Occurrences

Gautamadharmasūtra
Gopathabrāhmaṇa
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 2, 5, 22.1 pretopasparśane daśarātram āśaucam abhisaṃdhāya cet //
GautDhS, 3, 2, 2.1 tasya vidyāgurūn yonisaṃbandhāṃś ca saṃnipātya sarvāṇy udakādīni pretakāryāṇi kuryuḥ //
GautDhS, 3, 2, 15.1 sarvāṇy eva tasmin udakādīni pretakarmāṇi kuryuḥ //
Gopathabrāhmaṇa
GB, 1, 2, 7, 4.0 yan nartano bhavaty abhīkṣṇaśaḥ pretān nirharante //
Mānavagṛhyasūtra
MānGS, 2, 1, 10.3 avyāmasitāyāṃ mṛṣṭvāstaṃ pretasudānavaḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 10, 28.0 mṛnmaye tāṃ rātrīṃ kṣīrodake vihāyasi nidadhyuḥ pretātra snāhīti //
Vasiṣṭhadharmasūtra
VasDhS, 23, 14.1 ya ātmatyāgy abhiśasto bhavati sapiṇḍānāṃ pretakarmachedaḥ //
VasDhS, 23, 16.2 ya ātmatyāginaḥ kuryāt snehāt pretakriyāṃ dvijaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 10, 28.0 pretasaṃkᄆptaṃ cānnaṃ bhuktvā sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 11, 25.0 vidyuti cābhyagrāyāṃ stanayitnāv aprāyatye pretānne nīhāre ca mānasaṃ paricakṣate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 13.2 sa imāṃ devo 'ryamā preto muñcātu nāmutaḥ svāhā /
ĀśvGS, 1, 7, 13.4 sa imāṃ devo varuṇaḥ preto muñcātu nāmutaḥ svāhā /
ĀśvGS, 1, 7, 13.6 sa imāṃ devaḥ pūṣā preto muñcātu nāmutaḥ svāhety avicchindaty añjaliṃ sruceva juhuyāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 47.0 pretasparśini sūtikodakyayoś ca śūdravat //
ŚāṅkhGS, 4, 11, 5.0 pretasparśinam //
Arthaśāstra
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ //
ArthaŚ, 4, 12, 36.1 paracakrāṭavīhṛtām oghapravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ pretabhāvotsṛṣṭāṃ vā parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta //
ArthaŚ, 14, 2, 44.1 sārvavarṇikāni garbhapatanānyuṣṭrikāyām abhiṣūya śmaśāne pretaśiśūn vā tatsamutthitaṃ medo yojanaśatāya //
ArthaŚ, 14, 3, 78.1 pretanirmālikākiṇvaṃ romāṇi nakulasya ca /
Avadānaśataka
AvŚat, 1, 7.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 2, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 3, 11.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 4, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 6, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 7, 10.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 8, 7.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 9, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 10, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 17, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 20, 4.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 22, 4.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 23, 6.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
Aṣṭasāhasrikā
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
Buddhacarita
BCar, 8, 80.2 ime parīpsanti hi taṃ pipāsavo mamāsavaḥ pretagatiṃ yiyāsavaḥ //
Carakasaṃhitā
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Indr., 1, 7.3 nimittānurūpā tu nimittārthānukāriṇī yā tām animittāṃ nimittamāyuṣaḥ pramāṇajñānasyecchanti bhiṣajo bhūyaś cāyuṣaḥ kṣayanimittāṃ pretaliṅgānurūpāṃ yām āyuṣo 'ntargatasya jñānārthamupadiśanti dhīrāḥ /
Ca, Indr., 1, 20.2 glānirardhe tathā harṣo mukhārdhe pretalakṣaṇam //
Ca, Indr., 4, 10.1 jāgrat paśyati yaḥ pretān rakṣāṃsi vividhāni ca /
Ca, Indr., 4, 19.2 dvāvapyetau yathā pretau tathā jñeyau vijānatā //
Ca, Indr., 5, 9.1 pretaiḥ saha pibenmadyaṃ svapne yaḥ kṛṣyate śunā /
Ca, Indr., 5, 23.1 mattaṃ nṛtyantamāvidhya preto harati yaṃ naram /
Ca, Indr., 5, 29.2 rakṣaḥpretapiśācastrīcaṇḍāladraviḍāndhrakaiḥ //
Ca, Indr., 6, 10.2 balamāṃsavihīnasya yathā pretastathaiva saḥ //
Ca, Indr., 7, 4.2 aṅgeṣu vikṛtā yasya chāyā pretastathaiva saḥ //
Ca, Indr., 7, 7.2 chāyā vivartate yasya svastho 'pi preta eva saḥ //
Ca, Indr., 7, 22.2 alpamūtrapurīṣaśca yathā pretastathaiva saḥ //
Ca, Indr., 7, 29.2 kaṇṭakaiścācitā jihvā yathā pretastathaiva saḥ //
Ca, Indr., 7, 30.2 ataścaiva viparyāso vikṛtyā pretalakṣaṇam //
Ca, Indr., 8, 5.2 cakṣuṣī copadihyete yathā pretastathaiva saḥ //
Ca, Indr., 8, 14.2 śyāvā śuṣkāthavā śūnā pretajihvā nisarpiṇī //
Ca, Indr., 9, 10.2 viriktaḥ punar ādhmāti yathā pretastathaiva saḥ //
Ca, Indr., 12, 22.1 tathā vyasaninaṃ pretaṃ pretālaṅkārameva vā /
Ca, Indr., 12, 22.1 tathā vyasaninaṃ pretaṃ pretālaṅkārameva vā /
Ca, Indr., 12, 37.2 pretavadyasya kurvanti suhṛdaḥ preta eva saḥ //
Ca, Indr., 12, 37.2 pretavadyasya kurvanti suhṛdaḥ preta eva saḥ //
Ca, Indr., 12, 59.2 preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate //
Lalitavistara
LalVis, 3, 28.40 pūrvapretapūjakaṃ ca tatkulaṃ bhavati /
Mahābhārata
MBh, 1, 49, 7.2 tatra pañcatvam āpannāḥ pretalokaṃ gamiṣyatha //
MBh, 1, 61, 86.20 dinārdhena mahābāhuḥ pretarājapuraṃ prati /
MBh, 1, 68, 37.2 tat tārayati saṃtatyā pūrvapretān pitāmahān //
MBh, 1, 68, 44.1 saṃsarantam api pretaṃ viṣameṣvekapātinam /
MBh, 1, 71, 35.3 bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ /
MBh, 1, 109, 28.3 tvam apyasyām avasthāyāṃ pretalokaṃ gamiṣyasi //
MBh, 1, 109, 29.2 pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam /
MBh, 1, 116, 24.1 anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam /
MBh, 1, 116, 28.2 māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ /
MBh, 1, 138, 14.10 ajñātavṛkṣanilayapretarākṣasasādhvasān /
MBh, 1, 145, 38.1 ātmānam api cotsṛjya tapsye pretavaśaṃ gataḥ /
MBh, 1, 163, 16.2 abhavat pretarājasya puraṃ pretair ivāvṛtam /
MBh, 3, 160, 8.2 pretasattvagatīm etāṃ dakṣiṇām āśrito diśam //
MBh, 3, 160, 9.2 pretarājasya bhavanam ṛddhyā paramayā yutam //
MBh, 3, 170, 43.3 śālāvṛkāṇāṃ pretānāṃ bhuruṇḍānāṃ ca sarvaśaḥ //
MBh, 3, 181, 40.2 devān ṛṣīn pretagaṇāṃś ca sarvān saṃtarpayitvā vidhinā pareṇa //
MBh, 3, 187, 5.2 ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā //
MBh, 3, 297, 11.2 ahaṃ bakaḥ śaivalamatsyabhakṣo mayā nītāḥ pretavaśaṃ tavānujāḥ /
MBh, 5, 40, 15.1 anyo dhanaṃ pretagatasya bhuṅkte vayāṃsi cāgniśca śarīradhātūn /
MBh, 5, 70, 21.2 jñātayo vinivartante pretasattvād ivāsavaḥ //
MBh, 5, 131, 11.1 tvam evaṃ pretavaccheṣe kasmād vajrahato yathā /
MBh, 6, BhaGī 17, 4.2 pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ //
MBh, 6, 44, 19.2 śuśruvur dāruṇā vācaḥ pretānām iva bhārata //
MBh, 6, 86, 53.2 acirād gamayāmāsuḥ pretalokaṃ parasparam //
MBh, 6, 99, 38.2 yathā vaitaraṇī pretān pretarājapuraṃ prati //
MBh, 7, 15, 42.2 śūrāsthicayasaṃkīrṇāṃ pretakūlāpahāriṇīm //
MBh, 7, 38, 23.3 gamiṣyataḥ pretalokaṃ jīvalokānna saṃśayaḥ //
MBh, 7, 146, 9.2 babhūva tumulaḥ śabdaḥ pretānām iva krandatām //
MBh, 8, 10, 16.2 antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ /
MBh, 8, 24, 74.1 surāmbupretavittānāṃ patīṃl lokeśvarān hayān /
MBh, 8, 36, 33.2 ghoram āyodhanaṃ jajñe pretarājapuropamam //
MBh, 8, 45, 42.3 ārtanādo mahāṃs tatra pretānām iva saṃplave //
MBh, 10, 3, 27.1 tān avaskandya śibire pretabhūtān vicetasaḥ /
MBh, 10, 5, 11.2 viśvastā rajanīṃ sarve pretā iva vicetasaḥ //
MBh, 10, 8, 65.3 harantīṃ vividhān pretān pāśabaddhān vimūrdhajān //
MBh, 11, 23, 37.1 pretakṛtye ca yatate kṛpī kṛpaṇam āturā /
MBh, 11, 26, 26.1 bhavantaḥ kārayantveṣāṃ pretakāryāṇi sarvaśaḥ /
MBh, 11, 27, 24.1 sa tābhiḥ saha dharmātmā pretakṛtyam anantaram /
MBh, 12, 37, 21.1 pretānnaṃ sūtikānnaṃ ca yacca kiṃcid anirdaśam /
MBh, 12, 110, 22.1 cyutā devamanuṣyebhyo yathā pretāstathaiva te /
MBh, 12, 149, 67.2 sarvasnehāvasānaṃ tad idaṃ tat pretapattanam //
MBh, 12, 149, 91.2 ayaṃ pretasamākīrṇo yakṣarākṣasasevitaḥ /
MBh, 12, 149, 92.2 asmiñ śavaṃ parityajya pretakāryāṇyupāsata //
MBh, 12, 149, 93.2 tāvad enaṃ parityajya pretakāryāṇyupāsata //
MBh, 12, 159, 37.1 annaṃ tiryaṅ na hotavyaṃ pretakarmaṇyapātite /
MBh, 12, 167, 2.2 pretakāryāṇi vidhivad rākṣasendraścakāra ha //
MBh, 12, 181, 18.1 piśācā rākṣasāḥ pretā bahudhā mlecchajātayaḥ /
MBh, 13, 90, 41.2 āghātanī garhitaiṣā patantī teṣāṃ pretān pātayed devayānāt //
MBh, 13, 92, 21.2 pretāstu piṇḍasaṃbandhānmucyante tena karmaṇā //
MBh, 13, 99, 20.2 jñātibhiḥ saha modadhvam etat preteṣu durlabham //
MBh, 13, 112, 46.2 tataḥ pretaḥ parikliṣṭaḥ paścājjāyati brāhmaṇaḥ //
MBh, 14, 65, 21.2 priyam utpādayādya tvaṃ pretasyāpi janārdana //
MBh, 14, 79, 13.1 kāmaṃ svapitu bālo 'yaṃ bhūmau pretagatiṃ gataḥ /
MBh, 18, 2, 20.2 sūcīmukhaistathā pretair vindhyaśailopamair vṛtam //
Manusmṛti
ManuS, 3, 127.1 prathitā pretakṛtyaiṣā pitryaṃ nāma vidhukṣaye /
ManuS, 3, 127.2 tasmin yuktasyeti nityaṃ pretakṛtyaiva laukikī //
ManuS, 3, 133.2 tāvato grasate preto dīptaśūlaṛṣṭyayoguḍān //
ManuS, 3, 166.2 pretaniryāpakaś caiva varjanīyāḥ prayatnataḥ //
ManuS, 3, 230.1 asraṃ gamayati pretān kopo 'rīn anṛtaṃ śunaḥ /
ManuS, 4, 217.2 anirdaśaṃ ca pretānnam atuṣṭikaram eva ca //
ManuS, 5, 57.1 pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca /
ManuS, 5, 91.2 nirhṛtya tu vratī pretān na vratena viyujyate //
ManuS, 5, 100.2 asapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata //
ManuS, 11, 184.1 dāsī ghaṭam apāṃ pūrṇaṃ paryasyet pretavat padā /
ManuS, 12, 71.1 vāntāśy ulkāmukhaḥ preto vipro dharmāt svakāc cyutaḥ /
ManuS, 12, 72.1 maitrākṣajyotikaḥ preto vaiśyo bhavati pūyabhuk /
Pāśupatasūtra
PāśupSūtra, 3, 11.0 pretavac caret //
Rāmāyaṇa
Rām, Ay, 45, 18.2 pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam //
Rām, Ay, 67, 3.2 rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasam //
Rām, Ay, 70, 3.2 pretakāryāṇi sarvāṇi kārayāmāsa dharmavit //
Rām, Ay, 70, 11.1 pretakāryāṇi yāny asya kartavyāni viśāṃpateḥ /
Rām, Ay, 80, 18.2 pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam //
Rām, Ay, 95, 14.2 śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ //
Rām, Yu, 66, 14.1 adya madbāṇavegena pretarāḍviṣayaṃ gataḥ /
Rām, Utt, 17, 15.1 ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ /
Rām, Utt, 21, 12.1 preteṣu mucyamāneṣu rākṣasena balīyasā /
Rām, Utt, 22, 16.2 rākṣasānāṃ ca mukhyasya pretānām īśvarasya ca //
Amarakośa
AKośa, 1, 257.2 pretā vaitaraṇī sindhuḥ syādalakṣmīstu nirṛtiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 28.2 bhinnaṃ purīṣaṃ tṛṣṇā ca yathā pretas tathaiva saḥ //
AHS, Śār., 5, 32.1 jāgrad rakṣāṃsi gandharvān pretān anyāṃśca tadvidhān /
AHS, Śār., 5, 42.1 chāyā vivartate yasya svapne 'pi preta eva saḥ /
AHS, Śār., 5, 68.1 preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate /
AHS, Śār., 6, 40.2 svapne madyaṃ saha pretair yaḥ piban kṛṣyate śunā //
AHS, Śār., 6, 46.1 apasmāreṇa yo martyo nṛtyan pretena nīyate /
AHS, Śār., 6, 47.1 yasya pretaiḥ śṛgālair vā sa mṛtyor vartate mukhe /
AHS, Śār., 6, 50.1 tathā pretapiśācastrīdraviḍāndhragavāśanaiḥ /
AHS, Nidānasthāna, 6, 18.2 svapne bhramatyutpatati pretaiśca saha bhāṣate //
AHS, Nidānasthāna, 12, 5.1 syuḥ pretarūpāḥ puruṣā bhāvinas tasya lakṣaṇam /
AHS, Utt., 4, 34.2 pretākṛtikriyāgandhaṃ bhītam āhāravidviṣam //
AHS, Utt., 4, 35.1 tṛṇacchidaṃ ca pretena gṛhītaṃ naram ādiśet /
Bodhicaryāvatāra
BoCA, 10, 17.2 bhavantu sukhinaḥ pretā yathottarakurau narāḥ //
BoCA, 10, 18.1 saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 125.1 pretāvāsakṛtāvāso vasānaḥ pretacīvaram /
BKŚS, 10, 209.2 balāt pratyānayaṃ saṃjñāṃ pretarājakulād aham //
BKŚS, 15, 71.1 amarāsuragandharvapiśācapretarākṣasām /
BKŚS, 20, 31.1 anumāya ca taṃ pretaṃ mantragarbham upāgatam /
BKŚS, 20, 68.2 āgacchaṃ nagarīdvāram uttaraṃ pretavāhanaḥ //
BKŚS, 20, 97.1 ityādibahuvṛttāntaṃ paśyatā pretaketakam /
BKŚS, 20, 99.1 taṃ ca pretam asau dṛṣṭvā sādhitādeśam āgatam /
BKŚS, 20, 116.2 sādhayitvā tathā pretaṃ tvam ihānāyito mayā //
BKŚS, 20, 162.1 āsīc ca mama campāyāḥ preto mām anayan niśi /
BKŚS, 22, 147.2 yenaitāv apsaraḥpretau duryojyau yojitāv iti //
BKŚS, 27, 103.1 mriyasva dharṣiṇīputra pretakhāditamātṛka /
Daśakumāracarita
DKCar, 1, 2, 8.1 tataḥ pretapurīmupetya tatra dehadhāribhiḥ puruṣaiḥ pariveṣṭitaṃ sabhāmadhye ratnakhacitasiṃhāsanāsīnaṃ śamanaṃ vilokya tasmai daṇḍapraṇāmamakaravam /
Divyāvadāna
Divyāv, 1, 151.0 yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 161.0 asti kaścit tvayā dṛṣṭaḥ pretanagaraṃ praviṣṭaḥ svastikṣemābhyāṃ nirgacchan sa samprasthito yāvat tenāsau puruṣo dṛṣṭaḥ //
Divyāv, 1, 162.0 tenoktaḥ bhadramukha aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti nāhamatra praviṣṭaḥ syām //
Divyāv, 1, 163.0 sa tenoktaḥ śroṇa gaccha puṇyamaheśākhyastvam yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ //
Divyāv, 1, 171.0 anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ //
Divyāv, 1, 183.0 asti kaścit tvayā dṛṣṭaḥ śrutaḥ sa pretanagaraṃ praviśya vastikṣemābhyāṃ jīvannirgacchan sa samprasthitaḥ //
Divyāv, 1, 185.0 sa tenoktaḥ bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti naivāhamatra praviṣṭaḥ syām //
Divyāv, 1, 187.0 asti kaścit tvayā dṛṣṭaḥ śruto vā pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan sa samprasthitaḥ //
Divyāv, 1, 277.0 tasyāścaturṣu paryaṅkapādakeṣu catvāraḥ pretā baddhāstiṣṭhanti //
Divyāv, 1, 316.0 yayā mayāryamahākātyāyanaṃ piṇḍakena pratipādya praṇīte trāyastriṃśe devanikāye upapattavyam sāhaṃ mithyāpraṇidhānavaśāt pretamaharddhikā saṃvṛttā //
Divyāv, 1, 329.0 tayā teṣāmeva pretānāmājñā dattā bhavanto gacchata śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata //
Divyāv, 4, 27.0 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante //
Divyāv, 7, 51.0 sa narakān vyavalokayitumārabdho na paśyati tiryak ca pretaṃ ca manuṣyāṃścāturmahārājikān devāṃstrāyastriṃśān yāvanna paśyati //
Divyāv, 8, 86.0 uddhṛto narakatiryakpretebhyaḥ pādaḥ pratiṣṭhāpito devamanuṣyeṣu paryantīkṛtaḥ saṃsāraḥ ucchoṣitā rudhirāśrusamudrāḥ uttīrṇā aśrusāgarāḥ laṅghitā asthiparvatāḥ //
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 554.0 anekāni ca devamanuṣyaśatasahasrāṇi yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanakoṭiśatasahasrāṇi śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitāni //
Divyāv, 11, 51.1 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante //
Divyāv, 14, 12.1 yāvat paśyati nopapannastiryakpreteṣu //
Divyāv, 18, 254.1 yataḥ paśyati anekāni jātiśatāni narakatiryakpretacyutaścopapannaśca //
Divyāv, 18, 256.1 yataḥ saṃlakṣayaty anāgatāpyātmano jātisaṃtatir nirantaramanuparataprabandhena narakapretopapattiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 543.1 kanyāvaivāhikaṃ caiva pretakārye ca yatkṛtam /
KātySmṛ, 1, 913.2 vyādhitā pretakāle tu gacched bandhujanaṃ tataḥ //
Kūrmapurāṇa
KūPur, 1, 10, 20.2 tatastebhyo 'śrubindubhyo bhūtāḥ pretāstathābhavan //
KūPur, 1, 15, 119.1 kapālamālābharaṇaḥ pretabhasmāvaguṇṭhitaḥ /
KūPur, 1, 31, 19.1 kadācidāgataṃ pretaṃ paśyati sma kṣudhānvitam /
KūPur, 2, 16, 48.1 na paśyet pretasaṃsparśaṃ na kruddhasya gurormukham /
KūPur, 2, 23, 85.1 kuryāccatvāri pātrāṇi pretādīnāṃ dvijottamāḥ /
KūPur, 2, 23, 85.2 pretārthaṃ pitṛpātreṣu pātramāsecayet tataḥ //
KūPur, 2, 23, 87.1 pitṝn āvāhayet tatra punaḥ pretaṃ ca nirdiśet /
KūPur, 2, 23, 88.2 dadyāccānnaṃ sodakumbhaṃ pratyahaṃ pretadharmataḥ //
Liṅgapurāṇa
LiPur, 1, 41, 40.2 tatastebhyo'śrubindubhyo bhūtāḥ pretāstadābhavan //
LiPur, 1, 41, 41.1 sarvāṃstānagrajāndṛṣṭvā bhūtapretaniśācarān /
LiPur, 1, 69, 90.2 pretakāryaṃ hareḥ kṛtvā pārthaḥ paramavīryavān //
LiPur, 1, 82, 95.1 bhūtaiḥ pretaiḥ piśācaiś ca kūṣmāṇḍaiś ca samāvṛtaḥ /
LiPur, 1, 82, 110.1 bhūtāḥ pretāḥ piśācāś ca kūṣmāṇḍagaṇanāyakāḥ /
LiPur, 1, 89, 88.1 spṛṣṭvā pretaṃ trirātreṇa dharmārthaṃ snānamucyate /
LiPur, 1, 91, 5.2 paśyet pretapiśācāṃś ca navamāsān sa jīvati //
LiPur, 1, 100, 39.1 tasthau śriyā vṛto madhye pretasthāne yathā bhavaḥ /
LiPur, 1, 106, 21.1 bhavo'pi bālarūpeṇa śmaśāne pretasaṃkule /
LiPur, 1, 106, 25.2 saṃdhyāyāṃ sarvabhūtendraiḥ pretaiḥ prītena śūlinā //
LiPur, 1, 106, 26.2 nanarta sā ca yoginyaḥ pretasthāne yathāsukham //
LiPur, 2, 6, 53.2 yasya kālī gṛhe devī pretarūpā ca ḍākinī //
LiPur, 2, 50, 15.2 siddhamantraḥ svayaṃ kuryātpretasthāne viśeṣataḥ //
LiPur, 2, 50, 23.2 sarvābharaṇasampannaṃ pretabhasmāvaguṇṭhitam //
LiPur, 2, 50, 24.1 bhūtaiḥ pretaiḥ piśācaiśca ḍākinībhiśca rākṣasaiḥ /
LiPur, 2, 50, 27.2 siddhamantraś citāgnau vā pretasthāne yathāvidhi //
LiPur, 2, 50, 43.2 pretasthāne 'pi vā rāṣṭre mṛtavastreṇa veṣṭayet //
Matsyapurāṇa
MPur, 10, 23.1 pretarakṣogaṇairdugdhā dharā rudhiramulbaṇam /
MPur, 18, 5.1 pretāya piṇḍadānaṃ tu dvādaśāhaṃ samācaret /
MPur, 18, 6.1 tasmātpretapuraṃ preto dvādaśāhaṃ na nīyate /
MPur, 18, 16.1 sapiṇḍīkaraṇādūrdhvaṃ pretaḥ pārvaṇabhāgbhavet /
MPur, 18, 17.2 pitṝn nivāsayettatra pṛthakpretaṃ vinirdiśet //
MPur, 18, 25.1 saṃpṛkteṣvākulībhāvaḥ preteṣu tu gato bhavet /
MPur, 18, 26.2 pretāyānnasamāyuktaṃ so 'śvamedhaphalaṃ labhet //
MPur, 19, 9.1 danujatve tathā māyā pretatve rudhirodakam /
MPur, 25, 42.2 bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ /
MPur, 141, 67.1 bhinne dehe durāpannāḥ pretabhūtā yamakṣaye /
MPur, 141, 72.3 prāptāṃstu tarpayantyeva pretasthāneṣvadhiṣṭhitān //
MPur, 141, 78.1 gatāgatajñaḥ pretānāṃ prāptiṃ śrāddhasya caiva hi /
MPur, 148, 96.1 rākṣaseśasya ketorvai pretasya mukhamābabhau /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 11, 1.0 atra puruṣākhyaḥ pretaḥ na mṛtākhyaḥ //
PABh zu PāśupSūtra, 4, 2, 5.0 āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktam iti //
PABh zu PāśupSūtra, 4, 2, 11.0 na vāvyaktapretatvaṃ vā vidyāliṅgam //
PABh zu PāśupSūtra, 4, 9, 9.0 etāni caikavāsaḥpretācaraṇagūḍhavratopadeśinā sūtrataḥ pratiṣiddhānītyato māno na kartavyaḥ //
Suśrutasaṃhitā
Su, Sū., 29, 58.1 pariṣvajeran yaṃ vāpi pretāḥ pravrajitāstathā /
Su, Sū., 29, 68.2 unmāde rākṣasaiḥ pretair apasmāre pravartanam //
Su, Sū., 30, 22.1 śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām /
Su, Sū., 31, 16.2 pretair vā bhāṣate sārdhaṃ pretarūpaṃ tamādiśet //
Su, Sū., 31, 16.2 pretair vā bhāṣate sārdhaṃ pretarūpaṃ tamādiśet //
Su, Sū., 31, 31.1 pretā bhūtāḥ piśācāśca rakṣāṃsi vividhāni ca /
Su, Śār., 4, 94.1 lolupaṃ cāpyadātāraṃ pretasattvaṃ vidurnaram /
Su, Utt., 40, 19.2 mañjiṣṭhābhaṃ mastuluṅgopamaṃ vā visraṃ śītaṃ pretagandhyañjanābham //
Su, Utt., 60, 12.1 pretebhyo visṛjati saṃstareṣu piṇḍān śāntātmā jalam api cāpasavyavastraḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṃśatikākārikā
ViṃKār, 1, 3.1 deśādiniyamaḥ siddhaḥ svapnavat pretavatpunaḥ /
ViṃKār, 1, 5.2 na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 3.2, 1.0 siddha iti vartate pretānāmiva pretavat kathaṃ siddhaḥ samam //
ViṃVṛtti zu ViṃKār, 1, 3.2, 1.0 siddha iti vartate pretānāmiva pretavat kathaṃ siddhaḥ samam //
ViṃVṛtti zu ViṃKār, 1, 3.2, 3.0 tulyakarmavipākāvasthā hi pretāḥ sarve'pi pūyapūrṇāṃ nadīṃ paśyanti naika eva //
ViṃVṛtti zu ViṃKār, 1, 4.2, 12.0 evaṃ narakeṣu tiryakpretaviśeṣāṇāṃ narakapālādīnāṃ saṃbhavaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 5.2, 3.0 tasmānna tiraścāṃ saṃbhavo yukto nāpi pretānām //
Viṣṇupurāṇa
ViPur, 3, 11, 51.2 pretāḥ piśācāstaravaḥ samastā ye cānnamicchanti mayā pradattam //
ViPur, 3, 13, 7.2 śrūyatāmavanīpāla pretakarmakriyāvidhiḥ //
ViPur, 3, 13, 8.1 pretadehaṃ śubhaiḥ snānaiḥ snāpitaṃ sragvibhūṣitam /
ViPur, 3, 13, 11.1 dātavyo 'nudinaṃ piṇḍaḥ pretāya bhuvi pārthiva /
ViPur, 3, 13, 12.2 pretastṛptiṃ tathā yāti bandhuvargeṇa bhuñjatā //
ViPur, 3, 13, 20.2 dadyāddarbheṣu piṇḍaṃ ca pretāyocchiṣṭasaṃnidhau //
ViPur, 3, 13, 24.2 pretāya piṇḍo dātavyo bhuktavatsu dvijātiṣu //
ViPur, 3, 13, 28.1 pātraṃ pretasya tatraikaṃ paitraṃ pātratrayaṃ tathā /
ViPur, 3, 13, 32.2 saṃghātāntargatairvāpi kāryāḥ pretasya yāḥ kriyāḥ /
ViPur, 3, 13, 35.1 prete pitṛtvamāpanne sapiṇḍīkaraṇādanu /
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 5, 2, 16.2 mahoragāstathā yakṣā rākṣasāḥ pretaguhyakāḥ //
ViPur, 5, 5, 20.2 gacchantu pretakūṣmāṇḍarākṣasā ye tavāhitāḥ //
Viṣṇusmṛti
ViSmṛ, 19, 7.1 pretasyodakanirvapaṇaṃ kṛtvaikaṃ piṇḍaṃ kuśeṣu dadyuḥ //
ViSmṛ, 19, 13.1 yāvad āśaucaṃ tāvat pretasyodakaṃ piṇḍam ekaṃ ca dadyuḥ //
ViSmṛ, 20, 32.1 bāndhavānām aśauce tu sthitiṃ preto na vindati /
ViSmṛ, 20, 33.1 arvāk sapiṇdīkaraṇāt preto bhavati yo mṛtaḥ /
ViSmṛ, 20, 33.2 pretalokagatasyānnaṃ sodakumbhaṃ prayacchata //
ViSmṛ, 20, 36.1 pretasya śrāddhakartuś ca puṣṭiḥ śrāddhe kṛte dhruvam /
ViSmṛ, 20, 37.1 etāvad eva kartavyaṃ sadā pretasya bandhubhiḥ /
ViSmṛ, 20, 37.2 nopakuryān naraḥ śocan pretasyātmana eva ca //
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 21, 12.1 saṃvatsarānte pretāya tatpitre tatpitāmahāya tatprapitāmahāya ca brāhmaṇān devapūrvān bhojayet //
ViSmṛ, 21, 14.1 saṃsṛjatu tvā pṛthivī samānī ca iti ca pretapādyapātre pitṛpādyapātratraye yojayet //
ViSmṛ, 21, 17.1 tataḥ pretapiṇḍaṃ pādyapātrodakavat piṇḍatraye nidadhyāt //
ViSmṛ, 22, 61.1 sarvasyaiva pretasya bāndhavaiḥ sahāśrupātaṃ kṛtvā snānena //
ViSmṛ, 22, 63.1 dvijaḥ śūdrapretānugamanaṃ kṛtvā sravantīm āsādya tannimagnaḥ triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet //
ViSmṛ, 22, 64.1 dvijapretasyāṣṭaśatam //
ViSmṛ, 22, 65.1 śūdraḥ pretānugamanaṃ kṛtvā snānam ācaret //
ViSmṛ, 22, 85.1 guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran /
ViSmṛ, 22, 85.2 pretāhāraiḥ samaṃ tatra daśarātreṇa śudhyati //
ViSmṛ, 22, 86.2 nirhṛtya tu vratī pretān na vratena viyujyate //
ViSmṛ, 43, 41.2 parasparam athāśnanti kvacit pretāḥ sudāruṇāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
Yājñavalkyasmṛti
YāSmṛ, 3, 4.1 evaṃ mātāmahācāryapretānām udakakriyā /
YāSmṛ, 3, 11.1 śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ /
YāSmṛ, 3, 14.1 praveśanādikaṃ karma pretasaṃsparśinām api /
YāSmṛ, 3, 16.2 piṇḍayajñāvṛtā deyaṃ pretāyānnaṃ dinatrayam //
YāSmṛ, 3, 25.2 nivāsarājani prete tad ahaḥ śuddhikāraṇam //
Śikṣāsamuccaya
ŚiSam, 1, 5.2 gandharvayakṣagaruḍāsurakinnarendrāḥ pretādayaḥ śravaṇajātatṛṣaḥ saharṣāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 98.1 yamaḥ kṛtāntaḥ pitṛdakṣiṇāśāpretātpatirdaṇḍadharo 'rkasūnuḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 43.3 anye ca ye pretapiśācabhūtakūṣmāṇḍayādomṛgapakṣyadhīśāḥ //
BhāgPur, 2, 10, 38.2 māt rakṣaḥpiśācāṃśca pretabhūtavināyakān //
BhāgPur, 3, 10, 28.1 bhūtapretapiśācāś ca vidyādhrāḥ kiṃnarādayaḥ /
BhāgPur, 4, 2, 14.1 pretāvāseṣu ghoreṣu pretair bhūtagaṇair vṛtaḥ /
BhāgPur, 4, 2, 14.1 pretāvāseṣu ghoreṣu pretair bhūtagaṇair vṛtaḥ /
BhāgPur, 4, 2, 15.1 citābhasmakṛtasnānaḥ pretasraṅnrasthibhūṣaṇaḥ /
BhāgPur, 4, 5, 25.2 bhūtapretapiśācānāṃ anyeṣāṃ tadviparyayaḥ //
BhāgPur, 11, 10, 28.1 paśūn avidhinālabhya pretabhūtagaṇān yajan /
Bhāratamañjarī
BhāMañj, 8, 108.2 vidadhe vipulairbāṇairbhīmaḥ pretapurāśrayān //
BhāMañj, 13, 634.1 mā tiṣṭhata ciraṃ ghore śmaśāne pretabāndhavāḥ /
Garuḍapurāṇa
GarPur, 1, 31, 22.30 oṃ yamāya pretādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 40, 13.4 oṃ hāṃ yamāya pretādhipataye namaḥ /
GarPur, 1, 46, 24.2 aiśānyāṃ bhīmarūpastu pātāle pretanāyakaḥ //
GarPur, 1, 83, 37.2 śilāyāṃ pretabhāvātsyurmuktāḥ pitṛgaṇāḥ kila //
GarPur, 1, 84, 34.2 pretaḥ kaścitsamuddiśya vaṇijaṃ kaṃcid abravīt //
GarPur, 1, 84, 35.2 pretabhāvādvimuktaḥ syāṃ svargado dātureva ca //
GarPur, 1, 85, 12.1 anyeṣāṃ yātanāsthānāṃ pretalokanivāsinām /
GarPur, 1, 85, 17.1 ye kecitpretarūpeṇa vartante pitaro mama /
GarPur, 1, 86, 2.2 pretatvaṃ ye gatā nṝṇāṃ mitrādyā bāndhavādayaḥ //
GarPur, 1, 106, 1.2 pretāśaucaṃ pravakṣyāmi tacchṛṇudhvaṃ yatavratāḥ /
GarPur, 1, 106, 10.1 praveśanādikaṃ karma pretasaṃsparśanādapi /
GarPur, 1, 106, 11.2 piṇḍayajñakṛtā deyaṃ pretāyānnaṃ dinatrayam //
GarPur, 1, 106, 16.1 triṃśaddināni ca tathā bhavati pretasūtakam /
GarPur, 1, 107, 10.2 dinatrayeṇa śudhyeta brāhmaṇaḥ pretasūtake //
GarPur, 1, 107, 23.1 anāthapretavahanātprāṇāyāmena śudhyati /
GarPur, 1, 107, 23.2 pretaśūdrasya vahanān trirātramaśucir bhavet //
GarPur, 1, 161, 5.2 puruṣāḥ syuḥ pretarūpā bhāvinastasya lakṣaṇam //
Kathāsaritsāgara
KSS, 5, 2, 189.2 saṃdarśya skandhapṛṣṭhasthapretakāyo jagāda tām //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 199.2 viṣamaśvāntakapathaḥ pretatvaṃ cātidāruṇam //
Narmamālā
KṣNarm, 3, 109.1 caṇḍālaiḥ pretakāryeṣu laguḍairāhato 'sakṛt /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 644.1 tathā hi pretāgnihotre śrūyate /
Rasaratnasamuccaya
RRS, 6, 22.2 pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet //
Rasaratnākara
RRĀ, V.kh., 1, 34.1 pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet /
Rasendracūḍāmaṇi
RCūM, 14, 24.1 niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham /
Rasārṇava
RArṇ, 2, 64.2 jvaladbhruvaṃ jvalatkeśaṃ duṣprekṣyaṃ pretaviṣṭaram //
RArṇ, 18, 107.2 bhūtapretapiśācāśca śākinyo guhyakādayaḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
Tantrāloka
TĀ, 21, 28.2 svaḥpretatiryaṅnirayāṃs tadaivaiṣa vimuñcati //
Vetālapañcaviṃśatikā
VetPV, Intro, 54.2 bahuchidraghanāśliṣṭaṃ pretarāśinirantaram //
VetPV, Intro, 57.3 vartulākṣaṃ ca nirmāṃsaṃ pretamudrāvibhūṣitam //
Ānandakanda
ĀK, 1, 2, 46.2 sphaṭikasaṅkāśaṃ pretārūḍhaṃ raseśvaram //
ĀK, 1, 11, 5.1 bhūtapretapiśācāpasmāronmattayujāmapi /
ĀK, 1, 11, 17.2 tathāntarāyakartṝṃśca bhūtapretapiśācakān //
ĀK, 1, 15, 431.1 nasyenāpasmṛtiharā bhūtapretādibhañjanī /
Āryāsaptaśatī
Āsapt, 2, 387.1 pretaiḥ praśastasattvā sāśru vṛkair vīkṣitā skhaladgrāsaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 15.0 pretaliṅgānurūpām iti pretasadṛśīṃ malā danteṣu jāyante pretākṛtir udīryate ityādigranthavakṣyamāṇām //
ĀVDīp zu Ca, Indr., 1, 7.6, 15.0 pretaliṅgānurūpām iti pretasadṛśīṃ malā danteṣu jāyante pretākṛtir udīryate ityādigranthavakṣyamāṇām //
ĀVDīp zu Ca, Indr., 1, 7.6, 15.0 pretaliṅgānurūpām iti pretasadṛśīṃ malā danteṣu jāyante pretākṛtir udīryate ityādigranthavakṣyamāṇām //
ĀVDīp zu Ca, Indr., 1, 7.6, 17.0 yā tvanyā pretaliṅgānanurūpā varṇāśrayā sā pratyāsannamaraṇabodhikā tena sā nātyarthaṃ nātyarthakṣīṇāyuḥkāryetyarthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 1.2 dinatrayeṇa śudhyanti brāhmaṇāḥ pretasūtake //
ParDhSmṛti, 3, 20.2 saṃparkāc ca nivṛttasya na pretaṃ naiva sūtakam //
ParDhSmṛti, 5, 14.2 pretāgnihotrasaṃskāraḥ śrūyatām ṛṣipuṅgavāḥ //
ParDhSmṛti, 12, 1.2 maithune pretadhūme ca snānam eva vidhīyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 55, 27.1 kulāni pretabhūtāni sarvāṇyapi hi tārayet /
SkPur (Rkh), Revākhaṇḍa, 62, 11.1 tilāñjaliṃ tu pretāya dakṣiṇāśām upasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 65, 10.2 pretānāṃ kārayecchrāddhamānandeśvara uttame //
SkPur (Rkh), Revākhaṇḍa, 69, 14.1 pretā bhavanti suprītā yugamekaṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 70, 3.2 snānaṃ yaḥ kārayenmartyaḥ śrāddhaṃ preteṣu bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 44.1 śrāddhaṃ preteṣu ye pārtha cāṣṭamyāṃ pañcamīṣu ca /
SkPur (Rkh), Revākhaṇḍa, 73, 13.1 piṇḍadānaṃ prakuryād yaḥ pretānāṃ bhaktisaṃyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 13.2 piṇḍenaikena rājendra pretā yānti parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 76, 21.1 pretā yāntu pare loke tīrthasyāsya prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 20.3 teṣāṃ caiva prabhāvena pretā yāntu parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 85, 74.1 pretāstasya hi suprītā yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 93, 8.2 yastatra vidhivatsnātvā dānaṃ preteṣu yacchati //
SkPur (Rkh), Revākhaṇḍa, 95, 21.2 narakānmocayetpretānkumbhīpākapurogamān //
SkPur (Rkh), Revākhaṇḍa, 99, 19.2 kurvanpramocayetpretānnarakānnṛpanandana //
SkPur (Rkh), Revākhaṇḍa, 103, 183.2 pretānāṃ pūjanaṃ tatra devapūrvaṃ samārabhet //
SkPur (Rkh), Revākhaṇḍa, 103, 184.1 pretatvān mucyate śīghrameraṇḍyāṃ piṇḍatarpaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 1.3 pretatvādyatra mucyante piṇḍenaikena pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 62.2 ye karmasthā vikarmasthā ye jātāḥ pretakalmaṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 16.2 oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā /
SkPur (Rkh), Revākhaṇḍa, 186, 17.1 yā sā kṣutkṣāmakaṇṭhā vikṛtabhayakarī trāsinī duṣkṛtānāṃ muñcajjvālākalāpair daśanakasamasaiḥ khādati pretamāṃsam /
SkPur (Rkh), Revākhaṇḍa, 186, 17.3 kṣutkṣāmā śuṣkakukṣiḥ khavarataranaravaraiḥ kṣodati pretamāṃsaṃ muñcantī cāṭṭahāsaṃ ghuraghuritaravā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 214, 3.1 bhairavaṃ rūpamāsthāya pretāsanaparigrahaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /
UḍḍT, 14, 27.2 anena mantreṇa bilvakāṣṭhasya kīlakaṃ daśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet saparivārasya tasya pretatvaṃ bhavati //