Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Suśrutasaṃhitā
Viṣṇupurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Atharvaveda (Paippalāda)
AVP, 1, 49, 2.1 akṣāḥ phalavatīṃ divaṃ datta gāṃ kṣīriṇīm iva /
AVP, 10, 5, 3.1 karīṣiṇīṃ phalavatīṃ svadhām irāṃ ca no gṛhe /
Atharvaveda (Śaunaka)
AVŚ, 7, 50, 9.1 akṣāḥ phalavatīm dyuvaṃ datta gāṃ kṣīriṇīm iva /
Baudhāyanadharmasūtra
BaudhDhS, 2, 16, 14.1 sarvavarṇebhyaḥ phalavattvād iti /
BaudhDhS, 2, 16, 14.2 phalavattvād iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 3.1 sumanobhiḥ pracchādayati yathā tvaṃ vanaspate phalavānasyevamahaṃ putraiśca paśubhiśca phalavān bhavāni iti //
BaudhGS, 1, 8, 3.1 sumanobhiḥ pracchādayati yathā tvaṃ vanaspate phalavānasyevamahaṃ putraiśca paśubhiśca phalavān bhavāni iti //
Gobhilagṛhyasūtra
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
Mānavagṛhyasūtra
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
Vārāhagṛhyasūtra
VārGS, 14, 6.1 śucau bhūmipradeśe śamīśamakaśyāmākānāṃ priyaṅgudūrvāgaurasarṣapāṇāṃ yathālābhagandhasakṣīraphalavadbhyo vanaspatibhyo haritparṇakuśayavādibhiś cānnair yā oṣadhayaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 6.0 aśūdrāṇām aduṣṭakarmaṇām upāyanaṃ vedādhyayanam agnyādheyaṃ phalavanti ca karmāṇi //
ĀpDhS, 1, 4, 29.0 sa ya evaṃ praṇihitātmā brahmacāry atraivāsya sarvāṇi karmāṇi phalavanty avāptāni bhavanti yāny api gṛhamedhe //
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 14.0 uttareṇa vihāraṃ pariśrita oṣadhayaḥ prati gṛhṇītāgnim etam iti dvābhyām oṣadhīṣu puṣpavatīṣu phalavatīṣūpāvaharati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 9.0 navarathena yaśasvinaṃ vṛkṣaṃ hradaṃ vāvidāsinaṃ pradakṣiṇaṃ kṛtvā phalavatīḥ śākhā āharet //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 6.0 phalavato vṛkṣasya śamyāgarteṣv ekaikāṃ vayāṃ nikhāya //
ŚāṅkhGS, 3, 1, 15.0 gobhyo vā samāvarteta phalavato vā vṛkṣāt //
Buddhacarita
BCar, 2, 8.1 ruroha sasyaṃ phalavadyathartu tadākṛtenāpi kṛṣiśrameṇa /
Carakasaṃhitā
Ca, Cik., 1, 10.2 jīryato 'pyakṣayaṃ śukraṃ phalavadyena dṛśyate //
Ca, Cik., 2, 4, 50.2 śuklaṃ ca yacchukraṃ phalavattadasaṃśayam //
Mahābhārata
MBh, 1, 62, 10.1 kālavarṣī ca parjanyaḥ sasyāni phalavanti ca /
MBh, 1, 102, 2.1 ūrdhvasasyābhavad bhūmiḥ sasyāni phalavanti ca /
MBh, 1, 116, 30.24 bhartrā tu maraṇaṃ sārdhaṃ phalavan nātra saṃśayaḥ /
MBh, 3, 34, 45.2 eṣa dharmaḥ paro rājan phalavān pretya ceha ca //
MBh, 3, 70, 6.2 āsasāda vane rājan phalavantaṃ vibhītakam //
MBh, 3, 84, 17.1 bhavān anyad vanaṃ sādhu bahvannaṃ phalavacchuci /
MBh, 3, 155, 90.1 upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ /
MBh, 4, 44, 3.2 hīnakālaṃ tad eveha phalavanna bhavatyuta /
MBh, 5, 140, 17.1 pakvauṣadhivanasphītaḥ phalavān alpamakṣikaḥ /
MBh, 9, 53, 8.2 bhuktvāśrame 'śvamedhasya phalaṃ phalavatāṃ śubhā /
MBh, 12, 12, 15.1 abhimānakṛtaṃ karma naitat phalavad ucyate /
MBh, 12, 138, 31.1 supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ /
MBh, 12, 150, 4.2 śukaśārikasaṃghuṣṭaḥ phalavān puṣpavān api //
MBh, 12, 261, 34.1 phalavanti ca karmāṇi vyuṣṭimanti dhruvāṇi ca /
MBh, 13, 62, 3.1 dattaṃ kiṃ phalavad rājann iha loke paratra ca /
MBh, 13, 62, 29.2 sarvāṇyanyāni dānāni parokṣaphalavantyuta //
MBh, 13, 69, 33.1 pradānaṃ phalavat tatra drohastatra tathāphalaḥ /
MBh, 13, 99, 30.1 puṣpitāḥ phalavantaśca tarpayantīha mānavān /
MBh, 13, 130, 2.1 deśeṣu ca vicitreṣu phalavatsu samāhitāḥ /
MBh, 13, 152, 9.2 caityasthāne sthitaṃ vṛkṣaṃ phalavantam iva dvijāḥ //
Manusmṛti
ManuS, 1, 47.1 apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ /
Rāmāyaṇa
Rām, Ki, 50, 6.1 puṣpitāḥ phalavantaś ca puṇyāḥ surabhigandhinaḥ /
Rām, Su, 13, 5.1 sarvartukusumai ramyaiḥ phalavadbhiśca pādapaiḥ /
Rām, Yu, 4, 48.1 prasannāḥ surasāścāpo vanāni phalavanti ca /
Rām, Yu, 31, 2.1 parigṛhyodakaṃ śītaṃ vanāni phalavanti ca /
Rām, Yu, 108, 12.1 akāle puṣpaśabalāḥ phalavantaśca pādapāḥ /
Rām, Yu, 116, 63.1 bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ /
Rām, Utt, 41, 4.1 sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ /
Amarakośa
AKośa, 2, 56.1 vandhyo 'phalo 'vakeśī ca phalavānphalinaḥ phalī /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.11 puṣpaphalavānvānaspatyaḥ /
Bodhicaryāvatāra
BoCA, 9, 39.1 acittake kṛtā pūjā kathaṃ phalavatī bhavet /
Daśakumāracarita
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
Kirātārjunīya
Kir, 5, 27.2 matā phalavato 'vato rasaparā parāstavasudhā sudhādhivasati //
Kāmasūtra
KāSū, 1, 2, 12.1 sparśaviśeṣaviṣayāt tv asyābhimānikasukhānuviddhā phalavatyarthapratītiḥ prādhānyāt kāmaḥ //
KāSū, 2, 1, 39.2 pradhānaphalavattvāt sā tadarthāś cetarā api //
Suśrutasaṃhitā
Su, Sū., 1, 29.2 tāsu apuṣpāḥ phalavanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti //
Su, Sū., 1, 29.2 tāsu apuṣpāḥ phalavanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti //
Viṣṇupurāṇa
ViPur, 5, 17, 27.2 apyaṅgametadbhagavatprasādād datte 'ṅgasaṅge phalavanmama syāt //
Hitopadeśa
Hitop, 0, 42.4 nādravye nihitā kācit kriyā phalavatī bhavet /
Hitop, 3, 45.2 yathā kālakṛtodyogāt kṛṣiḥ phalavatī bhavet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
Rasaratnākara
RRĀ, V.kh., 20, 96.1 secayetsalilaṃ nityaṃ yāvatphalavatī bhavet /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 25.1 phalitaḥ phalavān eṣa phalinaś ca phalī tathā /
RājNigh, 13, 183.2 viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //
Skandapurāṇa
SkPur, 9, 21.3 phalaṃ phalavatāṃ śreṣṭhā yadbravīmi tapodhanāḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
Ānandakanda
ĀK, 2, 9, 96.2 udumbaraphalākāraphalavaddalavaddalā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 12.2, 7.0 phalavad iti garbhajanakam //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //