Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 6, 96, 2.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 7, 112, 2.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 8, 1, 4.1 ut krāmātaḥ puruṣa māva patthā mṛtyoḥ paḍvīśam avamuñcamānaḥ /
AVŚ, 8, 7, 28.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 12, 5, 15.0 sā brahmajyaṃ devapīyuṃ brahmagavy ādīyamānā mṛtyoḥ paḍbīśa ādyati //
AVŚ, 16, 8, 27.3 sa mṛtyoḥ paḍvīśāt pāśānmā moci //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 7, 20.4 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣāt atho manuṣyakilbiṣāt iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 13.5 nir mā yamasya paḍvīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣāt /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 1, 13.1 atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkūnt saṃvṛhed evaṃ haivemān prāṇānt saṃvavarha /
Chāndogyopaniṣad
ChU, 5, 1, 12.1 atha ha prāṇa uccikramiṣan sa yathā suhayaḥ paḍvīśaśaṅkūn saṃkhided evam itarān prāṇān samakhidat /
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 14.2 saṃdānam arvantaṃ paḍvīśaṃ priyā deveṣv āyāmayanti //
MS, 3, 16, 1, 15.1 nikramaṇaṃ niṣadanaṃ vivartanaṃ yac ca paḍvīśam arvataḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 90.2 atho yamasya paḍvīśāt sarvasmād devakilbiṣāt //
Āpastambaśrautasūtra
ĀpŚS, 7, 21, 6.7 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣād iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 7, 2.0 tatas tad yatheha saindhavaḥ suhayaḥ paḍbīśaśaṅkūn saṃkhided evam asau prāṇān samakhidat //
Ṛgveda
ṚV, 1, 162, 14.1 nikramaṇaṃ niṣadanaṃ vivartanaṃ yac ca paḍbīśam arvataḥ /
ṚV, 1, 162, 16.2 saṃdānam arvantam paḍbīśam priyā deveṣv ā yāmayanti //
ṚV, 10, 97, 16.2 atho yamasya paḍbīśāt sarvasmād devakilbiṣāt //