Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Ānandakanda

Carakasaṃhitā
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Mahābhārata
MBh, 3, 85, 9.1 sā ca puṇyajalā yatra phalgunāmā mahānadī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 120.1 sauvīrabadarāṅkollaphalguśleṣmātakodbhavam /
AHS, Cikitsitasthāna, 20, 6.1 phalgvakṣavṛkṣavalkalaniryūheṇendurājikākalkam /
AHS, Utt., 7, 20.2 śamyākapuṣkarajaṭāphalgumūladurālabhāḥ //
Matsyapurāṇa
MPur, 55, 15.2 athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye //
Suśrutasaṃhitā
Su, Sū., 46, 171.1 viṣṭambhi madhuraṃ snigdhaṃ phalgujaṃ tarpaṇaṃ guru /
Su, Cik., 9, 29.2 vāyasīphalgutiktānāṃ śataṃ dattvā pṛthak pṛthak //
Su, Utt., 59, 24.2 phalguvṛścīradarbhāśmasāracūrṇaṃ ca vāriṇā //
Viṣṇusmṛti
ViSmṛ, 79, 22.1 ghṛtādidāne taijasāni pātrāṇi khaḍgapātrāṇi phalgupātrāṇi ca praśastāni //
ViSmṛ, 79, 24.2 dattam akṣayyatāṃ yāti phalgupātreṇa cāpyatha //
Ānandakanda
ĀK, 1, 22, 16.1 bharaṇyāṃ phalguvandākaṃ dhānyarāśau vinikṣipet /