Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Parāśarasmṛtiṭīkā
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 27.2 preṣyān vārddhuṣikāṃś caiva viprāñśūdravad ācaret //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 38.2 ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ /
BaudhGS, 2, 8, 39.1 ye bhūtāḥ pracaranti naktaṃ balim icchanto vitudasya preṣyāḥ /
Bhāradvājagṛhyasūtra
BhārGS, 3, 14, 13.2 ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ /
Gautamadharmasūtra
GautDhS, 1, 6, 13.1 rājñaś cājapaḥ preṣyaḥ //
GautDhS, 1, 9, 57.1 na rātrau preṣyāhṛtam //
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 14, 4.1 yasmā amātyā antevāsinaḥ preṣyā voddraveyus tān parikrośet /
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
Kāṭhakagṛhyasūtra
KāṭhGS, 65, 8.0 preṣyāḥ piṇḍān bhakṣayeyur niṣādā vāgnau vāpsu vā brāhmaṇān vā bhojayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 23.0 prajayaiva tat paśubhiḥ preṣyair annādyenetyātmānam upasṛjate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 61.0 preṣyabruvor haviṣo devatāsampradāne //
Aṣṭādhyāyī, 8, 2, 91.0 brūhipreṣyaśrauṣaḍvauṣaḍāvahānām ādeḥ //
Buddhacarita
BCar, 3, 13.1 tataḥ kumāraḥ khalu gacchatīti śrutvā striyaḥ preṣyajanātpravṛttim /
BCar, 4, 50.2 pṛṣṭhataḥ preṣyavadbhāryāmanuvartyanugacchati //
Carakasaṃhitā
Ca, Nid., 2, 22.1 preṣyopakaraṇābhāvād daurātmyād vaidyadoṣataḥ /
Ca, Indr., 12, 59.2 preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate //
Mahābhārata
MBh, 1, 56, 22.2 putrāḥ śuśrūṣavaḥ santi preṣyāśca priyakāriṇaḥ //
MBh, 1, 124, 14.2 striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ /
MBh, 1, 186, 11.2 preṣyāśca sarve nikhilena rājan harṣaṃ samāpetur atīva tatra //
MBh, 2, 45, 45.3 dhṛtarāṣṭro 'bravīt preṣyān duryodhanamate sthitaḥ //
MBh, 3, 24, 3.1 preṣyāḥ puro viṃśatir āttaśastrā dhanūṃṣi varmāṇi śarāṃś ca pītān /
MBh, 3, 29, 13.2 preṣyāḥ putrāś ca bhṛtyāś ca tathodāsīnavṛttayaḥ //
MBh, 3, 65, 1.2 hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate /
MBh, 3, 67, 5.2 prayatantu tava preṣyāḥ puṇyaślokasya darśane //
MBh, 3, 71, 27.2 rājapreṣyair anugato diṣṭaṃ veśma samāviśat //
MBh, 3, 139, 14.1 preṣyair utsāryamāṇas tu rājann arvāvasus tadā /
MBh, 3, 139, 15.1 ucyamāno 'sakṛt preṣyair brahmahann iti bhārata /
MBh, 3, 159, 14.2 upasthāsyanti vo gṛhya matpreṣyāḥ puruṣarṣabha //
MBh, 3, 229, 16.1 tato duryodhanaḥ preṣyān ādideśa sahānujaḥ /
MBh, 3, 238, 44.2 bhavatas te sabhāyāṃ vai preṣyatāṃ pūrvam āgatāḥ //
MBh, 3, 244, 14.3 indrasenādibhiścaiva preṣyair anugatāstadā //
MBh, 3, 245, 29.2 puruṣāḥ preṣyatām eke nirgacchanti dhanārthinaḥ //
MBh, 3, 253, 9.2 bālām apaśyanta tadā rudantīṃ dhātreyikāṃ preṣyavadhūṃ priyāyāḥ //
MBh, 3, 287, 20.1 tathā preṣyeṣu sarveṣu mitrasambandhimātṛṣu /
MBh, 3, 296, 2.2 prātikāmyanayat kṛṣṇāṃ sabhāyāṃ preṣyavat tadā /
MBh, 4, 4, 7.2 yathā rājakulaṃ prāpya caran preṣyo na riṣyati //
MBh, 5, 8, 10.1 papraccha sa tataḥ preṣyān prahṛṣṭaḥ kṣatriyarṣabhaḥ /
MBh, 5, 82, 2.2 bhojyaṃ ca vipulaṃ rājan preṣyāśca śataśo 'pare //
MBh, 5, 145, 33.2 ahaṃ preṣyaśca dāsaśca tavāmba sutavatsale //
MBh, 5, 146, 6.2 preṣyavat puruṣavyāghro vālavyajanam utkṣipan //
MBh, 5, 190, 16.1 tato daśārṇādhipateḥ preṣyāḥ sarvaṃ nyavedayan /
MBh, 6, 115, 38.2 preṣyo 'haṃ tava durdharṣa kriyatāṃ kiṃ pitāmaha //
MBh, 7, 58, 24.2 upajahrur mahārhāṇi preṣyāḥ śubhrāṇi sarvaśaḥ //
MBh, 7, 87, 28.2 svalaṃkṛtāṃstathā preṣyān icchañ jīvitam ātmanaḥ //
MBh, 7, 123, 29.2 vardhanīyāstava vayaṃ preṣyāśca madhusūdana //
MBh, 7, 157, 20.2 preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ //
MBh, 8, 23, 30.2 na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe //
MBh, 9, 4, 19.2 kṛṣṇāyāḥ preṣyavad bhūtvā śuśrūṣāṃ kurute sadā //
MBh, 9, 18, 17.1 adyaprabhṛti pārthāṃśca preṣyabhūta upācaran /
MBh, 9, 34, 15.1 gacchann eva pathisthastu rāmaḥ preṣyān uvāca ha /
MBh, 9, 34, 18.1 evaṃ saṃdiśya tu preṣyān baladevo mahābalaḥ /
MBh, 9, 34, 19.2 rathair gajaistathāśvaiśca preṣyaiśca bharatarṣabha /
MBh, 9, 63, 24.1 diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ /
MBh, 10, 1, 12.2 preṣyabhūtaḥ pravarteyaṃ pāṇḍaveyasya śāsanāt //
MBh, 10, 1, 13.2 katham adya bhaviṣyāmi preṣyabhūto durantakṛt //
MBh, 12, 15, 42.1 na preṣyā vacanaṃ kuryur na bālo jātu karhicit /
MBh, 12, 164, 21.1 tataḥ sa rākṣasendraḥ svān preṣyān āha yudhiṣṭhira /
MBh, 12, 164, 23.1 te tam ūcur mahārāja preṣyā rakṣaḥpater dvijam /
MBh, 12, 165, 12.2 bhūmau varakuthāstīrṇāḥ preṣyair bharatasattama //
MBh, 12, 171, 21.2 kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatām iyāt //
MBh, 12, 186, 9.1 atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca /
MBh, 12, 221, 75.1 śvaśrūśvaśurayor agre vadhūḥ preṣyān aśāsata /
MBh, 13, 24, 96.1 vaivāhikānāṃ kanyānāṃ preṣyāṇāṃ ca yudhiṣṭhira /
MBh, 13, 58, 15.1 kṛtair āvasathair nityaṃ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 59, 12.1 kṛtair āvasathair hṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 90, 6.2 grāmapreṣyo vārdhuṣiko gāyanaḥ sarvavikrayī //
MBh, 13, 96, 24.3 preṣyo bhavatu rājñaśca yaste harati puṣkaram //
MBh, 13, 148, 13.1 atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca /
MBh, 14, 73, 33.1 ājñāpayasva naḥ pārtha prahvān preṣyān avasthitān /
MBh, 14, 82, 5.3 na janitrī tathāsyeyaṃ mama yā preṣyavat sthitā //
MBh, 15, 35, 21.2 sa eṣa rājan vaśyaste pāṇḍavaḥ preṣyavat sthitaḥ //
Manusmṛti
ManuS, 2, 32.2 vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam //
ManuS, 3, 9.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
ManuS, 3, 153.1 preṣyo grāmasya rājñaś ca kunakhī śyāvadantakaḥ /
ManuS, 3, 242.1 khañjo vā yadi vā kāṇo dātuḥ preṣyo 'pi vā bhavet /
ManuS, 7, 125.1 rājā karmasu yuktānāṃ strīṇāṃ preṣyajanasya ca /
ManuS, 8, 102.2 preṣyān vārddhuṣikāṃś caiva viprān śūdravad ācaret //
ManuS, 8, 299.1 bhāryā putraś ca dāsaś ca preṣyo bhrātrā ca sodaraḥ /
ManuS, 12, 70.2 pāpān saṃsṛtya saṃsārān preṣyatāṃ yānti śatruṣu //
Rāmāyaṇa
Rām, Ay, 2, 26.1 putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca /
Rām, Ay, 44, 14.2 vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ //
Rām, Ay, 85, 59.1 preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ /
Rām, Ay, 86, 6.2 api preṣyān upādāya sarve sma susukhoṣitāḥ //
Rām, Ār, 2, 21.2 mayā preṣyeṇa kākutstha kimarthaṃ paritapyase //
Rām, Ki, 9, 3.2 ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ //
Rām, Ki, 35, 11.2 preṣyasya kṣamitavyaṃ me na kaścin nāparādhyati //
Rām, Ki, 64, 22.1 na hi preṣayitā tāta svāmī preṣyaḥ kathaṃcana /
Rām, Su, 60, 13.1 ye 'pyatra madhupālāḥ syuḥ preṣyā dadhimukhasya tu /
Rām, Yu, 109, 14.2 prasādayāmi preṣyo 'haṃ na khalvājñāpayāmi te //
Rām, Utt, 54, 14.3 preṣye mayi sthite rājanna bhūyaḥ kleśam āpnuyāt //
Saundarānanda
SaundĀ, 4, 25.2 tasmādatho preṣyajanapramādād bhikṣām alabdhvaiva punarjagāma //
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Amarakośa
AKośa, 2, 282.2 asiknī syādavṛddhā yā preṣyāntaḥpuracāriṇī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 68.1 preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 124.2 ahaṃ vā kiṃ tvayā krīto yena preṣyatvam āgataḥ //
BKŚS, 10, 137.2 na yuktam ananujñātaiḥ preṣyair āsannam āsitum //
BKŚS, 16, 64.2 gamitaḥ preṣyatāṃ yena mādṛśo 'pīdṛśām iti //
Divyāvadāna
Divyāv, 1, 47.0 yasminneva divase śroṇaḥ koṭikarṇo jātaḥ tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau //
Divyāv, 2, 16.0 tasya preṣyadārikā //
Divyāv, 7, 146.0 sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti //
Divyāv, 13, 147.1 yāvat tasya bhaginyāḥ santikā preṣyadārikā udakārthinī kumbhamādāya gatā //
Kāmasūtra
KāSū, 3, 1, 18.1 kanyāṃ gṛhītvā varteta preṣyavad yatra nāyakaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 423.2 preṣyān vārddhuṣikāṃś caiva grāhayecchūdravad dvijān //
Kūrmapurāṇa
KūPur, 2, 21, 30.1 śūdrapreṣyo bhṛto rājño vṛṣalo grāmayājakaḥ /
Matsyapurāṇa
MPur, 132, 5.2 bādhante'smānyathā preṣyānanuśādhi tato 'nagha //
MPur, 133, 8.2 bādhante'smānmahādeva preṣyamasvāminaṃ yathā //
MPur, 154, 41.2 vadateti ca daityasya preṣyairvihasitā bahu //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 22.1 vāpīṣu vidrumataṭāsv amalāmṛtāpsu preṣyānvitā nijavane tulasībhir īśam /
Garuḍapurāṇa
GarPur, 1, 46, 32.1 santānapreṣyanīcatvaṃ svayānaṃ svarṇabhūṣaṇam /
GarPur, 1, 64, 5.2 raktābhiḥ sukhamāpnoti kṛṣṇābhiḥ preṣyatāṃ vrajet //
GarPur, 1, 65, 30.1 viparītaiḥ parapreṣyā nirdravyāḥ sukhavarjitāḥ /
GarPur, 1, 115, 68.1 kuto nidrā daridrasya parapreṣyavarasya ca /
Hitopadeśa
Hitop, 2, 173.3 preṣyaḥ pratīpo 'dhikṛtaḥ pramādī tyājyā ime yaś ca kṛtaṃ na vetti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 122.2 vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 156.1 so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam //