Occurrences

Carakasaṃhitā
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haṃsadūta
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 23, 125.1 darvīkaraḥ phaṇī jñeyo maṇḍalī maṇḍalāphaṇaḥ /
Agnipurāṇa
AgniPur, 3, 7.1 phaṇiniḥśvāsasaṃtaptā hariṇāpyāyitāḥ surāḥ /
Amarakośa
AKośa, 1, 250.1 kuṇḍalī gūḍhapāccakṣuḥśravāḥ kākodaraḥ phaṇī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 5.1 phaṇinaḥ śīghragatayaḥ sarpā darvīkarāḥ smṛtāḥ /
AHS, Utt., 36, 61.1 agadaḥ phaṇināṃ ghore viṣe rājīmatām api /
Kirātārjunīya
Kir, 6, 15.1 sa jagāma vismayam udvīkṣya puraḥ sahasā samutpipatiṣoḥ phaṇinaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 21.2 mantreṇa hatavīryasya phaṇino dainyam āśritaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 83.1 apāṃ yadi tvakcyutā syāt phaṇināmiva /
Liṅgapurāṇa
LiPur, 1, 104, 14.2 pañcāsyaphaṇihārāya pañcākṣaramayāya te //
Matsyapurāṇa
MPur, 119, 35.2 phaṇīndraphaṇivyastacāruratnaśikhojjvalam //
MPur, 154, 22.2 vimuktarudhiraṃ pāśaṃ phaṇibhiḥ pravilokayan //
MPur, 154, 584.1 jvalatphaṇiphaṇāratnadīpoddyotitabhittike /
Suśrutasaṃhitā
Su, Ka., 4, 22.2 jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ //
Su, Ka., 4, 29.1 kopayantyanilaṃ jantoḥ phaṇinaḥ sarva eva tu /
Su, Ka., 5, 20.1 phaṇināṃ viṣavege tu prathame śoṇitaṃ haret /
Viṣṇupurāṇa
ViPur, 5, 7, 55.1 samastajagadādhāro bhavānalpabalaḥ phaṇī /
ViPur, 5, 33, 49.3 tadbandhaphaṇino neśurgaruḍānilaśoṣitāḥ //
Śatakatraya
ŚTr, 2, 54.2 itaraphaṇinā daṣṭaḥ śakyaś cikitsitum auṣadhaiścaturvanitābhogigrastaṃ hi mantriṇaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 13.2 avāṅmukho jihmagatiḥ śvasanmuhuḥ phaṇī mayūrasya tale niṣīdati //
ṚtuS, Prathamaḥ sargaḥ, 20.2 viṣāgnisūryātapatāpitaḥ phaṇī na hanti maṇḍūkakulaṃ tṛṣākulaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 48.2 kūrmo nīlotpalaṃ śaṅkhaḥ phaṇī siṃho 'rhatāṃ dhvajāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 9.2 rūpyaṃ śuktau phaṇī rajjau vāri sūryakare yathā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 361.1 kuṇḍalī gūḍapāc cakṣuḥśravāḥ kākodaraḥ phaṇī /
Bhāratamañjarī
BhāMañj, 1, 87.2 khagamo nāmabhītena tāḍitaḥ phaṇinā dvijaḥ //
BhāMañj, 1, 196.3 dadau varaṃ tadvarācca sa rarakṣa phaṇīśvarān //
BhāMañj, 6, 373.2 uhyamānaḥ śaraiścakre phaṇilokamivāparam //
BhāMañj, 8, 195.2 phaṇī jagrāha namrasya kirīṭāgraṃ kirīṭinaḥ //
BhāMañj, 13, 1119.2 vijahāra haro hāraphaṇiratnāṃśupiñjaraḥ //
BhāMañj, 13, 1231.2 na tatyāja yadā kopāttadā dīno 'vadatphaṇī //
Garuḍapurāṇa
GarPur, 1, 6, 60.1 kādraveyāśca phaṇinaḥ sahasramamitaujasaḥ /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 43, 11.2 oṃkāro 'tha śivaḥ somo hyagnir brahmā phaṇī raviḥ //
GarPur, 1, 71, 4.1 sahasaiva mumoca tatphaṇīndraḥ surasābhyaktaturuṣkapādapāyām /
Kathāsaritsāgara
KSS, 4, 2, 208.1 tena krameṇa cāsaṃkhyāḥ phaṇino 'tra kṣayaṃ gatāḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 207.1 marūpako maruvako jambhīro mārutaḥ phaṇī /
Rasahṛdayatantra
RHT, 5, 52.2 phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ //
RHT, 16, 27.2 kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā //
RHT, 16, 28.1 mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram /
Rasaprakāśasudhākara
RPSudh, 11, 35.2 suvihitaphaṇibhāgairhemagarbheṇa baddho bhujagajitarasendro vedhayellakṣavedhī //
Rasaratnākara
RRĀ, V.kh., 18, 104.1 evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī /
Rasārṇava
RArṇ, 16, 67.2 tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt //
Rājanighaṇṭu
RājNigh, Pipp., 177.2 phaṇipunnāgayogādi kesaraṃ pañcabhūhvayam //
RājNigh, Siṃhādivarga, 60.1 cakṣuḥśravā viṣadharo gūḍhāṅghriḥ kuṇḍalī phaṇī /
RājNigh, Siṃhādivarga, 62.1 phaṇino dhavalāṅgā ye te nāgā iti kīrtitāḥ /
Āryāsaptaśatī
Āsapt, 1, 6.1 sandhyāsalilāñjalim api kaṅkaṇaphaṇipīyamānam avijānan /
Āsapt, 1, 16.2 yenāntrair iva saha phaṇigaṇair balād uddhṛtā dharaṇī //
Āsapt, 2, 153.1 kva sa nirmokadukūlaḥ kvālaṃkaraṇāya phaṇimaṇiśreṇī /
Āsapt, 2, 159.1 kim aśakanīyaṃ premṇaḥ phaṇinaḥ kathayāpi yā bibheti sma /
Āsapt, 2, 361.2 kāñcīguṇa iva patitaḥ sthitaikaratnaḥ phaṇī sphurati //
Āsapt, 2, 380.2 śambhor upavītaphaṇī vāñchati mānagrahaṃ devyāḥ //
Śukasaptati
Śusa, 23, 36.3 diggajakūrmakulācalaphaṇipatividhṛtāpi calati vasudheyam /
Śyainikaśāstra
Śyainikaśāstra, 4, 51.1 śīrṣaṃ phaṇiphaṇākāraṃ śastaṃ grīvā tathonnatā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.3 mīnajaṃ vaṃśajaṃ caiva phaṇijaṃ śuktijaṃ tathā //
Abhinavacintāmaṇi
ACint, 2, 23.1 śikhaṇḍī pūtikāṣṭhaṃ ca eṣikā phaṇī vallikā /
Bhāvaprakāśa
BhPr, 6, 8, 184.2 śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ /
Gheraṇḍasaṃhitā
GherS, 2, 42.2 karatalābhyāṃ dharāṃ dhṛtvā ūrdhvaṃ śīrṣaṃ phaṇīva hi //
Haṃsadūta
Haṃsadūta, 1, 30.1 muhurlāsyakrīḍāpramadamiladāhopuruṣikā vikāśena bhraṣṭaiḥ phaṇimaṇikuler dhūmalarucau /
Haṃsadūta, 1, 80.1 kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā kṣatāpasmāreṇa cyutamatir akasmāt kimapatat /
Mugdhāvabodhinī
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //
MuA zu RHT, 10, 3.2, 3.0 kiṃviśiṣṭaṃ nāganāsikābhidhānaṃ nāgānāṃ phaṇināṃ nāsikā eva abhidhānaṃ saṃjñā yasya tat //
MuA zu RHT, 16, 27.2, 3.0 punaḥ phaṇiyogāt nāgasaṃyogataḥ mākṣikayutahemagairikayā saha tāpyamilitasvarṇagairikayā sārdhaṃ krāmati //
MuA zu RHT, 16, 28.2, 2.0 kanakaṃ hema mākṣikasattvayogāt phaṇisaṃyogānnāgasaṃyogācca śīghraṃ dravati kanake dravati sati vidhinā sāraṇatailādinā saṃsāryate sāraṇā kriyata iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 14.2 mantreṇa hatavīryasya phaṇino dainyam āśritaḥ //