Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa

Mahābhārata
MBh, 1, 21, 10.2 tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃstvaṃ balāhakaḥ //
MBh, 6, 78, 40.3 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 87, 30.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 90, 16.2 parvataṃ vāridhārābhiḥ śaradīva balāhakaḥ //
MBh, 6, 91, 34.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 96, 25.3 nardamāno mahānādaṃ prāvṛṣīva balāhakaḥ //
MBh, 7, 9, 15.1 cāpavidyutprabho ghoro rathagulmabalāhakaḥ /
MBh, 7, 70, 17.2 jyāvidyuccāpasaṃhrādo dhṛṣṭadyumnabalāhakaḥ //
MBh, 7, 149, 34.3 prāṇadad bhairavaṃ nādaṃ prāvṛṣīva balāhakaḥ //
MBh, 8, 65, 3.1 balāhakeneva yathā balāhako yadṛcchayā vā giriṇā girir yathā /
MBh, 8, 66, 20.1 balāhakaḥ karṇabhujeritas tato hutāśanārkapratimadyutir mahān /
MBh, 9, 3, 22.1 uhyamānaśca kṛṣṇena vāyuneva balāhakaḥ /
MBh, 12, 175, 2.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 7.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
Rāmāyaṇa
Rām, Su, 1, 172.2 vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ //
Rām, Su, 45, 18.2 śarānmumocāśu harīśvarācale balāhako vṛṣṭim ivācalottame //
Rām, Yu, 88, 59.2 bhayāt pradudrāva sametya rāvaṇo yathānilenābhihato balāhakaḥ //
Amarakośa
AKośa, 1, 94.2 abhraṃ megho vārivāhaḥ stanayitnurbalāhakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 23.2 preritaḥ pavaneneva prabalena balāhakaḥ //
Kūrmapurāṇa
KūPur, 1, 47, 14.1 kumudaśconnataścaiva tṛtīyaśca balāhakaḥ /
Liṅgapurāṇa
LiPur, 1, 53, 5.2 kumudaścottamaścaiva parvataś ca balāhakaḥ //
Matsyapurāṇa
MPur, 2, 8.1 saṃvarto bhīmanādaśca droṇaścaṇḍo balāhakaḥ /
MPur, 121, 72.2 balāhakaśca ṛṣabho cakro maināka eva ca //
MPur, 122, 55.1 balāhakastṛtīyastu jātyañjanamayo giriḥ /
Suśrutasaṃhitā
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Viṣṇupurāṇa
ViPur, 2, 4, 26.1 kumudaśconnataś caiva tṛtīyaśca balāhakaḥ /
ViPur, 5, 9, 17.2 vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 40.1 jīmūto'tha vṛṣadhvāṅkṣī jalado'tha balāhakaḥ /
Garuḍapurāṇa
GarPur, 1, 56, 6.2 kumudaśconnato droṇo mahiṣo 'tha balāhakaḥ //