Occurrences

Chāndogyopaniṣad
Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Varāhapurāṇa
Bhāgavatapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Gorakṣaśataka
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 2, 12, 1.7 etad rathaṃtaram agnau protam //
ChU, 2, 12, 2.1 sa ya evam etad rathaṃtaram agnau protaṃ veda /
ChU, 2, 15, 1.6 etad vairūpaṃ parjanye protam //
ChU, 2, 15, 2.1 sa ya evam etad vairūpaṃ parjanye protaṃ veda /
ChU, 2, 16, 1.6 etad vairājam ṛtuṣu protam //
ChU, 2, 16, 2.1 sa ya evam etad vairājam ṛtuṣu protaṃ veda /
ChU, 2, 17, 1.6 etāḥ śakvaryo lokeṣu protāḥ //
ChU, 2, 17, 2.1 sa ya evam etāḥ śakvaryo lokeṣu protā veda /
ChU, 2, 18, 1.6 etā revatyaḥ paśuṣu protāḥ //
ChU, 2, 18, 2.1 sa ya evam etā revatyaḥ paśuṣu protā veda /
ChU, 2, 19, 1.6 etad yajñāyajñīyam aṅgeṣu protam //
ChU, 2, 19, 2.1 sa ya evam etad yajñāyajñīyam aṅgeṣu protaṃ veda /
ChU, 2, 20, 1.6 etad rājanaṃ devatāsu protam //
ChU, 2, 20, 2.1 sa ya evam etad rājanaṃ devatāsu protaṃ veda /
ChU, 2, 21, 1.6 etat sāma sarvasmin protam //
ChU, 2, 21, 2.1 sa ya evam etat sāma sarvasmin protaṃ veda sarvaṃ ha bhavati //
Arthaśāstra
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
ArthaŚ, 14, 3, 4.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ yavān āvāsyāvikṣīreṇa secayet //
ArthaŚ, 14, 3, 64.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ tuvarīrāvāsyodakena secayet //
ArthaŚ, 14, 3, 70.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ baliṃ kṛtvā śūlaprotasya puruṣasyāsthnā kīlakān kārayet //
ArthaŚ, 14, 3, 79.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ guñjā āvāsyodakena secayet //
Mahābhārata
MBh, 1, 101, 11.2 sa vadhyaghātair ajñātaḥ śūle proto mahātapāḥ //
MBh, 3, 31, 25.1 maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ /
MBh, 5, 32, 12.1 paraprayuktaḥ puruṣo viceṣṭate sūtraprotā dārumayīva yoṣā /
MBh, 5, 39, 1.2 anīśvaro 'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 44.1 hārītamāṃsaṃ hāridraśūlakaprotapācitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 67.2 śalyaprote ca hariṇe prayuktāḥ kramaśas tataḥ //
Daśakumāracarita
DKCar, 2, 2, 154.1 graiveyaprotapādayugalena ca mayotthāpyamāna eva pātitādhoraṇapṛthuloraḥsthalapariṇataḥ purītallatāparīdantakāṇḍaḥ sa rakṣikabalamakṣiṇot //
Kūrmapurāṇa
KūPur, 1, 11, 31.1 tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat /
KūPur, 1, 15, 185.1 dṛṣṭvāndhakaṃ devagaṇāḥ śūlaprotaṃ pitāmahaḥ /
Liṅgapurāṇa
LiPur, 1, 70, 73.1 anupṛktāvabhūtāṃ tāv otaprotau parasparam /
LiPur, 1, 93, 12.1 śūlena śūlinā protaṃ dagdhakalmaṣakañcukam /
LiPur, 1, 93, 15.1 dagdho'gninā ca śūlena protaḥ preta ivāndhakaḥ /
Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 46, 356.1 tadeva śūlikāprotamaṅgāraparipācitam /
Varāhapurāṇa
VarPur, 27, 27.1 asṛgdhārātuṣāraistu śūlaprotasya cāsakṛt /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 6.2 ātmani protabhuvanaṃ paraṃ sadasadātmakam //
BhāgPur, 11, 9, 20.2 yasmin protam idaṃ viśvaṃ yena saṃsarate pumān //
BhāgPur, 11, 12, 21.1 yasminn idaṃ protam aśeṣam otaṃ paṭo yathā tantuvitānasaṃsthaḥ /
Rasahṛdayatantra
RHT, 16, 7.1 mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena /
Rasamañjarī
RMañj, 9, 3.1 kṛkalāsasya pucchāgraṃ mudrikā protatantubhiḥ /
Rasaratnasamuccaya
RRS, 9, 44.2 tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam //
Rasendracūḍāmaṇi
RCūM, 5, 14.2 tādṛksvalpataraṃ pātraṃ valayaprotakoṣṭhakam //
Ānandakanda
ĀK, 1, 20, 195.1 taddarśanātsajīvāḥ syuḥ śūlaprotādayaḥ śavāḥ /
Gorakṣaśataka
GorŚ, 1, 23.1 tantunā maṇivat proto yatra kandaḥ suṣumṇayā /
Mugdhāvabodhinī
MuA zu RHT, 16, 8.2, 7.0 kiṃviśiṣṭena latādvayena vastracīradvayena protaṃ ca tadvitataṃ vistīrṇaṃ ca tat naddhaṃ baddhaṃ tena //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 46.3, 5.0 valaye bṛhatpātrasthavalaye protam ābaddhaṃ koṣṭhaṃ madhyadeśo yasya tādṛśam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 15.2 sambadhya taṃ ca tair rājañchūle proto mahātapāḥ //