Occurrences

Chāndogyopaniṣad
Kūrmapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī

Chāndogyopaniṣad
ChU, 2, 12, 1.7 etad rathaṃtaram agnau protam //
ChU, 2, 15, 1.6 etad vairūpaṃ parjanye protam //
ChU, 2, 16, 1.6 etad vairājam ṛtuṣu protam //
ChU, 2, 19, 1.6 etad yajñāyajñīyam aṅgeṣu protam //
ChU, 2, 20, 1.6 etad rājanaṃ devatāsu protam //
ChU, 2, 21, 1.6 etat sāma sarvasmin protam //
Kūrmapurāṇa
KūPur, 1, 11, 31.1 tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat /
Suśrutasaṃhitā
Su, Sū., 46, 356.1 tadeva śūlikāprotamaṅgāraparipācitam /
Bhāgavatapurāṇa
BhāgPur, 11, 9, 20.2 yasmin protam idaṃ viśvaṃ yena saṃsarate pumān //
BhāgPur, 11, 12, 21.1 yasminn idaṃ protam aśeṣam otaṃ paṭo yathā tantuvitānasaṃsthaḥ /
Mugdhāvabodhinī
MuA zu RHT, 16, 8.2, 7.0 kiṃviśiṣṭena latādvayena vastracīradvayena protaṃ ca tadvitataṃ vistīrṇaṃ ca tat naddhaṃ baddhaṃ tena //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 46.3, 5.0 valaye bṛhatpātrasthavalaye protam ābaddhaṃ koṣṭhaṃ madhyadeśo yasya tādṛśam //