Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Vājasaneyisaṃhitā (Mādhyandina)
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rājanighaṇṭu
Sarvāṅgasundarā
Abhinavacintāmaṇi
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Nāḍīparīkṣā

Atharvaveda (Paippalāda)
AVP, 1, 90, 2.1 yat te balāsa tiṣṭhataḥ kakṣe muṣkāv apākṛtam /
AVP, 1, 90, 3.1 nir balāsaṃ balāsino visalpam uta vidradham /
AVP, 5, 21, 6.1 yaḥ sākam utpātayasi balāsaṃ kāsam udrajam /
AVP, 12, 2, 1.1 takman bhrātrā balāsena svasrā kāsikayā saha /
Atharvaveda (Śaunaka)
AVŚ, 4, 9, 8.1 trayo dāsā āñjanasya takmā balāsa ād ahiḥ /
AVŚ, 5, 22, 11.1 mā smaitānt sakhīn kuruthā balāsaṃ kāsam udyugam /
AVŚ, 5, 22, 12.1 takman bhrātrā balāsena svasrā kāsikayā saha /
AVŚ, 6, 14, 1.2 balāsaṃ sarvaṃ nāśayāṅgeṣṭhā yaś ca parvasu //
AVŚ, 6, 14, 2.1 nir balāsaṃ balāsinaḥ kṣiṇomi muṣkaraṃ yathā /
AVŚ, 6, 14, 3.1 nir balāsetaḥ pra patāśuṅgaḥ śiśuko yathā /
AVŚ, 6, 127, 1.1 vidradhasya balāsasya lohitasya vanaspate /
AVŚ, 6, 127, 2.1 yau te balāsa tiṣṭhataḥ kakṣe muṣkāv apaśritau /
AVŚ, 8, 2, 18.1 śivau te stāṃ vrīhiyavāv abalāsāv adomadhau /
AVŚ, 8, 7, 10.2 atho balāsanāśanīḥ kṛtyādūṣaṇīś ca yās tā ihā yantv oṣadhīḥ //
AVŚ, 9, 8, 8.2 hṛdo balāsam aṅgebhyo bahir nir mantrayāmahe //
AVŚ, 9, 8, 10.1 āso balāso bhavatu mūtraṃ bhavatv āmayat /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 97.1 nāśayitrī balāsasyārśasa upacitām asi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 7.2 surasādiḥ samustādir vatsakādir balāsajit //
AHS, Sū., 23, 20.1 atyudrikte balāse tu lekhanīye 'thavā gade /
AHS, Sū., 24, 8.2 pitte ṣaṭ svasthavṛtte ca balāse pañca dhārayet //
AHS, Cikitsitasthāna, 14, 129.3 ānāhādāvudāvartabalāsaghnyo yathāyatham //
AHS, Utt., 11, 7.2 pittābhiṣyandavacchuktiṃ balāsāhvayapiṣṭake //
AHS, Utt., 34, 50.2 yonyāṃ balāsaduṣṭāyāṃ sarvaṃ rūkṣoṣṇam auṣadham //
AHS, Utt., 40, 57.2 kṣaudraṃ jayati balāsaṃ sarpiḥ pittaṃ samīraṇaṃ tailam //
Suśrutasaṃhitā
Su, Sū., 41, 9.2 vasudhājalajātābhyāṃ balāsaḥ parivardhate //
Su, Sū., 45, 70.1 balāsavardhanaṃ snigdhaṃ viśeṣāddadhi māhiṣam /
Su, Sū., 45, 74.2 laghu pāke balāsaghnaṃ vīryoṣṇaṃ paktināśanam //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 46, 44.2 rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛd vidāhī //
Su, Sū., 46, 159.1 vātāpahaṃ tintiḍīkamāmaṃ pittabalāsakṛt /
Su, Nid., 3, 27.1 tadvadbalāsaṃ bastisthamūṣmā saṃhanti sānilaḥ /
Su, Nid., 13, 14.2 pāṣāṇagardabhaṃ vidyādbalāsapavanātmakam //
Su, Nid., 16, 46.1 kaṇṭhagatāstu rohiṇyaḥ pañca kaṇṭhaśālūkam adhijihvo valayo balāsa ekavṛndo vṛndaḥ śataghnī gilāyuḥ galavidradhiḥ galaughaḥ svaraghno māṃsatāno vidārī ceti //
Su, Nid., 16, 53.1 balāsa evāyatamunnataṃ ca śophaṃ karotyannagatiṃ nivārya /
Su, Nid., 16, 54.2 marmacchidaṃ dustaram etadāhurbalāsasaṃjñaṃ nipuṇā vikāram //
Su, Nid., 16, 55.2 nāmnaikavṛndaḥ parikīrtito 'sau vyādhirbalāsakṣatajaprasūtaḥ //
Su, Śār., 4, 74.2 kleśakṣamo mānayitā gurūṇāṃ jñeyo balāsaprakṛtirmanuṣyaḥ //
Su, Śār., 7, 12.2 karotyanyān guṇāṃścāpi balāsaḥ svāḥ sirāścaran //
Su, Cik., 4, 12.1 balāsapittaraktaistu saṃsṛṣṭamavirodhibhiḥ /
Su, Utt., 8, 10.1 aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva balāsasaṃjñe /
Su, Utt., 25, 9.1 vasābalāsakṣatasaṃbhavānāṃ śirogatānāmiha saṃkṣayeṇa /
Su, Utt., 40, 138.1 vāyuḥ pravṛddho nicitaṃ balāsaṃ nudatyadhastādahitāśanasya /
Su, Utt., 43, 8.2 mādhuryam api cāsyasya balāsāvatate hṛdi //
Su, Utt., 52, 23.1 vidhāya vartīśca payo 'nupānaṃ dhūmaṃ pibedvātabalāsakāsī /
Su, Utt., 55, 7.2 kāsapratiśyāyagalagrahāṃśca balāsapittaprasaraṃ ca ghoram //
Su, Utt., 61, 33.1 kṛmikuṣṭhagaraśvāsabalāsaviṣamajvarān /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 38.3 balāsārocakān hanti viṣamajvaranāśinī //
DhanvNigh, 2, 10.1 hapuṣā kaṭutiktoṣṇā gururvātabalāsajit /
DhanvNigh, Candanādivarga, 23.1 turuṣkaḥ kaṭutiktoṣṇaḥ snigdho vātabalāsajit /
DhanvNigh, Candanādivarga, 94.1 karcūraḥ kaṭutiktoṣṇo rucyo vātabalāsajit /
DhanvNigh, Candanādivarga, 113.2 kāsīsaṃ tu kaṣāyoṣṇamamlaṃ vātabalāsajit //
DhanvNigh, Candanādivarga, 117.2 varṇyaḥ svaryo laghuḥ sūkṣmo rūkṣo vātabalāsajit //
DhanvNigh, Candanādivarga, 123.2 balāsaṃ hanti pittasya prakopaśamanī matā //
Garuḍapurāṇa
GarPur, 1, 167, 4.2 tathā vāto gude pīḍāṃ balāsaṃ vātaśoṇitam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 82.1 māṣaparṇī himā tiktā rūkṣā śukrabalāsakṛt /
MPālNigh, Abhayādivarga, 137.2 saro laghuḥ tiktahimo balāsapittāsraśophajvarakāsatṛḍghnaḥ /
MPālNigh, 2, 30.3 cakṣuṣyaṃ pavanādhmānagulmacchardibalāsajit //
MPālNigh, 2, 68.2 yakṛtplīhabalāsāmagulmārśograhaṇīkṛmīn //
Rājanighaṇṭu
RājNigh, Guḍ, 24.1 paṭolaḥ kaṭutiktoṣṇaḥ raktapittabalāsajit /
RājNigh, Pipp., 15.2 balāsavātahantrī ca stanyavarṇavivardhinī //
RājNigh, Pipp., 132.2 balāsārocakaśvāsajvarahṛd recanī ca sā //
RājNigh, Śat., 78.2 vātāmayabalāsaghnī rucikṛd dīpanī parā //
RājNigh, Śat., 114.1 hapuṣā kaṭutiktoṣṇā guruḥ śleṣmabalāsajit /
RājNigh, Prabh, 10.2 balāsabhid bahuviṣapittadoṣajid viśeṣato hṛdayavidāhaśāntikṛt //
RājNigh, Prabh, 12.2 asradāhabalāsaghno viṣamajvaranāśanaḥ //
RājNigh, Kar., 48.2 balāsakāsavaivarṇyabhūtaghnaṃ ca balāpaham //
RājNigh, Kar., 170.1 kaṭūṣṇaṃ suraparṇaṃ ca krimiśvāsabalāsajit /
RājNigh, Kṣīrādivarga, 44.2 dīptidaṃ khalu balāsagadaghnaṃ vīryavardhanabalapradam uktam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 7.2, 1.1 āragvadhādyādayo gaṇāḥ saptaite balāsaṃ śleṣmāṇaṃ jayanti //
Abhinavacintāmaṇi
ACint, 1, 106.2 pradaragalabalāsaśvāsakāsān nihanti //
Bhāvaprakāśa
BhPr, 6, 2, 102.1 hiṅgūṣṇaṃ pācanaṃ rucyaṃ tīkṣṇaṃ vātabalāsanut /
BhPr, 6, 2, 122.2 bhagnasaṃdhānakṛt kāmabalāsabalavardhanaḥ /
BhPr, 6, Karpūrādivarga, 106.3 balāsavātakṛccaiva tṛṭkaṇḍūviṣadāhanut //
BhPr, 6, Karpūrādivarga, 121.3 balāsaviṣapittāsrakuṣṭhamūtragadakrimīn //
Kaiyadevanighaṇṭu
KaiNigh, 2, 126.2 vibandhānāhapāṇḍutvabalāsagrahaṇīkṛmīn //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 65.2 balāse sphuraṇopetā sūkṣmā drutagatirbhavet //