Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 56, 22.2 putrāḥ śuśrūṣavaḥ santi preṣyāśca priyakāriṇaḥ //
MBh, 1, 124, 14.2 striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ /
MBh, 1, 186, 11.2 preṣyāśca sarve nikhilena rājan harṣaṃ samāpetur atīva tatra //
MBh, 2, 45, 45.3 dhṛtarāṣṭro 'bravīt preṣyān duryodhanamate sthitaḥ //
MBh, 3, 24, 3.1 preṣyāḥ puro viṃśatir āttaśastrā dhanūṃṣi varmāṇi śarāṃś ca pītān /
MBh, 3, 29, 13.2 preṣyāḥ putrāś ca bhṛtyāś ca tathodāsīnavṛttayaḥ //
MBh, 3, 65, 1.2 hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate /
MBh, 3, 67, 5.2 prayatantu tava preṣyāḥ puṇyaślokasya darśane //
MBh, 3, 71, 27.2 rājapreṣyair anugato diṣṭaṃ veśma samāviśat //
MBh, 3, 139, 14.1 preṣyair utsāryamāṇas tu rājann arvāvasus tadā /
MBh, 3, 139, 15.1 ucyamāno 'sakṛt preṣyair brahmahann iti bhārata /
MBh, 3, 159, 14.2 upasthāsyanti vo gṛhya matpreṣyāḥ puruṣarṣabha //
MBh, 3, 229, 16.1 tato duryodhanaḥ preṣyān ādideśa sahānujaḥ /
MBh, 3, 238, 44.2 bhavatas te sabhāyāṃ vai preṣyatāṃ pūrvam āgatāḥ //
MBh, 3, 244, 14.3 indrasenādibhiścaiva preṣyair anugatāstadā //
MBh, 3, 245, 29.2 puruṣāḥ preṣyatām eke nirgacchanti dhanārthinaḥ //
MBh, 3, 253, 9.2 bālām apaśyanta tadā rudantīṃ dhātreyikāṃ preṣyavadhūṃ priyāyāḥ //
MBh, 3, 287, 20.1 tathā preṣyeṣu sarveṣu mitrasambandhimātṛṣu /
MBh, 3, 296, 2.2 prātikāmyanayat kṛṣṇāṃ sabhāyāṃ preṣyavat tadā /
MBh, 4, 4, 7.2 yathā rājakulaṃ prāpya caran preṣyo na riṣyati //
MBh, 5, 8, 10.1 papraccha sa tataḥ preṣyān prahṛṣṭaḥ kṣatriyarṣabhaḥ /
MBh, 5, 82, 2.2 bhojyaṃ ca vipulaṃ rājan preṣyāśca śataśo 'pare //
MBh, 5, 145, 33.2 ahaṃ preṣyaśca dāsaśca tavāmba sutavatsale //
MBh, 5, 146, 6.2 preṣyavat puruṣavyāghro vālavyajanam utkṣipan //
MBh, 5, 190, 16.1 tato daśārṇādhipateḥ preṣyāḥ sarvaṃ nyavedayan /
MBh, 6, 115, 38.2 preṣyo 'haṃ tava durdharṣa kriyatāṃ kiṃ pitāmaha //
MBh, 7, 58, 24.2 upajahrur mahārhāṇi preṣyāḥ śubhrāṇi sarvaśaḥ //
MBh, 7, 87, 28.2 svalaṃkṛtāṃstathā preṣyān icchañ jīvitam ātmanaḥ //
MBh, 7, 123, 29.2 vardhanīyāstava vayaṃ preṣyāśca madhusūdana //
MBh, 7, 157, 20.2 preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ //
MBh, 8, 23, 30.2 na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe //
MBh, 9, 4, 19.2 kṛṣṇāyāḥ preṣyavad bhūtvā śuśrūṣāṃ kurute sadā //
MBh, 9, 18, 17.1 adyaprabhṛti pārthāṃśca preṣyabhūta upācaran /
MBh, 9, 34, 15.1 gacchann eva pathisthastu rāmaḥ preṣyān uvāca ha /
MBh, 9, 34, 18.1 evaṃ saṃdiśya tu preṣyān baladevo mahābalaḥ /
MBh, 9, 34, 19.2 rathair gajaistathāśvaiśca preṣyaiśca bharatarṣabha /
MBh, 9, 63, 24.1 diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ /
MBh, 10, 1, 12.2 preṣyabhūtaḥ pravarteyaṃ pāṇḍaveyasya śāsanāt //
MBh, 10, 1, 13.2 katham adya bhaviṣyāmi preṣyabhūto durantakṛt //
MBh, 12, 15, 42.1 na preṣyā vacanaṃ kuryur na bālo jātu karhicit /
MBh, 12, 164, 21.1 tataḥ sa rākṣasendraḥ svān preṣyān āha yudhiṣṭhira /
MBh, 12, 164, 23.1 te tam ūcur mahārāja preṣyā rakṣaḥpater dvijam /
MBh, 12, 165, 12.2 bhūmau varakuthāstīrṇāḥ preṣyair bharatasattama //
MBh, 12, 171, 21.2 kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatām iyāt //
MBh, 12, 186, 9.1 atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca /
MBh, 12, 221, 75.1 śvaśrūśvaśurayor agre vadhūḥ preṣyān aśāsata /
MBh, 13, 24, 96.1 vaivāhikānāṃ kanyānāṃ preṣyāṇāṃ ca yudhiṣṭhira /
MBh, 13, 58, 15.1 kṛtair āvasathair nityaṃ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 59, 12.1 kṛtair āvasathair hṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 90, 6.2 grāmapreṣyo vārdhuṣiko gāyanaḥ sarvavikrayī //
MBh, 13, 96, 24.3 preṣyo bhavatu rājñaśca yaste harati puṣkaram //
MBh, 13, 148, 13.1 atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca /
MBh, 14, 73, 33.1 ājñāpayasva naḥ pārtha prahvān preṣyān avasthitān /
MBh, 14, 82, 5.3 na janitrī tathāsyeyaṃ mama yā preṣyavat sthitā //
MBh, 15, 35, 21.2 sa eṣa rājan vaśyaste pāṇḍavaḥ preṣyavat sthitaḥ //