Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Saundarānanda
Divyāvadāna
Bhāratamañjarī
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 12, 2, 48.1 anaḍvāhaṃ plavam anvārabhadhvaṃ sa vo nirvakṣad duritād avadyāt /
Jaiminīyabrāhmaṇa
JB, 1, 332, 9.0 atha yo 'kṣareṣu stobdhi yathā nāvā vā plavena vā dvīpād dvīpaṃ saṃkrāmed evam evaitaṃ samudram atitarati //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 10.1 anaḍvāhaṃ puraskṛtya vrajanty anaḍvāhaṃ plavam iti /
KāṭhGS, 45, 10.2 anaḍvāhaṃ plavam anvārabhadhvaṃ sa vo nirvakṣad duritāni viśvā /
Pañcaviṃśabrāhmaṇa
PB, 5, 8, 5.0 samudraṃ vā ete prasnānti ye saṃvvatsaram upayanti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 11, 10, 16.0 plavau vā etāv upohante svargasya lokasya samaṣṭyai //
Taittirīyasaṃhitā
TS, 7, 5, 3, 2.2 yad bṛhadrathaṃtare anvarjeyur yathā madhye samudrasya plavam anvarjeyus tādṛk tat /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 12, 6.0 nāvyā cen nadyantarā plavarūpam api kiṃcid anena taritavyam iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 14, 5.0 taraṃś ced bhayaṃ śaṅked vāsiṣṭhaṃ sūktaṃ japet samudrajyeṣṭhā ity etat plavam //
Arthaśāstra
ArthaŚ, 4, 3, 8.1 uhyamānam alābudṛtiplavagaṇḍikāveṇikābhistārayeyuḥ //
ArthaŚ, 4, 3, 9.1 anabhisaratāṃ dvādaśapaṇo daṇḍaḥ anyatra plavahīnebhyaḥ //
ArthaŚ, 10, 2, 14.1 hastistambhasaṃkramasetubandhanaukāṣṭhaveṇusaṃghātair alābucarmakaraṇḍadṛtiplavagaṇḍikāveṇikābhiś codakāni tārayet //
Buddhacarita
BCar, 12, 9.2 jñānaplavam adhiṣṭhāya śīghraṃ duḥkhārṇavaṃ tara //
BCar, 12, 13.2 tvaddarśanamahaṃ manye titīrṣuriva ca plavam //
Mahābhārata
MBh, 1, 2, 243.2 śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ vistīrṇaṃ lavaṇajalaṃ yathā plavena //
MBh, 1, 21, 8.1 sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava /
MBh, 1, 69, 19.2 trāyante narakājjātāḥ putrā dharmaplavāḥ pitṝn //
MBh, 1, 79, 19.1 uḍupaplavasaṃtāro yatra nityaṃ bhaviṣyati /
MBh, 1, 115, 14.1 sā tvaṃ mādrīṃ plaveneva tārayemām anindite /
MBh, 1, 138, 4.1 asakṛccāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ /
MBh, 1, 147, 4.2 tasminn upasthite kāle tarataṃ plavavan mayā //
MBh, 3, 32, 22.1 dharma eva plavo nānyaḥ svargaṃ draupadi gacchatām /
MBh, 3, 267, 26.1 kecin naubhir vyavasyanti kecic ca vividhaiḥ plavaiḥ /
MBh, 3, 267, 29.2 plavoḍupapratāraśca naivātra mama rocate //
MBh, 5, 38, 40.2 majjanti te 'vaśā deśā nadyām aśmaplavā iva //
MBh, 5, 116, 7.2 pitṝn putraplavena tvam ātmānaṃ caiva tāraya //
MBh, 5, 132, 21.1 apāre bhava naḥ pāram aplave bhava naḥ plavaḥ /
MBh, 5, 144, 14.1 mayā plavena saṃgrāmaṃ titīrṣanti duratyayam /
MBh, 7, 1, 41.2 tvatsutāḥ karṇam asmārṣus tartukāmā iva plavam //
MBh, 7, 21, 8.2 sindhor iva mahaughena hriyamāṇān yathā plavān //
MBh, 7, 59, 12.2 pāraṃ titīrṣatām adya plavo no bhava mādhava //
MBh, 7, 148, 41.1 sa bhavānmajjamānānāṃ bandhūnāṃ tvaṃ plavo yathā /
MBh, 7, 152, 2.2 aplavāḥ plavam āsādya tartukāmā ivārṇavam //
MBh, 8, 49, 116.1 tvadbuddhiplavam āsādya duḥkhaśokārṇavād vayam /
MBh, 12, 79, 37.2 apāre yo bhavet pāram aplave yaḥ plavo bhavet /
MBh, 12, 83, 44.1 sītā nāma nadī rājan plavo yasyāṃ nimajjati /
MBh, 12, 99, 31.1 asicarmaplavā sindhuḥ keśaśaivalaśādvalā /
MBh, 12, 99, 33.2 ṛṣṭikhaḍgadhvajānūkā gṛdhrakaṅkavaḍaplavā //
MBh, 12, 199, 30.2 paraṃ nayantīha vilobhyamānaṃ yathā plavaṃ vāyur ivārṇavastham //
MBh, 12, 227, 14.2 kāmagrāheṇa ghoreṇa vedayajñaplavena ca //
MBh, 12, 227, 17.2 plavair aplavavanto hi kiṃ kariṣyantyacetasaḥ //
MBh, 12, 227, 20.2 kāmagrāhagṛhītasya jñānam apyasya na plavaḥ //
MBh, 12, 228, 2.1 prajñayā nirmitair dhīrāstārayantyabudhān plavaiḥ /
MBh, 12, 229, 1.2 atha jñānaplavaṃ dhīro gṛhītvā śāntim āsthitaḥ /
MBh, 12, 313, 23.1 ācāryaḥ plāvitā tasya jñānaṃ plava ihocyate /
MBh, 12, 342, 5.2 utpannā me matir iyaṃ kuto dharmamayaḥ plavaḥ //
MBh, 13, 51, 20.2 plavo bhava maharṣe tvaṃ kuru mūlyaviniścayam //
MBh, 14, 51, 7.2 bhavantaṃ plavam āsādya tīrṇāḥ sma kurusāgaram //
Saundarānanda
SaundĀ, 14, 16.1 plavaṃ yatnād yathā kaścid badhnīyād dhārayedapi /
SaundĀ, 17, 60.2 dvigrāhamaṣṭāṅgavatā plavena duḥkhārṇavaṃ dustaramuttatāra //
Divyāvadāna
Divyāv, 8, 178.0 tatra yo 'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudram avatarati //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 8, 243.0 tataḥ śālmalīphalakaiḥ plavaṃ baddhvā abhiruhyātikramitavyā aspṛśatā pānīyam //
Divyāv, 8, 250.0 tatra tena puruṣeṇa śālmalīphalakaiḥ plavaṃ baddhvā atikramitavyam aspṛśatā pānīyam //
Divyāv, 8, 288.0 tataḥ śālmalīphalakaiḥ plavaṃ baddhvā māṃsapeśyā ātmānamācchādya adhiroḍhavyam //
Bhāratamañjarī
BhāMañj, 13, 46.1 saṃgatyāgaplavo naiṣa tarāmi vitaraspṛhaḥ /
Haribhaktivilāsa
HBhVil, 1, 31.1 svayaṃ śrībhagavatā ca nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /