Occurrences

Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Nāṭyaśāstra
Suśrutasaṃhitā
Devīkālottarāgama
Hitopadeśa
Smaradīpikā
Śyainikaśāstra

Arthaśāstra
ArthaŚ, 2, 4, 20.1 bahiḥ parikhāyā dhanuḥśatāpakṛṣṭāś caityapuṇyasthānavanasetubandhāḥ kāryāḥ yathādiśaṃ ca digdevatāḥ //
Mahābhārata
MBh, 12, 146, 14.2 nirarthāḥ sarva evaiṣām āśābandhāstvadāśrayāḥ //
MBh, 14, 16, 35.1 prāptā vimānanāścogrā vadhabandhāśca dāruṇāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 59.2 svanāmānugatākārā bandhās tu daśa pañca ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 146.2 tantrībandhā yathāsthānam asaran dhaivatādikam //
Kāvyādarśa
KāvĀ, 1, 47.2 bandhā mṛdusphuṭonmiśravarṇavinyāsayonayaḥ //
Nāṭyaśāstra
NāṭŚ, 2, 89.1 latābandhāśca kartavyāścaritaṃ cātmabhogajam /
Suśrutasaṃhitā
Su, Sū., 16, 26.1 amitāḥ karṇabandhāstu vijñeyāḥ kuśalair iha /
Devīkālottarāgama
DevīĀgama, 1, 67.1 sarve te paśubandhāḥ syur adhomārgapradāyakāḥ /
Hitopadeśa
Hitop, 4, 87.2 varṣāmbusiktā iva carmabandhāḥ sarve prayatnāḥ śithilībhavanti //
Smaradīpikā
Smaradīpikā, 1, 12.2 punaḥ ṣoḍaśa bandhāś ca tathaivādhomukhāś ca ṣaṭ //
Śyainikaśāstra
Śyainikaśāstra, 3, 77.1 dṛśyante hastibandhāśca tena nānārthasiddhaye /