Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyādarśa
Kūrmapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rājanighaṇṭu
Smaradīpikā
Sūryaśatakaṭīkā
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Bhāvaprakāśa
Caurapañcaśikā
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 15, 15, 4.0 yo 'sya dvitīyaḥ prāṇaḥ prauḍho nāmāsau sa ādityaḥ //
Gautamadharmasūtra
GautDhS, 2, 7, 17.1 bhīto yānasthaḥ śayānaḥ prauḍhapādaḥ //
Mahābhārata
MBh, 1, 67, 14.22 hṛdi prauḍhe sutīkṣṇāgre manye bhaiṣajyam īdṛśam /
MBh, 2, 56, 6.1 ākarṣaste 'vākphalaḥ kupraṇīto hṛdi prauḍho mantrapadaḥ samādhiḥ /
MBh, 2, 66, 35.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 5, 29, 37.1 yo bībhatsor hṛdaye prauḍha āsīd asthipracchinmarmaghātī sughoraḥ /
MBh, 5, 36, 69.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 7, 89, 2.2 prauḍham atyadbhutākāraṃ purastād dṛḍhavikramam //
MBh, 12, 84, 20.1 parīkṣitaguṇānnityaṃ prauḍhabhāvān dhuraṃdharān /
MBh, 12, 168, 39.3 vṛtta eṣa hṛdi prauḍho mṛtyur eṣa manomayaḥ //
Manusmṛti
ManuS, 4, 112.1 śayānaḥ prauḍhapādaś ca kṛtvā caivāvasakthikām /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 79.1 tāsām ekābravīt prauḍhā śiroviracitāñjaliḥ /
BKŚS, 14, 6.2 prauḍhāyā iva kanyāyāḥ pitarau sadṛśaṃ varam //
BKŚS, 20, 172.2 kiṃ tu komalajanmeyaṃ prauḍhā tāvad bhavatv iti //
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
DKCar, 2, 6, 284.1 asminn eva kṣaṇe nātiprauḍhapuṃnāgamukulasthūlāni muktāphalāni saha salilabindubhirambaratalādapatan //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 207.1 iti prauḍhāṅganābaddharatilīlasya rāgiṇaḥ /
Kūrmapurāṇa
KūPur, 2, 14, 71.1 śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām /
Meghadūta
Megh, Pūrvameghaḥ, 27.1 nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ /
Suśrutasaṃhitā
Su, Utt., 47, 44.1 prauḍhāḥ striyo 'bhinavayauvanapīnagātryaḥ sevyāśca pañcaviṣayātiśayasvabhāvāḥ //
Viṣṇusmṛti
ViSmṛ, 68, 49.2 śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām //
Śatakatraya
ŚTr, 2, 19.1 ime tāruṇyaśrīnavaparimalāḥ prauḍhasuratapratāpaprārambhāḥ smaravijayadānapratibhuvaḥ /
ŚTr, 2, 96.1 asūcisaṃcāre tamasi nabhasi prauḍhajaladadhvaniprājñaṃmanye patati pṛṣatānāṃ ca nicaye /
ŚTr, 2, 100.1 praduyatprauḍhapriyaṅgudyutibhṛti vikasatkundamādyaddvirephe kāle prāleyavātapracalavilasitodāramandāradhāmni /
ŚTr, 3, 33.1 ākrāntaṃ maraṇena janma jarasā cātyujjvalaṃ yauvanaṃ santoṣo dhanalipsayā śamamukhaṃ prauḍhāṅganāvibhramaiḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 3.2 prauḍhavairāgyam āśritya vītatṛṣṇaḥ sukhī bhava //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 9.1 iṅgitajñāḥ puruprauḍhā ekārāmāś ca sātvatāḥ /
Bhāratamañjarī
BhāMañj, 1, 458.1 vicitravīryo 'pyaniśaṃ prauḍhānaṅgataraṅgitaḥ /
BhāMañj, 1, 1303.1 prauḍhā cābhyarthitā tena sā prītimadhikāṃ yayau /
BhāMañj, 1, 1397.1 iti hutabhugakāṇḍe prauḍhapārtheṣu pakṣānilabahulavilāsaḥ khāṇḍavaṃ nirdadāha /
BhāMañj, 5, 180.1 prauḍhāriṣaḍvargamayo 'ntarastho mṛtyurnarāṇāṃ śamano na mṛtyuḥ /
BhāMañj, 5, 240.1 ityāmbikeye vadati prauḍhāmarṣaḥ suyodhanaḥ /
BhāMañj, 5, 318.1 bhoktuṃ tena nimantritaḥ praṇayitāṃ mithyā dadhānena sa bhuktiḥ prītipuraḥsarā vipadi kā prauḍhoktirityabravīt /
BhāMañj, 5, 364.2 bhīmasenamanāśritya ko nu prauḍhāṃ śriyaṃ bhajet //
BhāMañj, 5, 365.2 śaṅkhena śāmyati prauḍhagāṇḍīvanibiḍadhvaniḥ //
BhāMañj, 5, 502.2 pratīkṣamāṇā sā tasthau prauḍhatāpaklamārditā //
BhāMañj, 7, 198.2 asya dhairyamamaryādaṃ dṛṣṭvā prauḍhaṃ ca vikramam //
BhāMañj, 9, 67.2 hradaṃ viveśa vipulaṃ prauḍhaśokānalākulaḥ //
BhāMañj, 12, 64.1 haṭhakaṇṭhagrahaḥ prauḍhaḥ ko nāma hariṇīdṛśām /
Kathāsaritsāgara
KSS, 2, 5, 196.2 tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ //
Narmamālā
KṣNarm, 3, 29.2 raṇḍāhīno 'stu mā mokṣaḥ prauḍhairityuditaṃ viṭaiḥ //
Rasamañjarī
RMañj, 6, 312.2 rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //
RMañj, 6, 314.2 vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //
Rasaratnasamuccaya
RRS, 9, 62.2 vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva //
Rasendracintāmaṇi
RCint, 1, 4.2 yatkarma vyaracayamagrato gurūṇāṃ prauḍhānāṃ tadiha vadāmi vītaśaṅkaḥ //
RCint, 8, 238.2 vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RCint, 8, 240.2 vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //
Rasendracūḍāmaṇi
RCūM, 5, 60.2 vidagdhavanitāprauḍhapremṇā baddhaḥ pumāniva //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 249.2, 2.0 tato mṛttikayā mūṣādvayaṃ kaccolakasamānaṃ prauḍhaṃ vartulākāraṃ kṛtvā ekasyāṃ mūṣāyāṃ pūrvoktakhāparacūrṇaṃ kṣiptvā sā mūṣādhomukhī nālopari moktavyā //
Rājanighaṇṭu
RājNigh, Rogādivarga, 64.1 vidagdhaścaturaścaiva prauḍho boddhā viśāradaḥ /
RājNigh, Sattvādivarga, 12.1 rājaso lavaṇāmlatiktakaṭukaprāyoṣṇabhojī paṭuḥ prauḍho nātikṛśo 'pyakālapalitī krodhaprapañcānvitaḥ /
Smaradīpikā
Smaradīpikā, 1, 6.1 bālikā taruṇī prauḍhā vṛddhā ceti viśeṣataḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 21.0 prauḍhiḥ prauḍhatvaṃ tasyā leśaḥ ārūḍhaścāsau prauḍhileśaśceti samāsaḥ //
Tantrāloka
TĀ, 8, 210.1 jñānahīnā api prauḍhadhāraṇāste 'ṇḍato bahiḥ /
Āryāsaptaśatī
Āsapt, 2, 70.1 asatī kulajā dhīrā prauḍhā prativeśinī yad āsaktim /
Āsapt, 2, 251.1 tapasā kleśita eṣa prauḍhabalo na khalu phālgune'py āsīt /
Śukasaptati
Śusa, 4, 2.12 avidagdhaḥ patiḥ strīṇāṃ prauḍhānāṃ nāyako 'guṇī /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 28.2 gulmārśaḥkṛmihṛtprauḍhaṃ guru vātaprakopaṇam //
Caurapañcaśikā
CauP, 1, 25.1 adyāpi tāṃ stimitavastram ivāṅgalagnāṃ prauḍhapratāpamadanānalataptadeham /
Haribhaktivilāsa
HBhVil, 1, 202.2 svakulāny akulatvaṃ ca bālaprauḍhatvam eva ca //
HBhVil, 2, 170.2 guroḥ purastāt pāṇḍityaṃ prauḍhapādakriyā tathā //
HBhVil, 4, 164.3 prauḍhapādo na kurvīta svādhyāyaṃ caiva tarpaṇam //
HBhVil, 4, 165.2 kṛtāvasakthiko yas tu prauḍhapādaḥ sa ucyate //
Kokilasaṃdeśa
KokSam, 1, 25.1 dhūmastomaiḥ savanajanitairdhūsaropāntavṛkṣāḥ prauḍhaślāghyairmukharitamaṭhāḥ pāvanairbrahmaghoṣaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 89.2 sā ca taṃ prauḍhamālokya piturājñāmavāpya ca /