Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 1, 114, 27.5 jātastu phālgune māsi tenāsau phalgunaḥ smṛtaḥ //
MBh, 1, 125, 9.1 kāñcanaṃ kavacaṃ bibhrat pratyadṛśyata phalgunaḥ /
MBh, 1, 125, 16.2 eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ /
MBh, 1, 126, 35.1 yadyayaṃ phalguno yuddhe nārājñā yoddhum icchati /
MBh, 1, 128, 4.46 mādreyau cakrarakṣau tu phalgunastu tadākarot /
MBh, 1, 128, 4.63 bhāradvājapriyaṃ kartum udyataḥ phalgunastadā /
MBh, 1, 181, 19.2 tam evaṃvādinaṃ tatra phalgunaḥ pratyabhāṣata /
MBh, 1, 193, 13.2 tam ṛte phalguno yuddhe rādheyasya na pādabhāk //
MBh, 1, 216, 16.2 viṣṇor ājñāṃ gṛhītvā tu phalgunaḥ paravīrahā /
MBh, 3, 13, 8.1 saṃkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ /
MBh, 3, 40, 8.2 hantuṃ paramaduṣṭātmā tam uvācātha phalgunaḥ //
MBh, 3, 40, 12.2 anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ //
MBh, 3, 40, 35.1 kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā /
MBh, 3, 40, 42.1 tato vṛkṣaiḥ śilābhiś ca yodhayāmāsa phalgunaḥ /
MBh, 3, 40, 50.2 phalguno gātrasaṃruddho devadevena bhārata //
MBh, 3, 40, 55.3 dadarśa phalgunas tatra saha devyā mahādyutim //
MBh, 3, 43, 34.1 lokān ātmaprabhān paśyan phalguno vismayānvitaḥ /
MBh, 3, 159, 17.2 bhīmasenād avarajaḥ phalgunaḥ kuśalī divi //
MBh, 3, 255, 57.2 anuyāya mahābāhuḥ phalguno vākyam abravīt //
MBh, 3, 256, 6.1 viroṣaṃ bhīmasenaṃ tu vārayāmāsa phalgunaḥ /
MBh, 4, 39, 8.3 arjunaḥ phalguno jiṣṇuḥ kirīṭī śvetavāhanaḥ /
MBh, 4, 39, 10.1 arjunaḥ phalguno jiṣṇuḥ kṛṣṇo bībhatsur eva ca /
MBh, 4, 52, 23.1 tato vajranikāśena phalgunaḥ prahasann iva /
MBh, 4, 53, 46.2 astrair astrāṇi saṃvārya phalgunaḥ samayodhayat //
MBh, 4, 62, 7.2 panthānam upasaṃgamya phalguno vākyam abravīt //
MBh, 5, 22, 13.2 upāharat phalguno jātavedase yaśo mānaṃ vardhayan pāṇḍavānām //
MBh, 5, 48, 20.1 eṣa nārāyaṇaḥ kṛṣṇaḥ phalgunastu naraḥ smṛtaḥ /
MBh, 5, 51, 14.1 api cāsyann ivābhāti nighnann iva ca phalgunaḥ /
MBh, 5, 53, 12.1 asyatāṃ phalgunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam /
MBh, 6, 16, 19.2 goptārau phalgunasyaitau phalguno 'pi śikhaṇḍinaḥ //
MBh, 6, 19, 6.2 tacchrutvā dharmarājasya pratyabhāṣata phalgunaḥ //
MBh, 6, 19, 16.2 vyūhya tāni balānyāśu prayayau phalgunastadā //
MBh, 6, 48, 37.1 sa tathā kuru gāṅgeya yathā hanyeta phalgunaḥ /
MBh, 6, 69, 4.1 kārmukaṃ tasya cicheda phalgunaḥ paravīrahā /
MBh, 6, 69, 7.1 tataḥ krodhābhitāmrākṣaḥ saha kṛṣṇena phalgunaḥ /
MBh, 6, 89, 9.2 teṣāṃ ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ //
MBh, 6, 96, 22.1 eṣa kārṣṇir maheṣvāso dvitīya iva phalgunaḥ /
MBh, 6, 103, 29.2 paśyatāṃ dhārtarāṣṭrāṇāṃ yadi necchati phalgunaḥ //
MBh, 6, 108, 38.2 eṣa gacchatyanīkāni dvitīya iva phalgunaḥ //
MBh, 6, 110, 22.1 tato bhīmo maheṣvāsaḥ phalgunaśca mahārathaḥ /
MBh, 6, 114, 24.2 tad apyasya śitair bhallaistribhiścicheda phalgunaḥ //
MBh, 6, 114, 53.1 evaṃ tayoḥ saṃvadatoḥ phalguno niśitaiḥ śaraiḥ /
MBh, 6, 115, 41.1 phalgunastu tathetyuktvā vyavasāyapurojavaḥ /
MBh, 7, 16, 46.2 anujñātastato rājñā pariṣvaktaśca phalgunaḥ /
MBh, 7, 17, 8.2 dadhmau vegena mahatā phalgunaḥ pūrayan diśaḥ //
MBh, 7, 18, 9.1 kruddhastu phalgunaḥ saṃkhye dviguṇīkṛtavikramaḥ /
MBh, 7, 28, 13.1 parivṛttaṃ kirīṭaṃ taṃ yamayann eva phalgunaḥ /
MBh, 7, 31, 42.2 tīrṇaḥ saṃśaptakān hatvā pratyadṛśyata phalgunaḥ //
MBh, 7, 64, 51.2 abhinat phalguno bāṇai rathinaṃ ca sasārathim //
MBh, 7, 85, 73.2 atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā //
MBh, 7, 96, 28.1 na tādṛk kadanaṃ rājan kṛtavāṃstatra phalgunaḥ /
MBh, 7, 97, 10.1 naitad īdṛśakaṃ yuddhaṃ kṛtavāṃstatra phalgunaḥ /
MBh, 7, 102, 52.2 abhivādya guruṃ jyeṣṭhaṃ prayayau yatra phalgunaḥ //
MBh, 7, 102, 79.1 sa manyamānastvācāryo mamāyaṃ phalguno yathā /
MBh, 7, 103, 35.2 sa hantā dviṣatāṃ saṃkhye diṣṭyā jīvati phalgunaḥ //
MBh, 7, 103, 36.2 sa hantā ripusainyānāṃ diṣṭyā jīvati phalgunaḥ //
MBh, 7, 103, 41.2 mama priyaśca satataṃ diṣṭyā jīvati phalgunaḥ //
MBh, 7, 118, 22.2 uvāca pāṇḍutanayaḥ sākṣepam iva phalgunaḥ //
MBh, 7, 120, 18.1 kathaṃ jīvati durdharṣe tvayi rādheya phalgunaḥ /
MBh, 7, 120, 63.1 phalgunastu mahābāhuḥ karṇaṃ vaikartanaṃ raṇe /
MBh, 7, 127, 6.1 kathaṃ hyanicchamānasya droṇasya yudhi phalgunaḥ /
MBh, 7, 127, 7.1 priyo hi phalguno nityam ācāryasya mahātmanaḥ /
MBh, 7, 133, 8.1 sarveṣām eva pārthānāṃ phalguno balavattaraḥ /
MBh, 7, 133, 23.2 dhanuṣā phalgunaḥ śūraḥ karṇaḥ śūro manorathaiḥ //
MBh, 7, 134, 5.3 darpam utsiktam etat te phalguno nāśayiṣyati //
MBh, 7, 134, 59.1 na hi madvīryam āsādya phalgunaḥ prasahiṣyati /
MBh, 7, 157, 3.2 svayam āhvayitavyaḥ sa sūtaputreṇa phalgunaḥ //
MBh, 7, 158, 54.1 karṇam āsādya saṃgrāme diṣṭyā jīvati phalgunaḥ /
MBh, 7, 169, 58.1 athavā phalgunaḥ sarvān vārayiṣyati saṃyuge /
MBh, 8, 40, 91.1 vigāhan sa rathānīkam aśvasaṃghāṃś ca phalgunaḥ /
MBh, 8, 45, 19.1 yadā tv agrasyata raṇe droṇaputreṇa phalgunaḥ /
MBh, 8, 58, 21.1 samāgamya sa bhīmena mantrayitvā ca phalgunaḥ /
MBh, 8, 59, 12.2 cicheda niśitair bhallair ardhacandraiś ca phalgunaḥ //
MBh, 8, 64, 31.2 śrameṇa yukto mahatādya phalgunas tam eṣa karṇaḥ prasabhaṃ haniṣyati //
MBh, 9, 26, 13.1 evam uktaḥ phalgunastu kṛṣṇaṃ vacanam abravīt /
MBh, 12, 328, 4.2 pṛṣṭavān keśavaṃ rājan phalgunaḥ paravīrahā //
MBh, 14, 51, 39.1 ityukte phalgunastatra dharmarājānam abravīt /
MBh, 14, 52, 2.1 punaḥ punaśca vārṣṇeyaṃ paryaṣvajata phalgunaḥ /
MBh, 14, 77, 7.3 cintayāmāsa ca tadā phalgunaḥ puruṣarṣabhaḥ //
MBh, 14, 78, 3.1 uvāca cainaṃ dharmātmā samanyuḥ phalgunastadā /
MBh, 14, 89, 21.2 śṛṇvan viveśa dharmātmā phalguno yajñasaṃstaram //
MBh, 14, 90, 10.1 dharmarājaśca bhīmaśca yamajau phalgunastathā /
MBh, 15, 17, 8.1 abhiprāyaṃ viditvā tu bhīmasenasya phalgunaḥ /
MBh, 15, 21, 8.1 vṛkodaraḥ phalgunaścaiva vīrau mādrīputrau viduraḥ saṃjayaśca /
MBh, 16, 8, 28.1 aluptadharmastaṃ dharmaṃ kārayitvā sa phalgunaḥ /
MBh, 17, 1, 37.1 ayaṃ vaḥ phalguno bhrātā gāṇḍīvaṃ paramāyudham /
MBh, 17, 2, 22.1 avamene dhanurgrāhān eṣa sarvāṃśca phalgunaḥ /
Bhāratamañjarī
BhāMañj, 1, 899.1 mārgaṇena nivāryāśu phalguṇastasya mārgaṇān /
BhāMañj, 1, 949.1 tacchrutvā phalguṇo 'vādīdvaśiṣṭhasya mahāmuneḥ /
BhāMañj, 1, 1254.2 dadarśa harṣavikasallocanastatra phalguṇaḥ //
BhāMañj, 5, 49.2 upāviśatphalguṇo 'pi caraṇāmbujayoḥ puraḥ //
BhāMañj, 5, 582.2 viditaḥ sarvavīrāṇāṃ yādṛśaḥ phalguno rathaḥ //
BhāMañj, 6, 171.1 ākarṇyaitadathovāca phalgunaḥ punaracyutam /
BhāMañj, 6, 472.1 mohayanbāṇajālena phalguṇastamavākirat /
BhāMañj, 8, 121.1 divyāstravarṣiṇaṃ drauṇiṃ divyāstreṇaiva phalguṇaḥ /
BhāMañj, 14, 168.1 spṛṣṭo 'tha hṛdaye tena jīvitaṃ prāpya phalguṇaḥ /
BhāMañj, 16, 64.1 ādāya phalguṇaḥ śocannindraprasthaṃ samāviśat /