Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Aitareyabrāhmaṇa
AB, 5, 28, 1.0 asau vā asyādityo yūpaḥ pṛthivī vedir oṣadhayo barhir vanaspataya idhmā āpaḥ prokṣaṇyo diśaḥ paridhayaḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 26, 6.1 eyam agan barhiṣā prokṣaṇībhir yajñaṃ tanvānāditiḥ svāhā //
AVŚ, 10, 9, 3.1 bālās te prokṣaṇīḥ santu jihvā saṃ mārṣṭu aghnye /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 6.0 atiśiṣṭāḥ prokṣaṇīr nidhāya //
BaudhŚS, 1, 11, 29.0 athāntarvedi tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahya ājyenodehīti //
BaudhŚS, 1, 11, 30.0 āharanty etāḥ prokṣaṇīr abhipūrya //
BaudhŚS, 1, 12, 26.0 athainad agreṇa prokṣaṇīḥ paryāhṛtya dakṣiṇārdhe vedyai nidhāya yajamānam ājyam avekṣayati nimīlyāvekṣeteti brāhmaṇam //
BaudhŚS, 1, 12, 29.0 atha prokṣaṇīr utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 12, 30.0 prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 4, 2, 41.0 ātmanendraghoṣavatīḥ prokṣaṇīr adhvaryur ādatte //
BaudhŚS, 4, 2, 49.0 athādhvaryur indraghoṣavatībhiḥ prokṣaṇībhir uttaravediṃ prokṣati //
BaudhŚS, 4, 3, 5.0 atha yat prokṣaṇīnām ucchiṣyate tad dakṣiṇata uttaravedyai ninayati //
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 4, 3, 28.0 āhṛtāsu prokṣaṇīṣūdasya sphyaṃ mārjayitvedhmābarhir upasādya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya sruvaṃ svadhitiṃ srucaś ca saṃmārṣṭi tūṣṇīṃ pṛṣadājyagrahaṇīm //
BaudhŚS, 4, 3, 29.0 patnīṃ saṃnahyājyena ca dadhnā codety ājyaṃ ca prokṣaṇīś cotpūya prasiddham ājyāni gṛhītvā pṛṣadājyagrahaṇyām upastṛṇīte mahīnāṃ payo 'sīti //
BaudhŚS, 4, 4, 1.0 atha prokṣaṇībhir upottiṣṭhatīdhmaṃ prokṣati //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 5, 23.0 udūhya prokṣaṇīdhānam //
BaudhŚS, 16, 4, 11.0 cātvāle 'vanayed āstāve ninayet prokṣaṇīḥ kurvīta puroḍāśīyāni piṣṭāni saṃyauyād iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 6.0 darvīṃ kūrcamājyasthālīṃ praṇītāpraṇayanaṃ prokṣaṇīpātram upaveṣaṃ yena cārthaḥ sakṛd eva sarvāṇi yathopapādaṃ vā //
BhārGS, 1, 3, 3.0 praṇītāvat prokṣaṇīḥ saṃskṛtya bilavantyuttānāni kṛtvā viṣāyedhmaṃ triḥ sarvābhiḥ prokṣati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 20, 15.1 prokṣaṇīnāṃ śeṣam ity āśmarathyaḥ /
BhārŚS, 7, 3, 9.0 yat prokṣaṇīnām ucchiṣyet tad dakṣiṇata uttaravedyām ekasphyāṃ niḥsāryopaninayed āpo ripraṃ nirvahateti //
BhārŚS, 7, 4, 4.0 yat prokṣaṇīnām ucchiṣyeteti samānam //
BhārŚS, 7, 6, 13.0 prokṣaṇīnām āvṛtā prokṣaṇīḥ saṃskṛtya brahmāṇam āmantrya pātrāṇi prokṣya haviṣkṛtā vācaṃ visṛjya tata uttaraṃ parigrāhaṃ parigṛhṇāti //
BhārŚS, 7, 6, 13.0 prokṣaṇīnām āvṛtā prokṣaṇīḥ saṃskṛtya brahmāṇam āmantrya pātrāṇi prokṣya haviṣkṛtā vācaṃ visṛjya tata uttaraṃ parigrāhaṃ parigṛhṇāti //
BhārŚS, 7, 7, 12.1 yavamatībhiḥ prokṣaṇībhir yūpaṃ prokṣati /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 24.0 tiraḥpavitraṃ prokṣaṇīḥ saṃskṛtya yathā purastād bilavantyuttānāni kṛtvā viṣāyedhmaṃ triḥ sarvābhiḥ prokṣati //
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
Khādiragṛhyasūtra
KhādGS, 3, 4, 5.0 prokṣyolmukena parihṛtya prokṣaṇīḥ pāyayet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 7.0 ājyaprokṣaṇīr udyamyāgnī cāhāgnibhyāṃ prahriyamāṇābhyām anubrūhy ekasphyayānūdehīti //
KātyŚS, 6, 3, 31.0 adbhyas tveti paśuṃ prokṣaṇībhiḥ prokṣati //
Kāṭhakasaṃhitā
KS, 6, 6, 52.0 madhya eva yajñasya dyāvāpṛthivī etasya sadohavirdhāne ahorātrāṇīdhmo diśaḥ paridhayaḥ pruṣvāḥ prokṣaṇīr oṣadhayo barhir yajamāno yūpaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 7, 61.0 barhiḥ pruṣvāḥ prokṣaṇīḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 2.0 parisamuhyopalipyollikhyoddhṛtyābhyukṣyāgnim upasamādhāya dakṣiṇato brahmāsanamāstīrya praṇīya paristīryārthavad āsādya pavitre kṛtvā prokṣaṇīḥ saṃskṛtyārthavat prokṣya nirupyājyam adhiśritya paryagnikuryāt //
PārGS, 1, 1, 4.0 ājyam udvāsyotpūyāvekṣya prokṣaṇīśca pūrvavad upayamanān kuśānādāya samidho 'bhyādhāya paryukṣya juhuyāt //
Taittirīyasaṃhitā
TS, 1, 6, 9, 33.0 prokṣaṇīś cāsādayati ājyaṃ ca //
TS, 6, 2, 7, 42.0 yat prokṣaṇīnām ucchiṣyeta tad dakṣiṇata uttaravedyai ninayet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 4, 9.0 āpo ripraṃ nirvahatety uttarato dakṣiṇato vā sphyenaikasphyām ullikhyāpo ripraṃ nirvahatety uttaravedyāṃ prokṣaṇīśeṣaṃ ninayet //
VaikhŚS, 10, 5, 2.0 prokṣaṇyuccheṣaṃ pūrvavad dakṣiṇata uttaravedyai ninayet //
VaikhŚS, 10, 8, 2.0 yavamatīḥ prokṣaṇīr āhṛtya yūpāgre caṣālaṃ saṃdhāya pṛthivyai tveti tribhir mantrair yūpasya mūlamadhyāgrāṇi prokṣati //
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 29.1 prokṣaṇīr āsādaya /
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 9.1 pavitre stho vaiṣṇave ity oṣadhyā chittvā viṣṇor manasā pūte stha ity adbhis trir unmṛjya prokṣaṇīḥ saṃskurute //
VārŚS, 1, 2, 3, 4.1 sakṛd ācchinnasya barhiṣa ekapavitraṃ kṛtvā tūṣṇīṃ prokṣaṇīṃ saṃskṛtya pātrāṇi sakṛt prokṣati //
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
VārŚS, 1, 2, 4, 38.1 anirmṛṣṭāyām agnihotrahavaṇyāṃ prokṣaṇīṃ saṃskṛtya haviṣyaṃ prokṣaty anabhiprokṣann agnim agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 3, 2, 5.3 purā krūrasyeti ca sphyena vediṃ saṃmṛjyāparasmin veditṛtīye tiryañcaṃ sphyaṃ stabdhvā prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpreṣyati //
VārŚS, 1, 3, 2, 7.1 prokṣaṇīr abhyutpūrya sphyāgre 'pa upaninīyodañcaṃ sphyam avakṛṣya sphyasya vartman sādayati //
VārŚS, 1, 3, 2, 29.1 agneṣ ṭe haro mā vinaid ity āhavanīye 'dhiśrityottarataḥ prokṣaṇīnāṃ sphyasya vartman sādayati //
VārŚS, 1, 3, 3, 1.1 āpo rebhata pipṛta madhvā samaktā niṣāda sthā yāmanvāhāryamāṇā iti prokṣaṇīr abhimantrayate /
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 6, 1, 31.0 prokṣaṇīḥ saṃskṛtyottaravediṃ prokṣati indra ghoṣās tveti paryāyair anuparikrāman //
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 3, 18.1 prokṣaṇīśeṣeṇa pariṣicya tad viṣṇor iti svaruraśanena samunmārṣṭi //
VārŚS, 1, 6, 4, 16.1 prokṣaṇīḥ saṃskṛtya paśuṃ prokṣati adbhyas tvauṣadhībhya iti //
Āpastambagṛhyasūtra
ĀpGS, 1, 19.1 pavitrayoḥ saṃskāra āyāmataḥ parīmāṇaṃ prokṣaṇīsaṃskāraḥ pātraprokṣa iti darśapūrṇamāsavat tūṣṇīm //
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 5, 3.0 prokṣaṇīśeṣaṃ dakṣiṇata uttaravedyai ninayec chucā tvārpayāmīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 8, 5.1 vāgyataḥ pātrāṇi saṃmṛśya prokṣaṇīḥ saṃskṛtya brāhmaṇam āmantrya pātrāṇi prokṣaty atra vācaṃ visṛjate /
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 3.2 vyāno hi tṛtīyo dve nveva bhavatas tābhyāmetāḥ prokṣaṇīrutpūya tābhiḥ prokṣati tadyadetābhyāmutpunāti //
ŚBM, 1, 2, 5, 20.1 athāha prokṣaṇīrāsādayeti /
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 3, 1, 22.1 prokṣaṇīṣu pavitre bhavataḥ /
ŚBM, 1, 3, 1, 24.2 prokṣaṇīrutpunāti saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhuḥ //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 3, 1.1 prokṣaṇīradhvaryurādatte /
ŚBM, 1, 3, 3, 4.1 atha yāḥ prokṣaṇyaḥ pariśiṣyante /
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 7, 1, 6.1 atha yāḥ prokṣaṇyaḥ pariśiṣyante /
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 13, 2, 7, 1.0 niyukteṣu paśuṣu prokṣaṇīradhvaryurādatte 'śvam prokṣiṣyann anvārabdhe yajamāna ādhvarikaṃ yajuranudrutyāśvamedhikaṃ yajuḥ pratipadyate //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 25.1 tāḥ praṇītāḥ prokṣaṇīś ca //
Kūrmapurāṇa
KūPur, 2, 43, 55.2 prokṣaṇī ca sruvaś caiva somo ghṛtamathāsmyaham //
Liṅgapurāṇa
LiPur, 1, 27, 9.2 prokṣaṇī cārghyapātraṃ ca pādyapātram anukramāt //
LiPur, 1, 27, 16.2 dāpayetprokṣaṇīpātre bhasitaṃ praṇavena ca //
LiPur, 1, 27, 18.2 prokṣaṇīpātrasaṃsthena īśānādyaiś ca pañcabhiḥ //
LiPur, 2, 25, 15.1 prokṣaṇīpātramādāya pūrayedaṃbunā punaḥ /
LiPur, 2, 25, 41.2 ājyasthālī praṇītā ca prokṣaṇī tisra eva ca //
LiPur, 2, 25, 44.1 prokṣaṇī dvyaṅgulotsedhā praṇītā dvyaṅgulādhikā /
Garuḍapurāṇa
GarPur, 1, 107, 35.2 śrotre ca prokṣaṇīṃ dadyād ājyasthālīṃ ca cakṣuṣoḥ //
Haribhaktivilāsa
HBhVil, 5, 230.1 taj jalaṃ prokṣaṇīpātre kiṃcit kṣiptvā trir ukṣayet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 21.1 śrotre ca prokṣaṇīṃ dadyād ājyasthalīṃ tu cakṣuṣoḥ /