Occurrences

Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 3.2 vṛtrasyāsi kanīnakaś cakṣurdā asi cakṣur me dehi //
VSM, 4, 32.1 sūryasya cakṣur ārohāgner akṣṇaḥ kanīnakam /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
Ṛgveda
ṚV, 10, 40, 9.1 janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudho daṃsanā anu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 8, 23.1 kanīnake bahirvartma kaṭhino granthirunnataḥ /
AHS, Utt., 10, 1.4 aśru srāvayate vartmaśuklasaṃdheḥ kanīnakāt //
AHS, Utt., 10, 6.1 pūyāsrave malāḥ sāsrā vartmasaṃdheḥ kanīnakāt /
AHS, Utt., 11, 16.1 apāṅgam īkṣamāṇasya vṛddhe 'rmaṇi kanīnakāt /
AHS, Utt., 11, 18.1 kanīnakam upānīya caturbhāgāvaśeṣitam /
AHS, Utt., 11, 18.2 chindyāt kanīnakaṃ rakṣed vāhinīścāśruvāhinīḥ //
AHS, Utt., 11, 19.1 kanīnakavyadhād aśru nāḍī cākṣṇi pravartate /
AHS, Utt., 11, 19.2 vṛddhe 'rmaṇi tathāpāṅgāt paśyato 'sya kanīnakam //
Suśrutasaṃhitā
Su, Utt., 1, 16.3 tataḥ kanīnakagataḥ ṣaṣṭhaścāpāṅgagaḥ smṛtaḥ //
Su, Utt., 15, 8.2 nītvā kanīnakopāntaṃ chindyānnātikanīnakam //
Su, Utt., 15, 8.2 nītvā kanīnakopāntaṃ chindyānnātikanīnakam //
Su, Utt., 15, 9.2 kanīnakavadhādasraṃ nāḍī vāpyupajāyate //
Su, Utt., 16, 4.2 kanīnakāpāṅgasamaṃ samantādyavākṛti snigdhatanor narasya //
Su, Utt., 18, 38.1 kanīnake niṣecyaḥ syānnityam uttānaśāyinaḥ /