Occurrences

Buddhacarita

Buddhacarita
BCar, 2, 11.1 nāgauravo bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ /
BCar, 2, 34.2 dhṛtyendriyāśvāṃś capalān vijigye bandhūṃśca paurāṃśca guṇairjigāya //
BCar, 6, 35.1 atha bandhuṃ ca rājyaṃ ca tyaktumeva kṛtā matiḥ /
BCar, 7, 21.1 priyāṃśca bandhūnviṣayāṃśca hitvā ye svargahetorniyamaṃ caranti /
BCar, 7, 47.2 yāsyāmi hitveti mamāpi duḥkhaṃ yathaiva bandhūṃstyajatastathaiva //
BCar, 9, 17.2 aniṣṭabandhau kuru mayyapekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ //
BCar, 9, 28.2 taṃ rāhulaṃ mokṣaya bandhuśokādrāhūpasargādeva pūrṇacandram //
BCar, 9, 34.2 saṃtāpaheturna suto na bandhurajñānanaimittika eṣa tāpaḥ //
BCar, 9, 35.2 prājño janaḥ ko nu bhajeta śokaṃ bandhupratijñātajanairvihīnaḥ //
BCar, 9, 51.2 chittvā hi pāśaṃ gṛhabandhusaṃjñaṃ muktaḥ punarna pravivikṣurasmi //
BCar, 11, 7.2 bandhūn priyānaśrumukhānvihāya prāgeva kāmān aśubhasya hetūn //
BCar, 13, 43.2 naivāsanācchākyamuniścacāla svaniścayaṃ bandhumivopaguhya //
BCar, 14, 22.2 hanyante kṛpaṇaṃ yatra bandhūnāṃ paśyatāmapi //