Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 179, 5.2 baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ /
MBh, 1, 179, 13.5 tasmād bruvantu sarve 'tra baṭur eṣa dhanur mahān /
MBh, 13, 24, 53.2 baṭavo yasya bhikṣanti tebhyo dattaṃ mahāphalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 8.1 baṭoś ca bhrāmyato bhikṣāṃ bhikṣāpātrād anāvṛtāt /
BKŚS, 2, 8.2 baṭutvāt kṣiptacittasya hṛtaḥ kākena modakaḥ //
BKŚS, 4, 93.1 kadācit kaścid āgatya vācāṭo baṭur uccakaiḥ /
BKŚS, 17, 125.1 praviṣṭo 'haṃ suhṛdgoṣṭhīṃ yathaiva baṭucāpalāt /
BKŚS, 17, 126.1 tad asyā baṭuvidyāyāḥ prāntam aprāpya mādṛśaḥ /
BKŚS, 21, 109.1 tatas tasyai pratijñāya tau baṭū pāṭhayann asau /
BKŚS, 22, 123.2 kā hi nāgarikaṃmanyā hāsyāt naṭabaṭos traset //
BKŚS, 26, 26.1 athaikaś capalas teṣāṃ baṭuḥ piṅgalanāmakaḥ /
BKŚS, 26, 29.2 baṭunākhyātam āhvāyya pṛṣṭavān satyakauśikam //
BKŚS, 26, 31.2 pramadāt satyam apy ete vadanti baṭavo yataḥ //
BKŚS, 26, 36.1 athāvocat sa rājānaṃ rājan mithyā baṭor vacaḥ /
BKŚS, 26, 37.1 kaḥ śraddadhyād baṭor vācaṃ nisargādhīracetasaḥ /
BKŚS, 26, 37.2 capalasyopamānaṃ hi prathamaṃ baṭumarkaṭāḥ //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kumārasaṃbhava
KumSaṃ, 5, 83.1 nivāryatām āli kim apy ayaṃ baṭuḥ punar vivakṣuḥ sphuritottarādharaḥ /
Matsyapurāṇa
MPur, 11, 56.2 baṭubhiścānvito yuktaiḥ samitpuṣpakuśodakaiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.12 iha loke prasiddhir dṛṣṭā yathā vratadhāriṇaṃ baṭuṃ dṛṣṭvā samanvayati nūnam asya pitarau brāhmaṇāviti /
Viṣṇupurāṇa
ViPur, 2, 13, 27.2 kuśakāśā virājante baṭavaḥ sāmagā iva //
ViPur, 4, 24, 62.1 kaivartabaṭupulindabrāhmaṇān rājye sthāpayiṣyati //
ViPur, 6, 1, 32.1 vedādānaṃ kariṣyanti baṭavaś ca tathāvratāḥ /
Bhāratamañjarī
BhāMañj, 1, 1063.2 mohātsamīhate kartuṃ tadadhijyamayaṃ baṭuḥ //
Kathāsaritsāgara
KSS, 2, 4, 54.1 nṛtyan gāyaṃś ca tatrāsau baṭubhiḥ parivāritaḥ /
KSS, 3, 2, 23.1 bhrātā kāṇabaṭuścāyamihaivāsyāḥ samīpagā /
KSS, 3, 2, 25.2 vasantakaṃ cānugataṃ taṃ kāṇabaṭurūpiṇam //
KSS, 3, 4, 35.2 asmān vidhūya so 'yāsīcchāsito 'pi hasan baṭuḥ //
KSS, 3, 4, 36.2 kartuṃ gopālarājena vayamājñāpitā baṭoḥ //
KSS, 5, 2, 109.2 sa baṭuḥ pitaraṃ muktvā rakṣobhūtastirodadhe //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 279.2 upavītaṃ baṭorekaṃ dve tathetarayoḥ smṛte /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.2 natvā guruṃ bhairavakanyakābaṭuṃ dvīpānanaṃ siddhamamuṣya rakṣitam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 77.2 iti cintākulas tāvad gajāsyaṃ baṭurūpiṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 14.2 kimatha tadbaṭo brūhi kiṃ karomi tavepsitam //
SkPur (Rkh), Revākhaṇḍa, 209, 16.2 sarveṣāmeva viprāṇāṃ baṭo tvaṃ gotra uttame /
SkPur (Rkh), Revākhaṇḍa, 209, 18.3 tathāhaṃ baṭubhiḥ sārdhaṃ śuśrūṣāmi na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 20.1 tataḥ katipayāhobhiḥ prokto baṭubhirīśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 20.2 pacanādyaṃ baṭo karma kuru kramata āgatam //
SkPur (Rkh), Revākhaṇḍa, 209, 22.1 yāvadāgacchate vipro baṭubhiḥ saha mandiram /
SkPur (Rkh), Revākhaṇḍa, 209, 23.2 krīḍanārthaṃ gatastatra baṭuveṣadharaḥ pṛthak //
SkPur (Rkh), Revākhaṇḍa, 209, 24.1 dṛṣṭvā samāgataṃ tatra baṭuveṣadharaṃ pṛthak /
SkPur (Rkh), Revākhaṇḍa, 209, 37.1 praṇamya baṭubhiḥ sārdhaṃ sa cikrīḍa yathāsukham /
SkPur (Rkh), Revākhaṇḍa, 209, 39.2 jale prakṣepayāmyadya niṣpratijñān baṭūn prabho //
SkPur (Rkh), Revākhaṇḍa, 209, 40.1 taddevasya vacaḥ śrutvā naṣṭāste baṭavo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 209, 41.2 bhāraṃ baddhvā tu sarveṣāṃ baṭūnāṃ ca nareśvara //
SkPur (Rkh), Revākhaṇḍa, 209, 43.1 guruṇā baṭurukto 'tha kimetatsāhasaṃ kṛtam /