Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṭikanikayātrā

Mahābhārata
MBh, 1, 57, 38.7 etair anyair mahāvṛkṣaiḥ puṇyaiḥ svāduphalair yutam /
MBh, 3, 111, 2.1 nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaśobhitam /
MBh, 3, 164, 42.2 divyaiḥ kāmaphalair vṛkṣai ratnaiś ca samalaṃkṛtām //
MBh, 3, 175, 8.1 nityapuṣpaphalair vṛkṣair himasaṃsparśakomalaiḥ /
MBh, 7, 57, 24.2 sadāpuṣpaphalair vṛkṣair upetāṃ sphaṭikopalām //
MBh, 12, 24, 3.2 nityapuṣpaphalair vṛkṣair upetau bāhudām anu //
MBh, 12, 116, 7.2 na ca bhṛtyaphalair arthaiḥ sa rājā samprayujyate //
Rāmāyaṇa
Rām, Ār, 1, 5.1 āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam /
Rām, Ār, 33, 11.2 nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ //
Rām, Ār, 46, 12.2 sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā //
Rām, Ār, 54, 30.1 sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām /
Rām, Ār, 54, 30.1 sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām /
Rām, Ki, 32, 5.2 sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām //
Rām, Ki, 32, 15.2 sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitam //
Rām, Ki, 32, 16.2 divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ //
Rām, Ki, 40, 32.2 sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 4, 35.2 saphalaiḥ kṣaudratailābhyāṃ kṣāreṇa lavaṇena ca //
Kirātārjunīya
Kir, 14, 52.2 bhṛśaṃ babhūvopacito bṛhatphalaiḥ śarair upāyair iva pāṇḍunandanaḥ //
Liṅgapurāṇa
LiPur, 1, 40, 70.1 madhumāṃsairmūlaphalairvartayanti suduḥkhitāḥ /
Matsyapurāṇa
MPur, 64, 22.1 umāmaheśvaraṃ haimaṃ tadvadikṣuphalairyutam /
Suśrutasaṃhitā
Su, Cik., 18, 20.2 jīmūtakaiḥ kośavatīphalaiśca dantīdravantītrivṛtāsu caiva //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 16.2 balasiddhiḥ saumyaphalair balibhiḥ krūrair jayo yuddhe //