Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ār, 22, 7.2 ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ //
Rām, Ār, 24, 8.1 te balāhakasaṃkāśā mahānādā mahābalāḥ /
Rām, Ār, 24, 9.2 śailendram iva dhārābhir varṣamāṇā balāhakāḥ //
Rām, Ki, 27, 28.2 vibhānti rūpāṇi balāhakānāṃ raṇodyatānām iva vāraṇānām //
Rām, Ki, 28, 1.1 samīkṣya vimalaṃ vyoma gatavidyudbalāhakam /
Rām, Ki, 29, 6.1 dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam /
Rām, Ki, 31, 14.1 nirmalagrahanakṣatrā dyauḥ pranaṣṭabalāhakā /
Rām, Su, 1, 172.2 vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ //
Rām, Su, 45, 18.2 śarānmumocāśu harīśvarācale balāhako vṛṣṭim ivācalottame //
Rām, Yu, 75, 33.2 parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāviva //
Rām, Yu, 88, 59.2 bhayāt pradudrāva sametya rāvaṇo yathānilenābhihato balāhakaḥ //
Rām, Utt, 7, 50.1 tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ /
Rām, Utt, 11, 40.2 nikāmapūrṇā ca babhūva sā purī niśācarair nīlabalāhakopamaiḥ //