Occurrences

Gautamadharmasūtra
Pāraskaragṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Kāmasūtra
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Tantrasāra
Āyurvedadīpikā

Gautamadharmasūtra
GautDhS, 1, 2, 16.1 strīprekṣaṇālambhane maithunaśaṅkāyām //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 11.0 śūdrāyāṃ tu prekṣaṇapratiprekṣaṇayor evānadhyāyaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 21.0 aprekṣaṇaṃ ca //
Mahābhārata
MBh, 1, 208, 20.2 prekṣaṇāni ca kurvantyo vivṛtaṃ kārayanti ca /
MBh, 12, 290, 16.2 mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā //
Manusmṛti
ManuS, 2, 179.2 strīṇāṃ ca prekṣaṇālambham upaghātaṃ parasya ca //
ManuS, 9, 260.2 catuṣpathāṃś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca //
Kāmasūtra
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 6, 2, 3.1 prekṣaṇam anyamanaskasya /
KāSū, 6, 3, 9.3 narmaṇi cānyam apadiśya hasati vadati tasmin kaṭākṣeṇa parijanasya prekṣaṇaṃ tāḍanaṃ ca /
Meghadūta
Megh, Uttarameghaḥ, 22.1 tanvī śyāmā śikharidaśanā pakvabimbādharauṣṭhī madhye kṣāmā cakitahariṇīprekṣaṇā nimnanābhiḥ /
Megh, Uttarameghaḥ, 44.1 śyāmāsv aṅgaṃ cakitahariṇīprekṣaṇe dṛṣṭipātaṃ vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān /
Nāradasmṛti
NāSmṛ, 2, 19, 7.2 catuṣpathāś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 1.1, 4.0 dṛṣṭāntaśravaṇaprekṣaṇalakṣaṇo vanagajavat traikālyam ity arthaḥ //
Suśrutasaṃhitā
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Utt., 44, 5.1 tvaksphoṭanaṃ ṣṭhīvanagātrasādau mṛdbhakṣaṇaṃ prekṣaṇakūṭaśothaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 193.2 saṃgītaṃ prekṣaṇārthe 'smiñśāstrokte nāṭyadharmikā //
Bhāgavatapurāṇa
BhāgPur, 11, 4, 7.4 strīprekṣaṇeṣubhir avidhyad atanmahijñaḥ //
Narmamālā
KṣNarm, 2, 15.1 suciraṃ prekṣaṇaṃ lolakuntalottālanaṃ muhuḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 375.2 strīṇāṃ ca prekṣaṇālambhamupaghātaṃ parasya ca //
Tantrasāra
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 74.2, 3.0 nimeṣādyā iti ādyaśabdagrahaṇena unmeṣādyāḥ prekṣaṇaviśeṣā gṛhyante //