Occurrences

Atharvaveda (Śaunaka)
Mānavagṛhyasūtra
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Pañcārthabhāṣya
Garuḍapurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 3, 17, 8.2 yathā naḥ sumanā aso yathā naḥ suphalā bhuvaḥ //
Mānavagṛhyasūtra
MānGS, 2, 14, 21.1 kṛṣikarāṇāṃ kṛṣir alpaphalā bhavati //
Ṛgveda
ṚV, 4, 57, 6.2 yathā naḥ subhagāsasi yathā naḥ suphalāsasi //
Aṣṭasāhasrikā
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
Mahābhārata
MBh, 3, 85, 9.2 bahumūlaphalā cāpi kauśikī bharatarṣabha /
MBh, 12, 70, 17.2 kṛṣṭapacyaiva pṛthivī bhavatyalpaphalā tathā //
MBh, 15, 11, 9.2 bhūmir alpaphalā deyā viparītasya bhārata //
Manusmṛti
ManuS, 5, 56.2 pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā //
Rāmāyaṇa
Rām, Su, 34, 2.3 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi //
Kirātārjunīya
Kir, 13, 61.2 kāraṇadvayam idaṃ nirasyataḥ prārthanādhikabale vipatphalā //
Kumārasaṃbhava
KumSaṃ, 5, 1.2 nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā //
Liṅgapurāṇa
LiPur, 1, 40, 10.2 tadā svalpaphalā bhūmiḥ kvaciccāpi mahāphalā //
LiPur, 1, 40, 10.2 tadā svalpaphalā bhūmiḥ kvaciccāpi mahāphalā //
LiPur, 1, 40, 31.1 alpodakā cālpaphalā bhaviṣyati vasuṃdharā /
LiPur, 1, 49, 30.2 jambūḥ sadā puṇyaphalā sadā mālyopaśobhitā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 2, 5.0 pravṛttiścotpattyādiphalā draṣṭavyā //
Garuḍapurāṇa
GarPur, 1, 115, 2.1 dharmaḥ pravrajitastapaḥ pracalitaṃ satyaṃ ca dūraṃ gataṃ pṛthvī vandhyaphalā janāḥ kapaṭino laulye sthitā brāhmaṇāḥ /
GarPur, 1, 136, 5.2 mahatī dvādaśī jñeyā upavāse mahāphalā //
GarPur, 1, 136, 6.1 saṃgamasaritāṃ snānaṃ budhayuktā mahāphalā /
Rasahṛdayatantra
RHT, 1, 8.2 sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam //
Rasaratnasamuccaya
RRS, 1, 37.2 sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam //
Rasārṇava
RArṇ, 12, 144.2 vallīvitānabahulā hemavarṇaphalā śubhā //
Rājanighaṇṭu
RājNigh, Parp., 31.1 tūlagranthisamā ṛddhir vāmāvartaphalā ca sā /
RājNigh, Parp., 31.2 vṛddhis tu dakṣiṇāvartaphalā proktā maharṣibhiḥ //
Skandapurāṇa
SkPur, 13, 31.1 atha sā śuddhasaṃkalpā kāṅkṣitaprāptasatphalā /
Tantrasāra
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Ānandakanda
ĀK, 1, 15, 188.2 kṣīraśṛtā madhyaphalā pūrvavaddhrāsavṛddhayaḥ //
ĀK, 1, 15, 335.2 strīrūpā saphalā vallī puṃrūpā ca drumākṛtiḥ //
ĀK, 1, 15, 336.1 saphalā tu madaṃ mūrchāṃ sukhaṃ satvaṃ karoti ca /
ĀK, 1, 15, 600.2 patrairyutāpi saphalā raktapuṣpā pratānikā //
ĀK, 1, 23, 365.2 vallīvitānabahulā hemavarṇaphalā śubhā //
ĀK, 2, 9, 61.2 tiktaraktapayoyuktā tatphalā rasabandhinī //
ĀK, 2, 9, 67.1 triśūlākārapatrā yā śamyākaphalavatphalā /
ĀK, 2, 9, 68.1 rutasīpatravatpatraphalā sā kṣīrakandayuk /
ĀK, 2, 9, 82.2 latā kuṭajavallīti tatphalā taddalānvitā //
ĀK, 2, 9, 85.1 kṛṣṇakṣīraphalā proktā brāhmaṇī rasabandhinī /
ĀK, 2, 9, 93.2 śvetapatratayā vallī śvetapuṣpaphalā tathā //
ĀK, 2, 9, 97.2 yā dugdhakandā vaṭapatrapatrā vicitraparṇoruphalā sudīrghā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 94.2, 23.0 vinopadhāmiti tṛṣṇāṃ vinā tṛṣṇāśūnyā pravṛttirmokṣaphalā bhavatītyarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 94.2 caitre cāmalakī grāhyā triphalā saphalā bhavet //
Bhāvaprakāśa
BhPr, 6, 2, 139.2 tūlagranthisamā ṛddhir vāmāvartaphalā ca sā //
BhPr, 6, 2, 140.1 vṛddhistu dakṣiṇāvartaphalā proktā maharṣibhiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 4.0 sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā //
Rasārṇavakalpa
RAK, 1, 152.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
RAK, 1, 173.2 vallīvitānabahulā hemavarṇaphalā śubhā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 56.3 yenābhivāñchitā siddhiḥ saphalā me bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 103, 11.1 ratiputraphalā nārī paṭhyate vedavādibhiḥ /