Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 6, 47.1 sametya ca yathā bhūyo vyapayānti balāhakāḥ /
Mahābhārata
MBh, 1, 21, 10.2 tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃstvaṃ balāhakaḥ //
MBh, 1, 51, 9.2 balāhakaiścāpyanugamyamāno vidyādharair apsarasāṃ gaṇaiśca /
MBh, 2, 9, 9.1 kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau /
MBh, 3, 179, 2.1 chādayanto mahāghoṣāḥ khaṃ diśaśca balāhakāḥ /
MBh, 4, 40, 21.2 balāhakād api mataḥ sa jave vīryavattaraḥ //
MBh, 4, 50, 19.2 balāhakāgre sūryo vā ya eṣa pramukhe sthitaḥ //
MBh, 4, 58, 10.1 yathā balāhake vidyut pāvako vā śiloccaye /
MBh, 5, 47, 49.1 balāhakād uccarantīva vidyut sahasraghnī dviṣatāṃ saṃgameṣu /
MBh, 5, 81, 19.1 vājibhiḥ sainyasugrīvameghapuṣpabalāhakaiḥ /
MBh, 5, 133, 31.2 mahāvega ivoddhūto mātariśvā balāhakān //
MBh, 6, 78, 40.3 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 87, 30.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 89, 4.2 parvataṃ vāridhārābhiḥ śaradīva balāhakāḥ //
MBh, 6, 90, 16.2 parvataṃ vāridhārābhiḥ śaradīva balāhakaḥ //
MBh, 6, 91, 34.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 96, 25.3 nardamāno mahānādaṃ prāvṛṣīva balāhakaḥ //
MBh, 7, 6, 34.2 vyaśīryata sapāñcālā vāteneva balāhakāḥ //
MBh, 7, 9, 15.1 cāpavidyutprabho ghoro rathagulmabalāhakaḥ /
MBh, 7, 25, 9.2 gabhastibhir ivārkasya vyomni nānābalāhakāḥ //
MBh, 7, 56, 35.1 balāhakaṃ meghapuṣpaṃ sainyaṃ sugrīvam eva ca /
MBh, 7, 70, 17.2 jyāvidyuccāpasaṃhrādo dhṛṣṭadyumnabalāhakaḥ //
MBh, 7, 73, 6.1 śarapātamahāvarṣaṃ rathaghoṣabalāhakam /
MBh, 7, 107, 27.2 sitāsitā mahārāja yathā vyomni balāhakāḥ //
MBh, 7, 112, 21.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ //
MBh, 7, 122, 45.1 kāmagaiḥ sainyasugrīvameghapuṣpabalāhakaiḥ /
MBh, 7, 129, 30.1 duryodhanapurovātāṃ rathanāgabalāhakām /
MBh, 7, 133, 25.1 śūrā garjanti satataṃ prāvṛṣīva balāhakāḥ /
MBh, 7, 149, 34.3 prāṇadad bhairavaṃ nādaṃ prāvṛṣīva balāhakaḥ //
MBh, 8, 24, 72.2 dyāṃ yugaṃ yugacarmāṇi saṃvartakabalāhakān //
MBh, 8, 31, 27.2 pattyaśvarathamātaṅgāḥ prāvṛṣīva balāhakāḥ //
MBh, 8, 49, 79.1 kaliṅgavaṅgāṅganiṣādamāgadhān sadāmadān nīlabalāhakopamān /
MBh, 8, 62, 41.2 yathā savidyutstanitā balāhakāḥ samāsthitā digbhya ivogramārutaiḥ //
MBh, 8, 65, 3.1 balāhakeneva yathā balāhako yadṛcchayā vā giriṇā girir yathā /
MBh, 8, 65, 3.1 balāhakeneva yathā balāhako yadṛcchayā vā giriṇā girir yathā /
MBh, 8, 66, 9.1 tathaivam uktvā visasarja taṃ śaraṃ balāhakaṃ varṣaghanābhipūjitam /
MBh, 8, 66, 20.1 balāhakaḥ karṇabhujeritas tato hutāśanārkapratimadyutir mahān /
MBh, 9, 3, 22.1 uhyamānaśca kṛṣṇena vāyuneva balāhakaḥ /
MBh, 10, 13, 2.3 pārṣṇivāhau tu tasyāstāṃ meghapuṣpabalāhakau //
MBh, 12, 175, 2.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 7.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 315, 44.2 vāyunā vihatā meghā na bhavanti balāhakāḥ //
Rāmāyaṇa
Rām, Ār, 22, 7.2 ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ //
Rām, Ār, 24, 8.1 te balāhakasaṃkāśā mahānādā mahābalāḥ /
Rām, Ār, 24, 9.2 śailendram iva dhārābhir varṣamāṇā balāhakāḥ //
Rām, Ki, 27, 28.2 vibhānti rūpāṇi balāhakānāṃ raṇodyatānām iva vāraṇānām //
Rām, Ki, 28, 1.1 samīkṣya vimalaṃ vyoma gatavidyudbalāhakam /
Rām, Ki, 29, 6.1 dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam /
Rām, Ki, 31, 14.1 nirmalagrahanakṣatrā dyauḥ pranaṣṭabalāhakā /
Rām, Su, 1, 172.2 vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ //
Rām, Su, 45, 18.2 śarānmumocāśu harīśvarācale balāhako vṛṣṭim ivācalottame //
Rām, Yu, 75, 33.2 parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāviva //
Rām, Yu, 88, 59.2 bhayāt pradudrāva sametya rāvaṇo yathānilenābhihato balāhakaḥ //
Rām, Utt, 7, 50.1 tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ /
Rām, Utt, 11, 40.2 nikāmapūrṇā ca babhūva sā purī niśācarair nīlabalāhakopamaiḥ //
Amarakośa
AKośa, 1, 34.2 aśvāśca śaibyasugrīvameghapuṣpabalāhakāḥ //
AKośa, 1, 94.2 abhraṃ megho vārivāhaḥ stanayitnurbalāhakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 23.2 preritaḥ pavaneneva prabalena balāhakaḥ //
Divyāvadāna
Divyāv, 9, 57.0 tena vātabalāhakānāṃ devaputrāṇāmājñā dattā gacchata bhadraṃkaranagarasāmantakena viṣapānīyāni śoṣayata iti //
Divyāv, 9, 58.0 varṣabalāhakānāṃ devaputrāṇāmājñā dattā aṣṭāṅgopetasya pānīyasyāpūryateti //
Divyāv, 9, 60.0 tato vātabalāhakair devaputrairviṣadūṣitāni pānīyāni śoṣitāni varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni //
Divyāv, 9, 60.0 tato vātabalāhakair devaputrairviṣadūṣitāni pānīyāni śoṣitāni varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni //
Harivaṃśa
HV, 3, 88.2 mahānīlamahākarṇau dhṛtarāṣṭrabalāhakau //
Kirātārjunīya
Kir, 3, 5.2 tulyā bhavaddarśanasampad eṣā vṛṣṭer divo vītabalāhakāyāḥ //
Kir, 16, 34.2 muktā vitānena balāhakānāṃ jyotīṃṣi ramyā iva digvibhāgāḥ //
Kumārasaṃbhava
KumSaṃ, 1, 4.2 balāhakacchedavibhaktarāgām akālasaṃdhyām iva dhātumattām //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 109.1 avalepam anaṅgasya vardhayanti balāhakāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 110.1 avalepapadenātra balāhakapadena ca /
Kūrmapurāṇa
KūPur, 1, 47, 14.1 kumudaśconnataścaiva tṛtīyaśca balāhakaḥ /
Liṅgapurāṇa
LiPur, 1, 53, 5.2 kumudaścottamaścaiva parvataś ca balāhakaḥ //
LiPur, 1, 53, 38.2 balāhakās tathā bhānuścandro nakṣatrarāśayaḥ //
LiPur, 1, 63, 36.1 elāpatramahāpadmadhṛtarāṣṭrabalāhakāḥ /
Matsyapurāṇa
MPur, 2, 8.1 saṃvarto bhīmanādaśca droṇaścaṇḍo balāhakaḥ /
MPur, 6, 40.1 elāpattramahāpadmadhṛtarāṣṭrabalāhakāḥ /
MPur, 121, 72.2 balāhakaśca ṛṣabho cakro maināka eva ca //
MPur, 122, 55.1 balāhakastṛtīyastu jātyañjanamayo giriḥ /
MPur, 122, 66.2 balāhakasya jīmūtaḥ svairathākāramityapi //
MPur, 172, 21.1 balāhakāñjananibhaṃ balāhakatanūruham /
MPur, 172, 21.1 balāhakāñjananibhaṃ balāhakatanūruham /
MPur, 172, 46.2 tatastamaḥ saṃhṛtaṃ tadvineśuśca balāhakāḥ //
MPur, 174, 6.2 yukto balāhakagaṇaiḥ parvatairiva kāmagaiḥ //
Suśrutasaṃhitā
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Viṣṇupurāṇa
ViPur, 1, 9, 85.1 tenaiva mukhaniḥśvāsavāyunāstabalāhakaiḥ /
ViPur, 2, 4, 26.1 kumudaśconnataś caiva tṛtīyaśca balāhakaḥ /
ViPur, 4, 13, 91.1 śaibyasugrīvameghapuṣpabalāhakāśvacatuṣṭayayuktarathasthitau baladevavāsudevau tam anuprayātau //
ViPur, 5, 9, 17.2 vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ //
ViPur, 5, 10, 22.2 dṛśyate yatra dṛśyante vṛṣṭimanto balāhakāḥ //
ViPur, 5, 11, 6.2 ityājñaptāḥ surendreṇa mumucuste balāhakāḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 3.2 prayānti mandaṃ bahudhāravarṣiṇo balāhakāḥ śrotramanoharasvanāḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 4.1 balāhakāścāśaniśabdamardalāḥ surendracāpaṃ dadhatastaḍidguṇam /
Abhidhānacintāmaṇi
AbhCint, 2, 78.2 jīmūtaparjanyabalāhakā ghano dhārādharo vāhadamugdharā jalāt //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 40.1 jīmūto'tha vṛṣadhvāṅkṣī jalado'tha balāhakaḥ /
Garuḍapurāṇa
GarPur, 1, 56, 6.2 kumudaśconnato droṇo mahiṣo 'tha balāhakaḥ //
GarPur, 1, 76, 7.1 śaivalabalāhakābhaṃ puruṣaṃ pītaprabhaṃ prabhāhīnam /
Tantrāloka
TĀ, 8, 98.1 varāhanandanāśokāḥ paścāt sahabalāhakau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 53.2 sāgarāḥ saritaścaiva parvatāśca balāhakāḥ //