Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 181.2 phalāni ca dadustasmai puṣpāṇi ca kuśaiḥ saha //
BhāMañj, 1, 182.1 tatphalāntaraniryātaṃ kīṭaṃ hrasvataraṃ nṛpaḥ /
BhāMañj, 1, 201.2 dharmamūlaṃ śrutiskandhaṃ smṛtipuṣpaṃ mahāphalam //
BhāMañj, 1, 237.1 phalāni svayamādātuṃ sa niryātaḥ pitā mama /
BhāMañj, 1, 364.2 bhuṅkte śubhaphalaṃ divyaṃ kalākelikalaḥ kṛtī //
BhāMañj, 1, 546.2 mantraḥ sphārasphuradvīryas tridaśāhvānasatphalaḥ //
BhāMañj, 1, 564.2 sakṛdāhvānaphaladas tavāyamiti cābhyadhāt //
BhāMañj, 1, 573.2 cakre lasatkucaphalaḥ kurunandanasya viśrāmakelimakhilāṃ smarakalpavṛkṣaḥ //
BhāMañj, 1, 599.1 tānphalāvacayāsaktānvṛkṣarūḍhānvṛkodaraḥ /
BhāMañj, 1, 605.2 yasya sarvamahīpālakṣayaḥ prādurabhūtphalam //
BhāMañj, 1, 867.1 aśuddhabhūmipatitaṃ phalaṃ laulyena bhakṣayan /
BhāMañj, 5, 18.2 suhṛdbandhujanairgoṣṭhī puṇyakalpataroḥ phalam //
BhāMañj, 5, 126.1 sarvakṣayaphale yuddhe vibhūtyai mā kṛthā matim /
BhāMañj, 6, 23.2 karmabhūrbhārataṃ varṣamanyāśca phalabhūmayaḥ //
BhāMañj, 6, 25.1 jambūkhaṇḍaṃ tathā meroradho yatphalavisrutā /
BhāMañj, 6, 47.1 niḥsaṅgaḥ phalasaṃnyāsī kuru karma sadoditaḥ /
BhāMañj, 6, 47.2 parameśvaramevāhivāṇijyaṃ hi phalārthinām //
BhāMañj, 6, 75.2 svocitaṃ phalahīnaṃ ca viruddhaṃ ceti bhedataḥ //
BhāMañj, 6, 76.1 karmaṇaḥ phalasaṃnyāsādyo 'nupaśyatyakarmatām /
BhāMañj, 6, 93.1 kriyāvān aphalākāṅkṣī nijaṃ karma karoti yaḥ /
BhāMañj, 6, 148.1 athavā phalasaṃnyāsaṃ karmaṇāṃ kuru matparaḥ /
BhāMañj, 6, 149.1 dhyānācca phalasaṃnyāsastataḥ śāntirviśiṣyate /
BhāMañj, 6, 162.1 guṇakarmaprabuddhānāṃ śubhāśubhaphalodayam /
BhāMañj, 6, 172.2 kāmyakarmaphalatyāgaṃ saṃnyāsaṃ sampracakṣate //
BhāMañj, 6, 173.1 sarvakarmaphalatyāgas tyāga ityabhidhīyate /
BhāMañj, 6, 239.2 jahnuḥ śirāṃsi śūrāṇāṃ phalānīva mahīruhām //
BhāMañj, 7, 192.1 śiraḥphaloccayaṃ cakre rājacūtavaneṣu saḥ /
BhāMañj, 7, 374.2 mittrārthe tyajatāṃ prāṇānsamānaṃ śrūyate phalam //
BhāMañj, 7, 596.2 garjanti saphalaṃ vīrāḥ prāvṛṣeṇyā ivāmbudāḥ //
BhāMañj, 8, 46.2 santaḥ phalaṃ hi manyante mitrapraṇayapūraṇam //
BhāMañj, 10, 34.1 tato varātsakūpo 'bhūtsomapānaphalapradaḥ /
BhāMañj, 11, 18.2 spṛśantyadharmamaryādāṃ na te tatphalabhāginaḥ //
BhāMañj, 13, 42.2 bhaikṣyeṇa phalamūlairvā vṛttayaḥ santy avāritāḥ //
BhāMañj, 13, 88.2 taistaistapobhirucitairyatphalaṃ śāntatejasām //
BhāMañj, 13, 99.1 phalāni likhito mohādbhuktavānpraṇayādiva /
BhāMañj, 13, 100.1 stainyametanna jānīṣe kasmātparaphalāśanam /
BhāMañj, 13, 101.2 śrutvācacakṣe daṇḍārthī sa svayaṃ phalabhakṣaṇam //
BhāMañj, 13, 111.2 phalānāmiva kālajñaḥ ko 'nuśocati tattvadhīḥ //
BhāMañj, 13, 280.1 caturvargaphale śāstre bhāgairātte munīśvaraiḥ /
BhāMañj, 13, 306.2 tulyamāpnoti bhūpālaḥ phalaṃ lokānupālanāt //
BhāMañj, 13, 410.2 parairapyāhṛtaṃ māṃsaṃ nādade phalabhojanaḥ //
BhāMañj, 13, 557.1 vitīrya sāgaradvīpasaṃjātaṃ sā phaladvayam /
BhāMañj, 13, 573.2 pratyakṣair upapatraiśca piṇḍitaiḥ phalavarjitaiḥ //
BhāMañj, 13, 660.2 aho nu tava nīrandhrāḥ pattrapuṣpaphalaśriyaḥ //
BhāMañj, 13, 726.1 lobhaśuṣkakalatrasya duḥkhaikaphalabhāginaḥ /
BhāMañj, 13, 779.1 uttare himavatpārśve phalabhūmirnirāmayā /
BhāMañj, 13, 790.2 pātakānāṃ phalāvāptiḥ kīdṛśī gatayaśca kāḥ //
BhāMañj, 13, 791.2 abhidhyāsadṛśī puṃsāṃ phalāvāptirapāyinī //
BhāMañj, 13, 806.1 japasyāsya phalaṃ dehi yattvayā samupārjitam /
BhāMañj, 13, 807.2 na mamaitajjapaphalaṃ tvaddattamupayujyate //
BhāMañj, 13, 810.1 eko 'vadaddhenuphalaṃ deyamasmai dadāmyaham /
BhāMañj, 13, 813.2 saha bhoktavyamityuktvā jagrāha nṛpatiḥ phalam //
BhāMañj, 13, 818.2 phalaṃ svargaṃ ca bhūtānāṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ //
BhāMañj, 13, 822.1 narāḥ karmaphalaistaistaistattadākārabhedataḥ /
BhāMañj, 13, 851.1 naṣṭe phale toṣajuṣi kṣīṇayoḥ puṇyapāpayoḥ /
BhāMañj, 13, 860.1 naraḥ karmaphale kartā kiṃ na vetti kṣamābhujā /
BhāMañj, 13, 888.2 utphullakīrtikusumānphalapūritāśān sarvaṃkaṣo harati kālamahāpravāhaḥ //
BhāMañj, 13, 921.2 nimittametatprathamaṃ śubhāśubhaphalaṃ nṛṇām //
BhāMañj, 13, 963.1 paśuprāṇairyajantyete kāmātmānaḥ phalepsavaḥ /
BhāMañj, 13, 981.2 paropaghāte nandanti lubdhāḥ kāmaphalepsavaḥ //
BhāMañj, 13, 991.1 evaṃ sārastrivargasya dharmaḥ śubhaphalapradaḥ /
BhāMañj, 13, 1030.2 phalaṃ yajñasahasrasya dakṣo 'labhata tadvarāt //
BhāMañj, 13, 1285.1 nidāghaploṣaparuṣe phalapuṣpavivarjite /
BhāMañj, 13, 1286.1 svacchacchāyāphalādyeṣu vṛkṣeṣu vigatadyutiḥ /
BhāMañj, 13, 1289.2 cakāra sahasoddīrṇapatrapuṣpaphalākulam //
BhāMañj, 13, 1423.2 sarvatīrthaphalaṃ dātā labhate prāgupoṣitaḥ //
BhāMañj, 13, 1428.1 gaṅgājalena spṛṣṭānāṃ phalamalpaṃ surālayaḥ /
BhāMañj, 13, 1527.2 punaḥ pṛṣṭo 'vadadbhīṣmo dānānāṃ phalamuttamam //
BhāMañj, 13, 1529.2 pṛthivīdānasadṛśaṃ phalaṃ prāpnoti mānavaḥ //
BhāMañj, 13, 1531.2 nijābhimatadānaṃ ca sarvakāmaphalapradam /
BhāMañj, 13, 1590.2 kilbiṣājñānaśeṣāṇāṃ punaḥ puṇyaphalaṃ kutaḥ //
BhāMañj, 13, 1592.1 vane teṣāṃ vṛṣādarbhiḥ phalānyaudumbarāṇyatha /
BhāMañj, 13, 1642.1 idhmadarbhaphalāhārī nirjarāśramapālakaḥ /
BhāMañj, 13, 1656.2 niyamā divyaphaladā jagādetyaṅgirāḥ purā //
BhāMañj, 13, 1676.1 pippalastailaharaṇāt phalastainyātpipīlakaḥ /
BhāMañj, 13, 1704.2 paśyanti santastapasā jñānaṃ hi tapasaḥ phalam //
BhāMañj, 13, 1734.2 nivṛttānāṃ ca niḥsaṅgakriyānirvāṇajaṃ phalam //
BhāMañj, 14, 215.2 śubhaphalanicayādyo yajñasaṃbhāramūlaścaritatarurudāraḥ satyaśākho rarāja //
BhāMañj, 15, 7.2 iti viśrāvya gūḍhaṃ tu so 'bhavatphalabhojanaḥ //
BhāMañj, 15, 24.2 supakvamanasāṃ kāle vairāgyaṃ paramaṃ phalam //
BhāMañj, 15, 51.1 phalāhāraḥ kṣamāśāyī kṣapayitvātha śarvarīm /
BhāMañj, 19, 35.1 vṛkṣaiḥ pālāśapātre ca dugdhā puṣpaṃ phalaṃ tataḥ /