Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 37.2 pūjanācca pradānācca dṛśyate ṣaḍvidhaṃ phalam //
RArṇ, 1, 43.1 svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt /
RArṇ, 1, 43.2 tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //
RArṇ, 1, 58.1 gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /
RArṇ, 2, 78.2 kalaśaṃ sthāpayeddevi payaḥpūrṇaṃ phalānvitam //
RArṇ, 2, 120.1 kriyākaraṇavighnāśca phalavighnāśca koṭiśaḥ /
RArṇ, 3, 28.2 tadā tu sidhyate tasya sādhakasya phalaṃ priye //
RArṇ, 6, 18.2 umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ /
RArṇ, 6, 27.1 mārjārapādīsvarasaphalamūlāmlamarditam /
RArṇ, 6, 27.2 mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet /
RArṇ, 6, 30.1 vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ /
RArṇ, 6, 39.1 kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā /
RArṇ, 6, 100.1 anena siddhakalkena veṣṭitaṃ bṛhatīphale /
RArṇ, 6, 113.1 jambīraphalamadhyasthaṃ vastrapoṭalikāgatam /
RArṇ, 7, 4.2 te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //
RArṇ, 7, 76.1 vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā /
RArṇ, 7, 113.1 gaurīphalāni kṣurako rajanītumburūṇi ca /
RArṇ, 7, 118.1 devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ /
RArṇ, 7, 124.1 pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /
RArṇ, 8, 20.2 ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ /
RArṇ, 11, 175.0 jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //
RArṇ, 12, 21.1 grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /
RArṇ, 12, 144.2 vallīvitānabahulā hemavarṇaphalā śubhā //
RArṇ, 12, 177.1 phalāni śākavṛkṣasya paripakvāni saṃgṛhet /
RArṇ, 12, 181.1 devadālīphalaṃ devi viṣṇukrāntā ca sūtakam /
RArṇ, 12, 182.1 devadālīphalaṃ mūlamīśvarīrasa eva ca /
RArṇ, 12, 291.3 ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet //
RArṇ, 12, 295.2 kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //
RArṇ, 12, 311.1 kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca /
RArṇ, 12, 313.2 iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam /
RArṇ, 12, 328.2 iṅgudīphalamadhye vā rajanīdvayamadhyataḥ //
RArṇ, 12, 338.1 nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ /
RArṇ, 12, 369.1 kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale /
RArṇ, 12, 376.1 rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam /
RArṇ, 12, 376.2 vibhītakaphale caiva daśasāhasrasaṃkhyakam //
RArṇ, 14, 32.2 aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //
RArṇ, 15, 148.3 kākāṇḍīphalasaṃyuktaṃ mardayet surasundari //
RArṇ, 15, 164.2 ete nigalagolābhyāṃ sarvabandhaphalodayāḥ //
RArṇ, 16, 80.1 phalāmlakāñjikair madhyaniraṅgāre tu khallayet /
RArṇ, 18, 64.2 tat phalaṃ labhate devi tasya vīrye sa jīvati //
RArṇ, 18, 156.1 ārdrakasya raso devi tathā pūgaphalāni ca /
RArṇ, 18, 157.1 adhamaṃ śākamūlotthaṃ madhyamaṃ phalamūlajam /
RArṇ, 18, 199.1 sūtagolakajātasya phalaṃ vaktuṃ na śakyate /