Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Mahābhārata
MBh, 1, 68, 13.34 saṃstūyamāno rājendraḥ sūtamāgadhabandibhiḥ /
MBh, 1, 69, 38.2 sabhājyamāno vipraiśca stūyamānaśca bandibhiḥ /
MBh, 1, 199, 35.11 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ /
MBh, 1, 199, 36.8 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ /
MBh, 6, 20, 7.2 samāsthito madhyagataḥ kurūṇāṃ saṃstūyamāno bandibhir māgadhaiśca //
MBh, 6, 82, 54.1 kṛtasvastyayanāḥ sarve saṃstūyantaśca bandibhiḥ /
MBh, 7, 50, 39.1 yaḥ purā bodhyate suptaḥ sūtamāgadhabandibhiḥ /
MBh, 7, 55, 8.1 yo 'stūyata purā hṛṣṭaiḥ sūtamāgadhabandibhiḥ /
MBh, 7, 58, 27.1 saṃstūyamānaḥ sūtaiśca vandyamānaśca bandibhiḥ /
MBh, 8, 1, 12.2 vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ //
MBh, 11, 16, 32.1 bandibhiḥ satataṃ kāle stuvadbhir abhinanditāḥ /
MBh, 11, 23, 33.1 vandanārhāvimau tasya bandibhir vanditau śubhau /
MBh, 13, 53, 66.2 praviveśa puraṃ hṛṣṭaḥ pūjyamāno 'tha bandibhiḥ //
MBh, 14, 15, 30.3 stūyamānaśca satataṃ bandibhir bharatarṣabha //
MBh, 14, 63, 2.1 saṃstūyamānāḥ stutibhiḥ sūtamāgadhabandibhiḥ /
MBh, 14, 69, 18.1 bandibhiśca narai rājan strīsahāyaiḥ sahasraśaḥ /
MBh, 15, 30, 7.2 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ //
MBh, 15, 40, 16.1 gandharvair upagīyantaḥ stūyamānāśca bandibhiḥ /
Rāmāyaṇa
Rām, Ay, 82, 8.1 bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ /
Rām, Ki, 37, 13.1 śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ /
Rām, Yu, 115, 13.2 śaṅkhabherīninādaiśca bandibhiścābhivanditaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 133.2 raṇḍāputrasya yasyaite śrūyante bandibhir guṇāḥ //
Harivaṃśa
HV, 5, 38.2 āśīrvādāḥ prayujyante sūtamāgadhabandibhiḥ //
Liṅgapurāṇa
LiPur, 1, 72, 28.1 ṛṣibhiḥ stūyamānaś ca vandyamānaś ca bandibhiḥ /
LiPur, 1, 102, 25.1 bandibhiḥ stūyamānā ca sthitā śailasutā tadā /
Matsyapurāṇa
MPur, 154, 3.2 sa vijñāpayati stheyaṃ kva bandibhiriti prabho //
MPur, 159, 39.2 siddhabandibhirudghuṣṭamidaṃ hṛdayadāraṇam //
MPur, 160, 1.2 śrutvaitattārakaḥ sarvamudghuṣṭaṃ devabandibhiḥ /
Bhāratamañjarī
BhāMañj, 5, 520.1 bandibhirgīyamānāste yaśovikramalāñchanaiḥ /
Kathāsaritsāgara
KSS, 3, 4, 8.1 evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ /
KSS, 3, 6, 224.1 cāraṇodgīyamānaś ca stūyamānaś ca bandibhiḥ /