Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Garuḍapurāṇa

Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 38.2 ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ /
BaudhGS, 2, 8, 39.1 ye bhūtāḥ pracaranti naktaṃ balim icchanto vitudasya preṣyāḥ /
Bhāradvājagṛhyasūtra
BhārGS, 3, 14, 13.2 ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 4.1 yasmā amātyā antevāsinaḥ preṣyā voddraveyus tān parikrośet /
Kāṭhakagṛhyasūtra
KāṭhGS, 65, 8.0 preṣyāḥ piṇḍān bhakṣayeyur niṣādā vāgnau vāpsu vā brāhmaṇān vā bhojayet //
Carakasaṃhitā
Ca, Indr., 12, 59.2 preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate //
Mahābhārata
MBh, 1, 56, 22.2 putrāḥ śuśrūṣavaḥ santi preṣyāśca priyakāriṇaḥ //
MBh, 1, 124, 14.2 striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ /
MBh, 1, 186, 11.2 preṣyāśca sarve nikhilena rājan harṣaṃ samāpetur atīva tatra //
MBh, 3, 24, 3.1 preṣyāḥ puro viṃśatir āttaśastrā dhanūṃṣi varmāṇi śarāṃś ca pītān /
MBh, 3, 29, 13.2 preṣyāḥ putrāś ca bhṛtyāś ca tathodāsīnavṛttayaḥ //
MBh, 3, 67, 5.2 prayatantu tava preṣyāḥ puṇyaślokasya darśane //
MBh, 3, 159, 14.2 upasthāsyanti vo gṛhya matpreṣyāḥ puruṣarṣabha //
MBh, 5, 82, 2.2 bhojyaṃ ca vipulaṃ rājan preṣyāśca śataśo 'pare //
MBh, 5, 190, 16.1 tato daśārṇādhipateḥ preṣyāḥ sarvaṃ nyavedayan /
MBh, 7, 58, 24.2 upajahrur mahārhāṇi preṣyāḥ śubhrāṇi sarvaśaḥ //
MBh, 7, 123, 29.2 vardhanīyāstava vayaṃ preṣyāśca madhusūdana //
MBh, 12, 15, 42.1 na preṣyā vacanaṃ kuryur na bālo jātu karhicit /
MBh, 12, 164, 23.1 te tam ūcur mahārāja preṣyā rakṣaḥpater dvijam /
Rāmāyaṇa
Rām, Ay, 44, 14.2 vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ //
Rām, Ay, 85, 59.1 preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ /
Rām, Su, 60, 13.1 ye 'pyatra madhupālāḥ syuḥ preṣyā dadhimukhasya tu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 68.1 preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate /
Garuḍapurāṇa
GarPur, 1, 65, 30.1 viparītaiḥ parapreṣyā nirdravyāḥ sukhavarjitāḥ /