Occurrences

Mahābhārata
Amarakośa
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 10, 5, 11.2 viśvastā rajanīṃ sarve pretā iva vicetasaḥ //
MBh, 12, 110, 22.1 cyutā devamanuṣyebhyo yathā pretāstathaiva te /
MBh, 12, 181, 18.1 piśācā rākṣasāḥ pretā bahudhā mlecchajātayaḥ /
MBh, 13, 92, 21.2 pretāstu piṇḍasaṃbandhānmucyante tena karmaṇā //
Amarakośa
AKośa, 1, 257.2 pretā vaitaraṇī sindhuḥ syādalakṣmīstu nirṛtiḥ //
Bodhicaryāvatāra
BoCA, 10, 17.2 bhavantu sukhinaḥ pretā yathottarakurau narāḥ //
BoCA, 10, 18.1 saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā /
Divyāvadāna
Divyāv, 1, 277.0 tasyāścaturṣu paryaṅkapādakeṣu catvāraḥ pretā baddhāstiṣṭhanti //
Kūrmapurāṇa
KūPur, 1, 10, 20.2 tatastebhyo 'śrubindubhyo bhūtāḥ pretāstathābhavan //
Liṅgapurāṇa
LiPur, 1, 41, 40.2 tatastebhyo'śrubindubhyo bhūtāḥ pretāstadābhavan //
LiPur, 1, 82, 110.1 bhūtāḥ pretāḥ piśācāś ca kūṣmāṇḍagaṇanāyakāḥ /
Suśrutasaṃhitā
Su, Sū., 29, 58.1 pariṣvajeran yaṃ vāpi pretāḥ pravrajitāstathā /
Su, Sū., 31, 31.1 pretā bhūtāḥ piśācāśca rakṣāṃsi vividhāni ca /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 3.2, 3.0 tulyakarmavipākāvasthā hi pretāḥ sarve'pi pūyapūrṇāṃ nadīṃ paśyanti naika eva //
Viṣṇupurāṇa
ViPur, 3, 11, 51.2 pretāḥ piśācāstaravaḥ samastā ye cānnamicchanti mayā pradattam //
Viṣṇusmṛti
ViSmṛ, 43, 41.2 parasparam athāśnanti kvacit pretāḥ sudāruṇāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 69, 14.1 pretā bhavanti suprītā yugamekaṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 73, 13.2 piṇḍenaikena rājendra pretā yānti parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 76, 21.1 pretā yāntu pare loke tīrthasyāsya prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 20.3 teṣāṃ caiva prabhāvena pretā yāntu parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 85, 74.1 pretāstasya hi suprītā yāvad ābhūtasamplavam /