Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Indr., 1, 7.3 nimittānurūpā tu nimittārthānukāriṇī yā tām animittāṃ nimittamāyuṣaḥ pramāṇajñānasyecchanti bhiṣajo bhūyaś cāyuṣaḥ kṣayanimittāṃ pretaliṅgānurūpāṃ yām āyuṣo 'ntargatasya jñānārthamupadiśanti dhīrāḥ /
Ca, Indr., 1, 20.2 glānirardhe tathā harṣo mukhārdhe pretalakṣaṇam //
Ca, Indr., 4, 10.1 jāgrat paśyati yaḥ pretān rakṣāṃsi vividhāni ca /
Ca, Indr., 4, 19.2 dvāvapyetau yathā pretau tathā jñeyau vijānatā //
Ca, Indr., 5, 9.1 pretaiḥ saha pibenmadyaṃ svapne yaḥ kṛṣyate śunā /
Ca, Indr., 5, 23.1 mattaṃ nṛtyantamāvidhya preto harati yaṃ naram /
Ca, Indr., 5, 29.2 rakṣaḥpretapiśācastrīcaṇḍāladraviḍāndhrakaiḥ //
Ca, Indr., 6, 10.2 balamāṃsavihīnasya yathā pretastathaiva saḥ //
Ca, Indr., 7, 4.2 aṅgeṣu vikṛtā yasya chāyā pretastathaiva saḥ //
Ca, Indr., 7, 7.2 chāyā vivartate yasya svastho 'pi preta eva saḥ //
Ca, Indr., 7, 22.2 alpamūtrapurīṣaśca yathā pretastathaiva saḥ //
Ca, Indr., 7, 29.2 kaṇṭakaiścācitā jihvā yathā pretastathaiva saḥ //
Ca, Indr., 7, 30.2 ataścaiva viparyāso vikṛtyā pretalakṣaṇam //
Ca, Indr., 8, 5.2 cakṣuṣī copadihyete yathā pretastathaiva saḥ //
Ca, Indr., 8, 14.2 śyāvā śuṣkāthavā śūnā pretajihvā nisarpiṇī //
Ca, Indr., 9, 10.2 viriktaḥ punar ādhmāti yathā pretastathaiva saḥ //
Ca, Indr., 12, 22.1 tathā vyasaninaṃ pretaṃ pretālaṅkārameva vā /
Ca, Indr., 12, 22.1 tathā vyasaninaṃ pretaṃ pretālaṅkārameva vā /
Ca, Indr., 12, 37.2 pretavadyasya kurvanti suhṛdaḥ preta eva saḥ //
Ca, Indr., 12, 37.2 pretavadyasya kurvanti suhṛdaḥ preta eva saḥ //
Ca, Indr., 12, 59.2 preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate //