Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 3, 12.2 spṛśanti na nṛśaṃsānāṃ hṛdayaṃ bandhubuddhayaḥ //
KSS, 1, 3, 45.2 viveśa vindhyakāntāraṃ viraktaḥ sveṣu bandhuṣu //
KSS, 1, 5, 102.2 priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet //
KSS, 2, 5, 51.1 kṛtabandhuparityāgā vivāhavidhisatvarā /
KSS, 2, 5, 71.2 tadguṇākṛṣṭacittatvādbandhutyāgaikaniścayā //
KSS, 2, 5, 74.1 athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ /
KSS, 2, 5, 76.1 tataḥ patnyām anicchantyāṃ prerayatsu ca bandhuṣu /
KSS, 3, 5, 53.1 śvaśuradvayabandhūnāṃ prasaktānuprasaktitaḥ /
KSS, 4, 1, 128.1 jātāyāṃ ca parijñaptau jñātabandhukṣayo 'tha saḥ /
KSS, 4, 1, 146.2 devī ca sā narapatiś ca sabandhubhṛtyau baddhotsavau vidadhatur vratapāraṇāni //
KSS, 4, 2, 133.2 sā mayā pariṇītābhūn militākhilabandhunā //
KSS, 4, 2, 251.2 buddhvābhyanandat taṃ bandhujano jīmūtavāhanam //
KSS, 4, 3, 7.3 pañcabhistanayair yuktā bahubandhujanāvṛtā //
KSS, 4, 3, 19.2 deva mithyā vadatyeṣā sabandhur madvadhaiṣiṇī //
KSS, 4, 3, 20.2 etadbandhava evānye taṭasthā me 'tra sākṣiṇaḥ //
KSS, 5, 1, 38.2 na ca bandhuparādhīnā kanyā svātantryam arhati //
KSS, 5, 2, 70.2 videśe bandhulābho hi marāvamṛtanirjharaḥ //
KSS, 5, 2, 78.2 tad dattvā mittrabandhubhyo vrajāmo viṣayād itaḥ //
KSS, 5, 2, 90.1 sa tena sahasā bhāvibandhuviśleṣahetunā /
KSS, 5, 2, 260.2 tad gṛhṇīta nijā vidyā bandhusādhāraṇīrimāḥ //
KSS, 5, 2, 283.2 buddhvā tadbandhubhiḥ krodhācchaptau svo divyadṛṣṭibhiḥ //
KSS, 5, 2, 286.2 punar vidyādharau yuktau śāpamuktau svabandhubhiḥ //
KSS, 5, 3, 135.1 yaḥ sa bandhur mahātmā me viṣṇudatto 'tra tiṣṭhati /