Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 5, 12, 1.2 sa u te yonim ā śayāṃ baḍ dakṣaḥ puruṣo bhavan //
Atharvaveda (Śaunaka)
AVŚ, 13, 2, 29.1 baṇ mahāṁ asi sūrya baḍ āditya mahāṁ asi /
AVŚ, 13, 2, 29.1 baṇ mahāṁ asi sūrya baḍ āditya mahāṁ asi /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 32.0 baṇ mahāṃ asi sūrya indram iddevatātaye śrāyanta iva sūryamiti mahādivākīrtyasya stotrīyā vikalpante //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 9.3 baḍitthā parvatānām /
Jaiminīyabrāhmaṇa
JB, 1, 350, 10.0 yadi mādhyaṃdināt savanāt somo 'tiricyeta baṇ mahaṃ asi sūryety ārbhavasya pavamānasya purastāt stuyuḥ //
Pañcaviṃśabrāhmaṇa
PB, 9, 7, 6.0 yadi mādhyandināt savanād atiricyeta baṇ mahāṁ asi sūryety ādityavatīṣu gaurīvitena stuyuḥ //
Taittirīyasaṃhitā
TS, 2, 2, 12, 7.1 baḍ itthā parvatānāṃ khidram bibharṣi pṛthivi /
TS, 6, 6, 7, 1.4 udgātṛbhyo haranti sāmadaivatyo vai saumyo yad eva sāmnaś chambaṭkurvanti tasyaiva sa śāntiḥ /
Vaitānasūtra
VaitS, 6, 3, 6.2 baṇ mahāṁ asi sūrya śrāyanta iva sūryam iti vā /
VaitS, 6, 3, 16.1 vayaṃ gha tvā sutāvanta ityādi baṇ mahāṁ asi sūryetyantāḥ pṛṣṭhastotriyānurūpau //
Āpastambaśrautasūtra
ĀpŚS, 16, 17, 17.3 baḍitthā parvatānām ity etābhyāṃ vimitam agnim ākramante //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
Ṛgveda
ṚV, 1, 96, 1.1 sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḍ adhatta viśvā /
ṚV, 1, 141, 1.1 baᄆ itthā tad vapuṣe dhāyi darśataṃ devasya bhargaḥ sahaso yato jani /
ṚV, 5, 67, 1.1 baᄆ itthā deva niṣkṛtam ādityā yajatam bṛhat /
ṚV, 5, 84, 1.1 baᄆ itthā parvatānāṃ khidram bibharṣi pṛthivi /
ṚV, 6, 59, 2.1 baᄆ itthā mahimā vām indrāgnī paniṣṭha ā /
ṚV, 8, 63, 11.1 baᄆ ṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ /
ṚV, 8, 101, 11.1 baṇ mahāṁ asi sūrya baᄆ āditya mahāṁ asi /
ṚV, 8, 101, 11.1 baṇ mahāṁ asi sūrya baᄆ āditya mahāṁ asi /
ṚV, 8, 101, 12.1 baṭ sūrya śravasā mahāṁ asi satrā deva mahāṁ asi /
ṚV, 10, 92, 3.1 baḍ asya nīthā vi paṇeś ca manmahe vayā asya prahutā āsur attave /