Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 7.8 tatra ca samayena mahatī anāvṛṣṭiḥ prādurbhūtā yayā nadyudapānāny alpasalilāni saṃvṛttāni puṣpaphalaviyuktāś ca pādapāḥ //
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 15, 5.11 tato rājñā tathāgatasyārthe vihāraḥ kāritaḥ aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasampūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ /