Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Mahābhārata
Viṣṇupurāṇa
Rasaratnasamuccaya
Rasādhyāyaṭīkā
Rasārṇava
Tantrāloka
Śivasūtravārtika
Gheraṇḍasaṃhitā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 5.1, 4.1 pratiṣṭhāṃ kāvyabandhasya yaśasaḥ saraṇiṃ viduḥ /
Mahābhārata
MBh, 7, 69, 64.2 na saṃdhiḥ śakyate bhettuṃ varmabandhasya tasya tu //
Viṣṇupurāṇa
ViPur, 6, 7, 28.2 bandhasya viṣayāsaṅgi mukter nirviṣayaṃ tathā //
Rasaratnasamuccaya
RRS, 4, 1.0 maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ //
RRS, 4, 4.3 yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 21.0 bandhasya sāraṇam //
RAdhyṬ zu RAdhy, 12.2, 25.0 bandhasya codghāṭanam //
Rasārṇava
RArṇ, 11, 207.2 akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //
Tantrāloka
TĀ, 4, 92.2 anibaddhasya bandhasya tadantaḥ kila kīlanam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 13.0 kathaṃ bandhasya sambandha iti śaṅkāṃ vyapohitum //
ŚSūtraV zu ŚSūtra, 1, 15.1, 1.0 vitarkaḥ proktasaṃdhānadhvastabandhasya yoginaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 20.2 prasādād asya bandhasya sādhayet sarvavāñchitam //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 4.2 tatputreṇa ca sāvareṇa patinā bandhasya dharmārthinā gīrvāṇāśu rugoñcajena satataṃ tenātra yatnaḥ kṛtaḥ //
MuA zu RHT, 1, 24.2, 1.0 utsannakarmabandhasya viṣayā astaṃ yānti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //