Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 5, 6, 20.0 bastenājāḥ //
Atharvaveda (Paippalāda)
AVP, 4, 5, 6.1 aśvasya ṛśyasya bastasya puruṣasya ca /
Atharvaveda (Śaunaka)
AVŚ, 8, 6, 12.2 arāyān bastavāsino durgandhīṃl lohitāsyān makakān nāśayāmasi //
AVŚ, 11, 9, 22.2 tamasā ye ca tūparā atho bastābhivāsinaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 14.1 kṛṣṇarurubastājināny ajināni //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 16.3 bastājinaṃ vaiśyasya /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 12.0 baste me 'pasaryā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 8.0 vāsāṃsi samāmanantyaiṇeyaṃ brāhmaṇo vasīta rauravaṃ rājanyo bastājinaṃ vaiśyaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 4.10 ajetarābhavad basta itaraḥ /
Gautamadharmasūtra
GautDhS, 1, 1, 17.0 kṛṣṇarurubastājināni //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 7.0 kṛṣṇājinaṃ brāhmaṇasya rauravaṃ rājanyasya bastājinaṃ vaiśyasya //
Kauśikasūtra
KauśS, 2, 4, 4.0 siṃhe vyāghre yaśo havir iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nabhilomāni //
Kāṭhakasaṃhitā
KS, 14, 8, 34.0 bastājinaṃ ca rukmaṃ cābhyavarohati //
KS, 14, 8, 35.0 paśavo vai bastājinam //
KS, 14, 8, 36.0 yad bastājinam abhyavarohati //
KS, 20, 10, 50.0 basto vaya iti dakṣiṇata upadadhāti vṛṣṇir vaya iti uttarāt //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 8, 28.0 bastājinam abhyavarohati //
MS, 1, 11, 8, 29.0 paśavo vai bastājinam //
MS, 2, 8, 2, 39.0 basto vayaḥ //
Taittirīyasaṃhitā
TS, 5, 3, 1, 46.1 basto vaya iti dakṣiṇe 'ṃsa upadadhāti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 63.1 gavyaṃ bastājinaṃ vā vaiśyasya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 9.5 vasto vayo vivalaṃ chandaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 3.1 paurṇamāsyāṃ pañca paśūn ālabhate 'śvam ṛṣabhaṃ vṛṣṇiṃ bastaṃ prājāpatyaṃ tūparam iti muṣkarān //
VārŚS, 2, 1, 7, 11.1 vātasya jūtim iti pūrvārdhe 'śvaśira uttarābhis tisṛbhir yathāsamāmnātam itarāṇi paścārdhe gośiro dakṣiṇārdhe 'viśira uttarārdhe bastaśiraḥ //
VārŚS, 2, 2, 4, 11.1 agreṇābhiṣiñcaty āsandyāṃ kṛṣṇājine brahmavarcasakāmaṃ bastājine paśukāmam //
VārŚS, 3, 1, 2, 23.1 kṛṣṇājinam āsandyām āstṛṇāti bastājine rukmaṃ śatamānam /
VārŚS, 3, 1, 2, 23.2 tejo 'sīti rukme pādam ādadhāti puṣṭir asi prajananam asīti bastājine //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 6.0 bastājinaṃ vaiśyasya //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 1.0 agnibhyaḥ kāmāya paśūn ālabhate muṣkarān prājāpatyam ajaṃ tūparam upākṛtyāśvarṣabhavṛṣṇibastān //
ĀpŚS, 16, 27, 12.1 yo agnir agner ity uttarato dakṣiṇā bastasya //
ĀpŚS, 16, 27, 18.1 ajā hy agner iti bastasya //
ĀpŚS, 18, 5, 21.1 agreṇa yūpaṃ bastājinaṃ prācīnagrīvam uttaralomāstīrya //
ĀpŚS, 18, 6, 2.1 puṣṭir asi prajananam asīti bastājine savyam //
ĀpŚS, 18, 21, 7.4 bastaṃ subrahmaṇyāya /
Ṛgveda
ṚV, 1, 161, 13.2 śvānam basto bodhayitāram abravīt saṃvatsara idam adyā vy akhyata //
Arthaśāstra
ArthaŚ, 2, 11, 46.1 grāmerukaṃ raktaṃ raktakālaṃ vā bastamūtragandhi //
ArthaŚ, 14, 1, 10.1 pūtikīṭamatsyakaṭutumbīśatakardamedhmendragopacūrṇaṃ pūtikīṭakṣudrārālāhemavidārīcūrṇaṃ vā bastaśṛṅgakhuracūrṇayuktam andhīkaro dhūmaḥ //
ArthaŚ, 14, 1, 30.1 bhallātakayātudhānāvānudhāmārgavabāṇānāṃ puṣpair elakākṣigugguluhālāhalānāṃ ca kaṣāyaṃ bastanaraśoṇitayuktaṃ daṃśayogaḥ //
ArthaŚ, 14, 1, 38.1 samastān bastavasayā mānuṣeṇa dhruveṇa ca //
ArthaŚ, 14, 2, 4.1 śvetabastamūtre saptarātroṣitaiḥ siddhārthakaiḥ siddhaṃ tailaṃ kaṭukālābau māsārdhamāsasthitaṃ catuṣpadadvipadānāṃ virūpakaraṇam //
ArthaŚ, 14, 2, 8.1 śvetabastamūtre śvetasarṣapāḥ saptarātroṣitās takram arkakṣīralavaṇaṃ dhānyaṃ ca pakṣasthito yogaḥ śvetīkaraṇam //
Carakasaṃhitā
Ca, Sū., 14, 29.1 grāmyānūpaudakaṃ māṃsaṃ payo bastaśirastathā /
Mahābhārata
MBh, 1, 79, 18.6 bastānāṃ ca gavāṃ caiva śibikāyāstathaiva ca //
MBh, 7, 97, 39.1 tataḥ punar bastamukhair aśmavṛṣṭiṃ samantataḥ /
Manusmṛti
ManuS, 11, 139.1 jīnakārmukabastāvīn pṛthag dadyād viśuddhaye /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 8.2 mūtre ca bastagandhatvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ //
AHS, Cikitsitasthāna, 8, 26.1 karañjo bastamūtraṃ ca lepanaṃ śreṣṭham arśasām /
AHS, Cikitsitasthāna, 12, 39.2 kṣīrivṛkṣāmbu pānāya bastamūtraṃ ca śasyate //
AHS, Utt., 2, 54.1 bastamūtrasurābhyāṃ ca tailam abhyañjane hitam /
AHS, Utt., 3, 13.2 oṣṭhadaṃśāṅgasaṃkocastambhabastābhagandhatāḥ //
AHS, Utt., 3, 28.2 bastagandho jvaraḥ śoṣaḥ purīṣaṃ haritaṃ dravam //
AHS, Utt., 3, 58.1 mṛdbhāṇḍe bastamūtreṇa bhāvitaṃ ślakṣṇacūrṇitam /
AHS, Utt., 5, 13.2 ebhirevauṣadhair bastavāriṇā kalpito 'gadaḥ //
AHS, Utt., 5, 16.2 bastasya mūtreṇa subhāvitaṃ tat pittena gavyena guḍān vidadhyāt //
AHS, Utt., 5, 31.1 nasyāñjanaṃ vacāhiṅgulaśunaṃ bastavāriṇā /
AHS, Utt., 5, 37.1 nimbapattraṃ ca bastāmbukalkitaṃ nāvanāñjanam /
AHS, Utt., 5, 43.1 nāvanāñjanayor yojyo bastamūtrayuto 'gadaḥ /
AHS, Utt., 5, 47.2 bastāmbupiṣṭais taireva yojyam añjananāvanam //
AHS, Utt., 6, 42.2 śṛgālaśalyakolūkajalaukāvṛṣabastajaiḥ //
AHS, Utt., 7, 32.2 bastamūtre hitaṃ nasyaṃ cūrṇaṃ vā dhmāpayed bhiṣak //
AHS, Utt., 16, 54.1 bhāvitaṃ bastamūtreṇa sasnehaṃ devadāru ca /
AHS, Utt., 20, 14.1 bastāmbunā paṭuvyoṣavellavatsakajīrakaiḥ /
AHS, Utt., 36, 84.2 phalatrikaṃ vyoṣaniśādvayaṃ ca bastasya mūtreṇa susūkṣmapiṣṭam //
AHS, Utt., 38, 29.1 aṅkollamūlakalko vā bastamūtreṇa kalkitaḥ /
AHS, Utt., 40, 25.1 bastāṇḍasiddhe payasi bhāvitān asakṛt tilān /
Kāmasūtra
KāSū, 7, 1, 4.2 meṣabastamuṣkasiddhasya payasaḥ saśarkarasya pānaṃ vṛṣatvayogaḥ /
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 46, 85.1 aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ //
Su, Nid., 3, 5.1 tāsāṃ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṃ bastiśiromuṣkaśephasāṃ vedanā kṛcchrāvasādo bastagandhitvaṃ mūtrasyeti //
Su, Nid., 8, 14.1 bastamāravipannāyāḥ kukṣiḥ praspandate yadi /
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 26, 18.2 bastāṇḍasiddhe payasi bhāvitānasakṛttilān //
Su, Cik., 26, 20.1 pippalīlavaṇopete bastāṇḍe kṣīrasarpiṣi /
Su, Cik., 26, 25.2 pippalīlavaṇopete bastāṇḍe ghṛtasādhite //
Su, Cik., 26, 27.1 mahiṣarṣabhabastānāṃ pibecchukrāṇi vā naraḥ /
Su, Utt., 34, 4.1 bastamūtraṃ gavāṃ mūtraṃ mustaṃ ca suradāru ca /
Su, Utt., 40, 148.2 medhyasya siddhaṃ tvatha vāpi raktaṃ bastasya dadhnā ghṛtatailayuktam //
Su, Utt., 52, 20.1 bastasya mūtreṇa sukhāmbunā vā dantīṃ dravantīṃ ca satilvakākhyām /
Su, Utt., 60, 39.1 hiṅguṃ mūtraṃ ca bastasya dhūmamasya prayojayet /
Su, Utt., 60, 42.2 bastamūtreṇa tatsiddhaṃ tailaṃ syāt pūrvavaddhitam //
Su, Utt., 60, 43.2 mañjiṣṭhāṃ rajanīṃ kṛṣṇāṃ bastamūtreṇa peṣayet //
Su, Utt., 60, 45.3 bastamūtreṇa sampiṣṭaṃ matsyapittena pūrvavat //
Su, Utt., 61, 28.2 bastamūtrayutaṃ sarpiḥ pacettadvātike hitam //
Viṣṇusmṛti
ViSmṛ, 23, 37.1 tasyopahatamātram apāsya gāyatryābhimantritaṃ suvarṇāmbhaḥ prakṣipet bastasya ca pradarśayed agneś ca //
Yājñavalkyasmṛti
YāSmṛ, 3, 268.2 dṛtiṃ dhanur bastam aviṃ kramād dadyād viśuddhaye //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 23.2 strīkāmaḥ so 'stv atitarāṃ dakṣo bastamukho 'cirāt //
BhāgPur, 4, 7, 5.2 bhavantv adhvaryavaś cānye bastaśmaśrur bhṛgur bhavet //
Garuḍapurāṇa
GarPur, 1, 133, 16.2 pañcābdaṃ mahiṣaṃ bastaṃ rātriśeṣe ca ghātayet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 217.2 kṛṣṇarurubastājinānyuttarīyāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 219.4 gavyaṃ bastājinaṃ vā vaiśyasya //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 44.2 chāgalo barkaraś chāgastubho bastaḥ payasvalaḥ //
Mugdhāvabodhinī
MuA zu RHT, 11, 13.2, 3.0 kiṃbhūtāṃ chāgāsthibhasmanirmitamūṣāmiti chāgo bastastasyāsthīni tadbhasmanā nirmitā kṛtā yā mūṣā tām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 14.1 mṛgarohidvarāhāṇām aver bastasya ghātakaḥ /
Rasasaṃketakalikā
RSK, 5, 27.1 paṭalaṃ vastamūtreṇa stambhe pāṭalipatane /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 12, 3.0 aindrāpauṣṇena basteneṣṭvā māghyā amāvāsyāyā ekāhopariṣṭād dīkṣeta pavitrāya //