Occurrences

Carakasaṃhitā
Mahābhārata
Daśakumāracarita
Matsyapurāṇa
Meghadūta
Ṭikanikayātrā
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Āyurvedadīpikā
Śukasaptati

Carakasaṃhitā
Ca, Sū., 30, 12.1 tatphalā bahudhā vā tāḥ phalantīva mahāphalāḥ /
Ca, Sū., 30, 12.1 tatphalā bahudhā vā tāḥ phalantīva mahāphalāḥ /
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Mahābhārata
MBh, 3, 188, 23.2 tāścāpyalpaphalās teṣāṃ bhaviṣyanti yugakṣaye //
MBh, 12, 282, 16.1 prāṇasaṃtāpanirdiṣṭāḥ kākiṇyo 'pi mahāphalāḥ /
MBh, 13, 68, 6.2 saṃnikṛṣṭaphalāstā hi laghvarthāśca yudhiṣṭhira /
Daśakumāracarita
DKCar, 2, 8, 30.0 tāsu tisrastrayīvārtānvīkṣikyo mahatyo mandaphalāśca tāstāvadāsatām //
Matsyapurāṇa
MPur, 74, 4.1 sarvānantaphalāḥ proktāḥ sarvā devarṣipūjitāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 57.2 arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy uttamānām //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 9.1 nandā bhadrā vijayā riktā pūrṇā ca nāmasadṛśaphalāḥ /
Garuḍapurāṇa
GarPur, 1, 109, 53.1 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ /
Hitopadeśa
Hitop, 2, 49.7 anuktam apy ūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.1 ityādikā ṛgvidhānāmnātās tattadviśiṣṭavidhānaphalā vidyanta eva /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 30, 12.1, 13.0 tatphalā ojaḥphalā ojovahā iti yāvat //
ĀVDīp zu Ca, Sū., 30, 12.1, 13.0 tatphalā ojaḥphalā ojovahā iti yāvat //
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
Śukasaptati
Śusa, 11, 4.10 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //