Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Vaiśeṣikasūtravṛtti
Yājñavalkyasmṛti
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 12, 9, 8.1 yat prokṣaṇam apatad barhiṣas pari dakṣiṇato vedyā indriyāvat /
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 25.1 bahūnāṃ tu prokṣaṇam //
BaudhDhS, 1, 14, 12.1 bahūnāṃ tu prokṣaṇam //
BaudhDhS, 2, 7, 3.3 mantravatprokṣaṇaṃ cāpi dvijātīnāṃ viśiṣyata iti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 6, 7.0 aśvaprokṣaṇam adbhyas tvā vāyuṣ ṭveti //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 5, 14.0 ghṛtaṃ prokṣaṇaṃ bhavati //
Taittirīyasaṃhitā
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 2, 1.0 api vā lepān prakṣālyācamya prokṣaṇam aṅgānām //
Āpastambaśrautasūtra
ĀpŚS, 19, 19, 7.1 ājyaṃ prokṣaṇam ājyena mārjayanta iti sarvaprokṣaṇamārjanānīty ājyena //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 2, 11.0 śāntipātropaghāte prokṣaṇaṃ prāyaścittiḥ //
ŚāṅkhGS, 6, 2, 12.0 prokṣaṇaṃ tu hiraṇyavatā pāṇinā darbhapiñjūlavatā vā //
Manusmṛti
ManuS, 5, 115.2 prokṣaṇaṃ saṃhatānāṃ ca dāravāṇāṃ ca takṣaṇam //
ManuS, 5, 118.1 adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām /
Amarakośa
AKośa, 2, 431.2 paramparākam śamanaṃ prokṣaṇaṃ ca vadhārthakam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 89.2 pānaṃ samantrapūtāmbu prokṣaṇaṃ sāntvaharṣaṇam //
Liṅgapurāṇa
LiPur, 1, 27, 9.1 kṣālanaṃ prokṣaṇaṃ caiva praṇavena vidhīyate /
LiPur, 1, 89, 63.1 saṃhatānāṃ mahābhāgā dravyāṇāṃ prokṣaṇaṃ smṛtam /
LiPur, 2, 25, 6.1 ṣaṣṭhenollekhanaṃ proktaṃ prokṣaṇaṃ varmaṇā smṛtam /
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 8.0 prokṣaṇaṃ sandhyopāsanādi //
Yājñavalkyasmṛti
YāSmṛ, 1, 184.2 prokṣaṇaṃ saṃhatānāṃ ca bahūnāṃ dhānyavāsasām //
Ānandakanda
ĀK, 1, 2, 56.1 nirīkṣaṇaṃ prokṣaṇaṃ ca tāḍanābhyukṣaṇaṃ tathā /
Śyainikaśāstra
Śyainikaśāstra, 3, 8.2 grāmyāṇāṃ prokṣaṇaṃ śastaṃ yāgādiṣu yathāvidhi //
Haribhaktivilāsa
HBhVil, 1, 235.3 kuśodakena japtena pratyarṇaṃ prokṣaṇaṃ manoḥ //
HBhVil, 4, 81.2 adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 20, 4.0 upākaraṇaṃ prokṣaṇaṃ paryagnikaraṇam ity āvṛtaḥ pāśubandhikyaḥ //