Occurrences

Śāṅkhāyanāraṇyaka
Mahābhārata
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 23.0 prajayaiva tat paśubhiḥ preṣyair annādyenetyātmānam upasṛjate //
Mahābhārata
MBh, 3, 71, 27.2 rājapreṣyair anugato diṣṭaṃ veśma samāviśat //
MBh, 3, 139, 14.1 preṣyair utsāryamāṇas tu rājann arvāvasus tadā /
MBh, 3, 139, 15.1 ucyamāno 'sakṛt preṣyair brahmahann iti bhārata /
MBh, 3, 244, 14.3 indrasenādibhiścaiva preṣyair anugatāstadā //
MBh, 9, 34, 19.2 rathair gajaistathāśvaiśca preṣyaiśca bharatarṣabha /
MBh, 12, 165, 12.2 bhūmau varakuthāstīrṇāḥ preṣyair bharatasattama //
MBh, 13, 58, 15.1 kṛtair āvasathair nityaṃ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 59, 12.1 kṛtair āvasathair hṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 137.2 na yuktam ananujñātaiḥ preṣyair āsannam āsitum //
Matsyapurāṇa
MPur, 154, 41.2 vadateti ca daityasya preṣyairvihasitā bahu //