunīm ityasyānte prāpyeti śeṣaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 6.2 kārttikī phālgunī caitrī jyaiṣṭhī pañcadaśī tathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 12, 8.0 phālgunyāṃ prayujya cāturmāsyāni //
ŚāṅkhŚS, 15, 12, 12.0 phālgunyāṃ dīkṣate 'bhiṣecanīyadaśapeyābhyām //