Occurrences

Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Harivaṃśa

Carakasaṃhitā
Ca, Vim., 8, 37.5 adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ karmānubandhikaṃ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti /
Ca, Vim., 8, 38.3 adṛṣṭārthaḥ punar asti pretyabhāvaḥ asti mokṣa iti /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Mahābhārata
MBh, 1, 32, 12.2 kathaṃ me pretyabhāve 'pi na taiḥ syāt saha saṃgamaḥ /
MBh, 7, 61, 30.2 pretyabhāve ca kalyāṇaṃ prasādaṃ pratipadyate //
MBh, 12, 133, 1.3 yathā dasyuḥ samaryādaḥ pretyabhāve na naśyati //
MBh, 12, 139, 75.2 sthāne tāvat saṃśayaḥ pretyabhāve niḥsaṃśayaṃ karmaṇāṃ vā vināśaḥ /
MBh, 12, 186, 32.2 pretyabhāve sukhaṃ dharmācchaśvat tair upabhujyate //
MBh, 12, 211, 5.1 sa teṣāṃ pretyabhāve ca pretyajātau viniścaye /
MBh, 12, 212, 43.1 evaṃ sati kutaḥ saṃjñā pretyabhāve punar bhavet /
MBh, 12, 262, 32.1 eteṣāṃ pretyabhāve tu katamaḥ svargajittamaḥ /
MBh, 13, 7, 2.3 yā gatiḥ prāpyate yena pretyabhāve cirepsitā //
MBh, 13, 23, 39.2 dravyāṇi cānyāni tathā pretyabhāve na śocati //
MBh, 13, 26, 6.2 pretyabhāve mahāprājña tad yathāsti tathā vada //
MBh, 13, 57, 7.2 yā gatiḥ prāpyate yena pretyabhāveṣu bhārata //
MBh, 15, 13, 9.2 putrāṇāṃ dātum icchāmi pretyabhāvānugaṃ vasu /
Nyāyasūtra
NyāSū, 1, 1, 9.0 ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāḥ tu prameyam //
NyāSū, 1, 1, 19.0 punarutpattiḥ pretyabhāvaḥ //
NyāSū, 4, 1, 10.0 ātmanityatve pretyabhāvasiddhiḥ //
Rāmāyaṇa
Rām, Ay, 26, 15.1 pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā /
Rām, Ay, 26, 16.2 adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā //
Harivaṃśa
HV, 26, 8.2 cacāra paramaṃ dharmam amarṣāt pretyabhāvavit //