Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 120.1 aṣṭāvakrīyam atraiva vivāde yatra bandinam /
MBh, 1, 2, 126.19 aṣṭāvakrīyam atraiva vivādo yatra bandinā /
MBh, 1, 2, 126.22 parājito yatra bandī vāde tena mahātmanā /
MBh, 1, 58, 39.1 gandharvair apsarobhiśca bandikarmasu niṣṭhitaiḥ /
MBh, 1, 68, 13.34 saṃstūyamāno rājendraḥ sūtamāgadhabandibhiḥ /
MBh, 1, 69, 38.2 sabhājyamāno vipraiśca stūyamānaśca bandibhiḥ /
MBh, 1, 75, 21.2 stuvato duhitā te 'haṃ bandinaḥ pratigṛhṇataḥ /
MBh, 1, 151, 25.30 prayānti ca tathā viprāḥ sūtamāgadhabandinaḥ /
MBh, 1, 176, 14.4 vaitālikā nartakāśca sūtamāgadhabandinaḥ /
MBh, 1, 199, 35.11 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ /
MBh, 1, 199, 36.8 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ /
MBh, 2, 41, 6.3 yasya saṃstavavaktā tvaṃ bandivat satatotthitaḥ //
MBh, 3, 132, 13.2 sa vai tadā vādavidā nigṛhya nimajjito bandinehāpsu vipraḥ //
MBh, 3, 133, 13.1 didṛkṣur asmi samprāpto bandinaṃ rājasaṃsadi /
MBh, 3, 133, 17.1 vidvān bandī vedavido nigṛhya vāde bhagnān apratiśaṅkamānaḥ /
MBh, 3, 133, 18.2 kvāsau bandī yāvad enaṃ sametya nakṣatrāṇīva savitā nāśayāmi //
MBh, 3, 133, 19.2 āśaṃsase bandinaṃ tvaṃ vijetum avijñātvā vākyabalaṃ parasya /
MBh, 3, 133, 27.3 na te tulyo vidyate vākpralāpe tasmād dvāraṃ vitarāmyeṣa bandī //
MBh, 3, 134, 2.2 hutāśanasyeva samiddhatejasaḥ sthiro bhavasveha mamādya bandin //
MBh, 3, 134, 3.1 bandyuvāca /
MBh, 3, 134, 6.2 aṣṭāvakraḥ samitau garjamāno jātakrodho bandinam āha rājan /
MBh, 3, 134, 7.1 bandyuvāca /
MBh, 3, 134, 9.1 bandyuvāca /
MBh, 3, 134, 11.1 bandyuvāca /
MBh, 3, 134, 13.1 bandyuvāca /
MBh, 3, 134, 15.1 bandyuvāca /
MBh, 3, 134, 17.1 bandyuvāca /
MBh, 3, 134, 19.1 bandyuvāca /
MBh, 3, 134, 19.4 etāvad uktvā virarāma bandī ślokasyārdhaṃ vyājahārāṣṭavakraḥ /
MBh, 3, 134, 22.3 tān eva dharmān ayam adya bandī prāpnotu gṛhyāpsu nimajjayainam //
MBh, 3, 134, 23.1 bandyuvāca /
MBh, 3, 134, 28.3 ajaiṣīr yad bandinaṃ tvaṃ vivāde nisṛṣṭa eṣa tava kāmo 'dya bandī //
MBh, 3, 134, 28.3 ajaiṣīr yad bandinaṃ tvaṃ vivāde nisṛṣṭa eṣa tava kāmo 'dya bandī //
MBh, 3, 134, 29.2 nānena jīvatā kaścid artho me bandinā nṛpa /
MBh, 3, 134, 30.1 bandyuvāca /
MBh, 3, 134, 34.1 bandyuvāca /
MBh, 3, 134, 36.3 anujñāto janakenātha rājñā viveśa toyaṃ sāgarasyota bandī //
MBh, 3, 228, 27.1 śakaṭāpaṇaveśyāś ca vaṇijo bandinas tathā /
MBh, 5, 88, 17.1 bandimāgadhasūtaiśca stuvadbhir bodhitāḥ katham /
MBh, 5, 196, 18.2 ye cānye 'nugatāstatra sūtamāgadhabandinaḥ //
MBh, 6, 20, 7.2 samāsthito madhyagataḥ kurūṇāṃ saṃstūyamāno bandibhir māgadhaiśca //
MBh, 6, 82, 54.1 kṛtasvastyayanāḥ sarve saṃstūyantaśca bandibhiḥ /
MBh, 7, 5, 39.2 saṃstavair gītaśabdaiśca sūtamāgadhabandinām //
MBh, 7, 50, 12.2 stutiyuktāni ramyāṇi mamānīkeṣu bandinaḥ //
MBh, 7, 50, 39.1 yaḥ purā bodhyate suptaḥ sūtamāgadhabandibhiḥ /
MBh, 7, 55, 8.1 yo 'stūyata purā hṛṣṭaiḥ sūtamāgadhabandibhiḥ /
MBh, 7, 58, 27.1 saṃstūyamānaḥ sūtaiśca vandyamānaśca bandibhiḥ /
MBh, 7, 58, 28.1 tato muhūrtād āsīt tu bandināṃ nisvano mahān /
MBh, 8, 1, 12.2 vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ //
MBh, 8, 6, 39.2 iti taṃ bandinaḥ prāhur dvijāś ca bharatarṣabha //
MBh, 8, 23, 37.2 mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām //
MBh, 9, 60, 15.1 evaṃ nūnaṃ hate vṛtre śakraṃ nandanti bandinaḥ /
MBh, 11, 16, 32.1 bandibhiḥ satataṃ kāle stuvadbhir abhinanditāḥ /
MBh, 11, 16, 41.1 sarveṣvapararātreṣu yān anandanta bandinaḥ /
MBh, 11, 23, 33.1 vandanārhāvimau tasya bandibhir vanditau śubhau /
MBh, 12, 37, 23.2 parivittinapuṃṣāṃ ca bandidyūtavidāṃ tathā //
MBh, 12, 59, 118.2 utpannau bandinau cāsya tatpūrvau sūtamāgadhau //
MBh, 13, 48, 12.1 bandī tu jāyate vaiśyānmāgadho vākyajīvanaḥ /
MBh, 13, 53, 66.2 praviveśa puraṃ hṛṣṭaḥ pūjyamāno 'tha bandibhiḥ //
MBh, 13, 119, 15.1 sarveṣvapararātreṣu sūtamāgadhabandinaḥ /
MBh, 14, 15, 30.3 stūyamānaśca satataṃ bandibhir bharatarṣabha //
MBh, 14, 63, 2.1 saṃstūyamānāḥ stutibhiḥ sūtamāgadhabandibhiḥ /
MBh, 14, 69, 18.1 bandibhiśca narai rājan strīsahāyaiḥ sahasraśaḥ /
MBh, 15, 30, 7.2 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ //
MBh, 15, 40, 16.1 gandharvair upagīyantaḥ stūyamānāśca bandibhiḥ /
Manusmṛti
ManuS, 3, 158.2 samudrayāyī bandī ca tailikaḥ kūṭakārakaḥ //
ManuS, 8, 360.1 bhikṣukā bandinaś caiva dīkṣitāḥ kāravas tathā /
Rāmāyaṇa
Rām, Ay, 6, 6.1 tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām /
Rām, Ay, 13, 11.2 vāditrāṇi ca sarvāṇi bandinaś ca tathāpare //
Rām, Ay, 14, 9.2 vavande varadaṃ bandī niyamajño vinītavat //
Rām, Ay, 23, 11.1 vāgmino bandinaś cāpi prahṛṣṭās tvāṃ nararṣabha /
Rām, Ay, 59, 1.2 bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam //
Rām, Ay, 82, 8.1 bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ /
Rām, Ki, 37, 13.1 śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ /
Rām, Yu, 115, 13.2 śaṅkhabherīninādaiśca bandibhiścābhivanditaḥ //
Agnipurāṇa
AgniPur, 6, 41.2 suprabhāte gāyanāś ca sūtamāgadhabandinaḥ //
Amarakośa
AKośa, 2, 564.1 syurmāgadhāstu magadhā bandinaḥ stutipāṭhakāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 54.1 atha śuśruvire vācaḥ sūtamāgadhabandinām /
BKŚS, 2, 21.1 sa tāmracūḍarutibhir bandivṛndair vibodhitaḥ /
BKŚS, 5, 75.1 avadanta ca vṛndāni bandināṃ medinīpatim /
BKŚS, 5, 82.1 praviśya stūyamānaś ca vṛndair brāhmaṇabandinām /
BKŚS, 8, 11.2 prātiṣṭhe bandisaṃghātaprayuktajayaghoṣaṇaḥ //
BKŚS, 18, 131.2 bandinaḥ paṭhataḥ ślokam uccakair uccarann iti //
BKŚS, 18, 133.2 raṇḍāputrasya yasyaite śrūyante bandibhir guṇāḥ //
BKŚS, 18, 581.2 nidrātyājanadakṣāṇi bandināṃ vanditāni ca //
BKŚS, 19, 163.1 adūraṃ cāntaraṃ gatvā bandistutiguṇānvayaḥ /
BKŚS, 22, 150.1 manyamāneṣu māneṣu vandamāneṣu bandiṣu /
Harivaṃśa
HV, 5, 38.2 āśīrvādāḥ prayujyante sūtamāgadhabandibhiḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Kirātārjunīya
Kir, 6, 2.1 tam anindyabandina ivendrasutaṃ vihitālinikvaṇajayadhvanayaḥ /
Liṅgapurāṇa
LiPur, 1, 72, 28.1 ṛṣibhiḥ stūyamānaś ca vandyamānaś ca bandibhiḥ /
LiPur, 1, 102, 25.1 bandibhiḥ stūyamānā ca sthitā śailasutā tadā /
Matsyapurāṇa
MPur, 148, 57.1 nānāsugandhigandhāḍhyā nānābandijanastutāḥ /
MPur, 148, 101.3 sahasradṛgbandisahasrasaṃstutastriviṣṭape'śobhata pākaśāsanaḥ //
MPur, 153, 27.2 viśrāmayantaḥ svāṃ kīrtiṃ bandivṛndapuraḥsarāḥ /
MPur, 154, 3.2 sa vijñāpayati stheyaṃ kva bandibhiriti prabho //
MPur, 159, 37.1 bandyudghuṣṭastutiravāṃ nānāvādyanināditām /
MPur, 159, 39.2 siddhabandibhirudghuṣṭamidaṃ hṛdayadāraṇam //
MPur, 160, 1.2 śrutvaitattārakaḥ sarvamudghuṣṭaṃ devabandibhiḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 165.1 piśunānṛtinoś caiva tathā cākrikabandinām /
YāSmṛ, 2, 273.1 bandigrāhāṃs tathā vājikuñjarāṇāṃ ca hāriṇaḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.2 mattebho malayānilaḥ parabhṛtā yadbandino lokajit so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ //
Bhāratamañjarī
BhāMañj, 1, 1034.2 doṣṇā jayadvipālānaśobhināṃ bandināṃ giraḥ //
BhāMañj, 5, 189.1 tataḥ praviviśurbandigīyamānaparākramāḥ /
BhāMañj, 5, 197.2 yaśaḥ khāṇḍavatuṣṭo 'gniryasya bandīva gāyati //
BhāMañj, 5, 520.1 bandibhirgīyamānāste yaśovikramalāñchanaiḥ /
BhāMañj, 7, 597.2 anyapakṣāśrayaḥ ko hi bandīvānyānpraśaṃsati //
BhāMañj, 19, 17.2 taṃ tuṣṭuvurnavotpannāḥ sūtamāgadhabandinaḥ //
Garuḍapurāṇa
GarPur, 1, 96, 64.1 bandināṃ svarṇakārāṇāmannameṣāṃ kadācana /
Gītagovinda
GītGov, 11, 6.2 kusumaśarāsanaśāsanabandini pikanikare bhaja bhāvam //
Kathāsaritsāgara
KSS, 2, 6, 12.2 stūyamāna ivotkrāntabandisandarbhayā bhuvā //
KSS, 3, 4, 8.1 evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ /
KSS, 3, 6, 224.1 cāraṇodgīyamānaś ca stūyamānaś ca bandibhiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 30.1 brāhmaṇārthe vipannānāṃ bandigograhaṇe tathā /
ParDhSmṛti, 10, 16.2 bandigrāhe bhayārtā vā sadā svastrīṃ nirīkṣayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 154, 5.1 pramathānāṃ ninādena kalkalena ca bandinām /