Occurrences

Gautamadharmasūtra
Śatapathabrāhmaṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Nighaṇṭuśeṣa
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 7, 37.1 kārtikī phālgunyāṣāḍhī paurṇamāsī //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
Liṅgapurāṇa
LiPur, 1, 82, 78.2 maghā vai pūrvaphālgunya uttarāphālgunī tathā //
Matsyapurāṇa
MPur, 17, 8.2 kārttikī phālgunī caitrī jyeṣṭhapañcadaśī sitā /
MPur, 101, 15.1 phālgunyāditṛtīyāyāṃ lavaṇaṃ yastu varjayet /
Viṣṇusmṛti
ViSmṛ, 90, 7.1 phālgunī phalgunīyutā cet tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti //
Abhidhānacintāmaṇi
AbhCint, 2, 25.2 sārpo 'śleṣā maghā pitryā phālgunī yonidevatā //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 27.2 kākodumbarikāyāṃ tu phālgunī phalguvāṭikā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 6.2 kārttikī phālgunī caitrī jyaiṣṭhī pañcadaśī tathā //