Occurrences

Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnākara
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Agastīyaratnaparīkṣā
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 17, 3.0 prātaḥ śamīpalāśamadhūkeṣīkāpāmārgāṇāṃ śirīṣodumbarakuśataruṇabadarīṇāṃ ca pūrṇamuṣṭim ādāya sītāloṣṭaṃ ca //
Carakasaṃhitā
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Mahābhārata
MBh, 1, 32, 3.1 gandhamādanam āsādya badaryāṃ ca taporataḥ /
MBh, 3, 13, 12.1 ūrdhvabāhur viśālāyāṃ badaryāṃ madhusūdana /
MBh, 3, 41, 1.3 badaryāṃ taptavān ugraṃ tapo varṣāyutān bahūn //
MBh, 3, 45, 19.2 tad āśramapadaṃ puṇyaṃ badarī nāma viśrutam //
MBh, 3, 61, 5.1 badarībilvasaṃchannaṃ nyagrodhaiś ca samākulam /
MBh, 3, 88, 22.1 tasyātiyaśasaḥ puṇyāṃ viśālāṃ badarīm anu /
MBh, 3, 88, 23.2 suvarṇasikatā rājan viśālāṃ badarīm anu //
MBh, 3, 142, 23.1 viśālā badarī yatra naranārāyaṇāśramaḥ /
MBh, 3, 145, 10.2 ālokayantas te jagmur viśālāṃ badarīṃ prati //
MBh, 3, 145, 17.1 dadṛśus tāṃ ca badarīṃ vṛttaskandhāṃ manoramām /
MBh, 3, 152, 1.3 viśālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ //
MBh, 3, 155, 42.1 bilvān kapitthāñ jambūṃśca kāśmarīr badarīs tathā /
MBh, 3, 174, 8.2 abhyāyayus te badarīṃ viśālāṃ sukhena vīrāḥ punar eva vāsam //
MBh, 3, 174, 11.2 vihṛtya māsaṃ sukhino badaryāṃ kirātarājño viṣayaṃ subāhoḥ //
MBh, 3, 174, 23.1 plakṣākṣarauhītakavetasāśca snuhā badaryaḥ khadirāḥ śirīṣāḥ /
MBh, 3, 185, 4.1 ūrdhvabāhur viśālāyāṃ badaryāṃ sa narādhipaḥ /
MBh, 5, 109, 4.2 badaryām āśramapade tathā brahmā ca śāśvataḥ //
MBh, 7, 153, 24.2 iṅgudair badarībhiśca kovidāraiśca puṣpitaiḥ //
MBh, 12, 39, 39.2 tapastepe mahābāho badaryāṃ bahuvatsaram //
MBh, 12, 126, 3.1 yatra sā badarī ramyā hrado vaihāyasastathā /
MBh, 12, 331, 15.1 badarīm āśramaṃ yat tu nāradaḥ prādravat punaḥ /
MBh, 12, 331, 16.2 badarīm āśramaṃ prāpya samāgamya ca tāvṛṣī //
MBh, 12, 331, 22.2 nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu //
MBh, 13, 14, 30.1 badarīkundapunnāgair aśokāmrātimuktakaiḥ /
MBh, 13, 153, 42.2 nareṇa sahitaṃ devaṃ badaryāṃ suciroṣitam //
Rāmāyaṇa
Rām, Bā, 23, 14.2 saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam //
Rām, Ay, 49, 5.2 palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ //
Rām, Ay, 88, 9.2 badaryāmalakair nīpair vetradhanvanabījakaiḥ //
Rām, Ay, 95, 30.1 aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare /
Amarakośa
AKośa, 2, 85.2 karkandhūrbadarī koliḥ kolaṃ kuvalaphenile //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 135.1 badarīpallavotthena phenenāriṣṭakasya vā /
AHS, Cikitsitasthāna, 9, 36.2 valkalaṃ śābaraṃ puṣpaṃ dhātakyā badarīdalam //
AHS, Utt., 2, 48.1 badarīdhātakīdhātrīcūrṇaṃ vā sarpiṣā drutam /
AHS, Utt., 2, 72.2 triphalābadarīplakṣatvakkvāthapariṣecitam //
AHS, Utt., 34, 3.1 śallakībadarībilvapalāśatiniśodbhavāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 357.2 badarīkhadiraprāyakāntāratarudurgamaḥ //
BKŚS, 20, 361.1 tatrānyatra śarastambe badarījhāṭaveṣṭite /
Harivaṃśa
HV, 21, 30.1 badarīphalamātraṃ vai puroḍāśaṃ vidhatsva me /
Kirātārjunīya
Kir, 12, 33.1 badarītapovananivāsaniratam avagāta mānyathā /
Matsyapurāṇa
MPur, 13, 48.2 veṇāyāmamṛtā nāma badaryāmurvaśī tathā //
MPur, 14, 16.1 dvīpe tu badarīprāye bādarāyaṇamacyutam /
MPur, 22, 72.1 tathāca badarītīrthaṃ gaṇatīrthaṃ tathaiva ca /
Suśrutasaṃhitā
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 19, 42.2 śallakībadarībilvapalāśatiniśatvacaḥ //
Su, Cik., 20, 59.2 lepo 'mlapiṣṭo badarītvagvā saindhavasaṃyutā //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 38, 85.1 badaryairāvatīśeluśālmalīdhanvanāṅkurāḥ /
Su, Utt., 39, 285.2 badarīpallavotthena phenenāriṣṭakasya ca //
Su, Utt., 40, 96.1 tadvallīḍhaṃ madhuyutaṃ badarīmūlam eva tu /
Su, Utt., 40, 96.2 badaryarjunajambvāmraśallakīvetasatvacaḥ //
Viṣṇupurāṇa
ViPur, 4, 9, 18.1 badarīphalamātram apy arhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātum ity ukto bṛhaspatir uvāca //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 176.2 karkandhūḥ kāṣṭhakṛt kolī badarī yugmakaṇṭakaḥ //
AṣṭNigh, 1, 221.1 tintiḍīkas tu vṛkṣāmlo badarī kolasaṃjñakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 3.1 tasmin sva āśrame vyāso badarīṣaṇḍamaṇḍite /
BhāgPur, 3, 4, 4.2 badarīṃ tvaṃ prayāhīti svakulaṃ saṃjihīrṣuṇā //
BhāgPur, 3, 4, 21.2 gamiṣye dayitaṃ tasya badaryāśramamaṇḍalam //
BhāgPur, 3, 4, 32.2 badaryāśramam āsādya harim īje samādhinā //
BhāgPur, 11, 4, 7.2 kāmaṃ nyayuṅkta sagaṇaṃ sa badaryupākhyam /
Garuḍapurāṇa
GarPur, 1, 117, 12.1 badaryā dantakāṣṭhaṃ ca madano daśamāśanaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 1.0 badaryāśramanāmni viṣṇor āśrame tadāśramatvād eva pāvane bharadvājaprabhṛtayo munayas tepur iti sambandhaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 54.2 badaryāṃ kuvaliḥ koliḥ karkandhuḥ phenilacchadā //
Rasamañjarī
RMañj, 3, 43.1 athavā badarīkvāthe dhmātamabhraṃ vinikṣipet /
Rasaratnākara
RRĀ, R.kh., 5, 31.2 aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca //
RRĀ, R.kh., 5, 42.1 liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet /
RRĀ, Ras.kh., 4, 20.2 pañcāṅgaṃ badarīcūrṇamabhratulyaṃ niyojayet //
RRĀ, Ras.kh., 4, 22.3 mṛtaṃ kāntaṃ tilāḥ kṛṣṇā badarīphalacūrṇakam /
RRĀ, Ras.kh., 6, 12.1 śuddhasūtasamaṃ gandhaṃ badarīcitrakadravaiḥ /
RRĀ, Ras.kh., 7, 20.1 piṣṭaṃ taṇḍulasambhūtaṃ badarīṇāṃ phalaṃ samam /
RRĀ, Ras.kh., 8, 156.1 prajvālya badarīkāṣṭhaiḥ prātaḥ svarṇopamā tu sā /
RRĀ, V.kh., 2, 30.1 vajravallī mūṣakarṇī badarīkuḍmalāni ca /
RRĀ, V.kh., 3, 13.1 badarī lajjarī lākṣā caṇā vartulapatrakā /
RRĀ, V.kh., 3, 52.1 badarīvaṭanimbānām aṅkurāṇi samāharet /
Rasendrasārasaṃgraha
RSS, 1, 150.1 athavā badarīkvāthe dhmātamabhraṃ vinikṣipet /
RSS, 1, 184.1 badarīpallavotthena kalkena lepayedbhiṣak /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 2.0 tataḥ punarbadarīśākhākisalayacchidre hīrakaṃ kṣiptvā tathaiva gartāyāṃ pacanīyaḥ //
Rasārṇava
RArṇ, 4, 57.1 vaṃśakhādiramādhūkabadarīdārusambhavaiḥ /
RArṇ, 6, 102.1 aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca /
RArṇ, 6, 110.2 kārpāsanimbapattraṃ ca badarīpattrasaṃyutam //
Rājanighaṇṭu
RājNigh, Guḍ, 51.2 prāvṛṣeṇyā śūkaśimbī badarī gurur ārṣabhī //
RājNigh, Śat., 187.2 badarī bādaraś caiva guṇasūs tuṇḍikerikā /
RājNigh, Āmr, 136.1 badaro badarī kolī karkandhūḥ kolaphenilau /
Ānandakanda
ĀK, 1, 22, 17.1 bharaṇyāṃ badarīṇāṃ ca vandākaṃ vidhināharet /
ĀK, 1, 22, 53.1 babbūlabandhakaṃ svātyāṃ badaryāstvanurādhake /
ĀK, 1, 22, 61.2 pūrvāṣāḍhāsu vandākaṃ badarīvṛkṣasambhavam //
ĀK, 1, 22, 67.1 dhaniṣṭhāyāṃ tu badarīvandākaṃ vidhināhṛtam /
ĀK, 2, 8, 67.2 aśvatthabadarībhaṇḍīmākṣikaṃ karkaṭāsthi ca //
ĀK, 2, 8, 81.2 vajravallī mūṣakarṇī badarī kuḍmalāni ca //
ĀK, 2, 8, 120.1 badarīvaṭanimbānāmaṅkurāṇi samāharet /
ĀK, 2, 9, 60.1 sakṣīrā raktapuṣpā ca badarīdalavaddalā /
Agastīyaratnaparīkṣā
AgRPar, 1, 33.1 badarīphalamātraṃ tu uditārkasamaprabham /
Rasakāmadhenu
RKDh, 1, 2, 12.2 vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ //
RKDh, 1, 2, 23.2 te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /
Rasārṇavakalpa
RAK, 1, 257.2 aśvatthaṃ badarī bhiṇḍī mākṣikaṃ kukkuṭāsthi ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 87.1 veṇāyāmamṛtā nāma badaryāmurvaśī tathā /