Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Āyurvedadīpikā

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 1.1 nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yac ca prasāritam /
BaudhDhS, 2, 2, 5.1 sarvapaṇyair vyavaharaṇam //
BaudhDhS, 2, 2, 29.3 etad brāhmaṇa te paṇyaṃ tantuś cārajanīkṛta iti //
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 2.1 vyavajihīrṣamāṇaḥ paṇyasyāvadāya juhoti /
Gautamadharmasūtra
GautDhS, 2, 1, 26.1 viṃśatibhāgaḥ śulkaḥ paṇye //
GautDhS, 2, 1, 35.1 paṇyaṃ vaṇigbhir arthāpacayena deyam //
Gobhilagṛhyasūtra
GobhGS, 4, 8, 19.0 trirātropoṣitaḥ paṇyahomaṃ juhuyād idam aham imaṃ viśvakarmāṇam iti //
GobhGS, 4, 8, 22.0 evam itarebhyaḥ paṇyebhyaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 8.1 athātaḥ paṇyasiddhiḥ //
HirGS, 1, 14, 9.1 paṇyasyāpādāya juhoti //
Kauśikasūtra
KauśS, 7, 1, 12.0 indram ahaṃ iti paṇyaṃ saṃpātavad utthāpayati //
KauśS, 7, 10, 6.0 indram ahaṃ iti paṇyakāmaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 24.1 vaiśyajīvikām āsthāya paṇyena jīvato 'śmalavaṇamaṇiśāṇakauśeyakṣaumājināni ca //
VasDhS, 3, 46.1 prasāritaṃ ca yat paṇyaṃ ye doṣāḥ strīmukheṣu ca //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 11.0 āpadi vyavahareta paṇyānām apaṇyāni vyudasyan //
ĀpDhS, 1, 20, 11.0 āpadi vyavahareta paṇyānām apaṇyāni vyudasyan //
ĀpDhS, 1, 20, 16.0 akrītapaṇyair vyavahareta //
Āpastambagṛhyasūtra
ĀpGS, 23, 5.1 siddhyarthe yad asya gṛhe paṇyaṃ syāt tata uttarayā juhuyāt //
Arthaśāstra
ArthaŚ, 1, 13, 6.1 dhānyaṣaḍbhāgaṃ paṇyadaśabhāgaṃ hiraṇyaṃ cāsya bhāgadheyaṃ prakalpayāmāsuḥ //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 17, 42.1 bahuputraḥ pratyantam anyaviṣayaṃ vā preṣayed yatra garbhaḥ paṇyaṃ ḍimbo vā na bhavet //
ArthaŚ, 1, 18, 8.1 ekacaraḥ suvarṇapākamaṇirāgahemarūpyapaṇyākarakarmāntān ājīvet //
ArthaŚ, 2, 1, 19.1 ākarakarmāntadravyahastivanavrajavaṇikpathapracārān vāristhalapathapaṇyapattanāni ca niveśayet //
ArthaŚ, 2, 1, 24.1 matsyaplavaharitapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 4, 9.1 tataḥ paraṃ gandhamālyarasapaṇyāḥ prasādhanakāravaḥ kṣatriyāśca pūrvāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 11.1 tataḥ paraṃ nagaradhānyavyāvahārikakārmāntikabalādhyakṣāḥ pakvānnasurāmāṃsapaṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 14.1 uttarapaścimaṃ bhāgaṃ paṇyabhaiṣajyagṛham uttarapūrvaṃ bhāgaṃ kośo gavāśvaṃ ca //
ArthaŚ, 2, 4, 25.1 teṣu puṣpaphalavāṭān dhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ //
ArthaŚ, 2, 5, 1.1 saṃnidhātā kośagṛhaṃ paṇyagṛhaṃ koṣṭhāgāraṃ kupyagṛham āyudhāgāraṃ bandhanāgāraṃ ca kārayet //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 5, 15.1 tena paṇyaṃ kupyam āyudhaṃ ca vyākhyātam //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 6, 22.1 vikriye paṇyānām arghavṛddhir upajā mānonmānaviśeṣo vyājī krayasaṃgharṣe vārdhavṛddhiḥ ityāyaḥ //
ArthaŚ, 2, 8, 3.1 pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavṛddhiḥ //
ArthaŚ, 2, 8, 8.1 paṇyavyavahāro vyavahāraḥ //
ArthaŚ, 2, 12, 31.1 kretā śulkaṃ rājapaṇyacchedānurūpaṃ ca vaidharaṇaṃ dadyāt anyatra kretā ṣaṭchatam atyayaṃ ca //
ArthaŚ, 2, 12, 36.1 khanibhyo dvādaśavidhaṃ dhātuṃ paṇyaṃ ca saṃharet /
ArthaŚ, 2, 12, 36.2 evaṃ sarveṣu paṇyeṣu sthāpayen mukhasaṃgraham //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 2, 16, 2.1 yacca paṇyaṃ pracuraṃ syāt tad ekīkṛtyārgham āropayet //
ArthaŚ, 2, 16, 4.1 svabhūmijānāṃ rājapaṇyānām ekamukhaṃ vyavahāraṃ sthāpayet parabhūmijānām anekamukham //
ArthaŚ, 2, 16, 7.1 ajasrapaṇyānāṃ kāloparodhaṃ saṃkuladoṣaṃ vā notpādayet //
ArthaŚ, 2, 16, 8.1 bahumukhaṃ vā rājapaṇyaṃ vaidehakāḥ kṛtārghaṃ vikrīṇīran //
ArthaŚ, 2, 16, 10.1 ṣoḍaśabhāgo mānavyājī viṃśatibhāgastulāmānam gaṇyapaṇyānām ekādaśabhāgaḥ //
ArthaŚ, 2, 16, 11.1 parabhūmijaṃ paṇyam anugraheṇāvāhayet //
ArthaŚ, 2, 16, 14.1 paṇyādhiṣṭhātāraḥ paṇyamūlyam ekamukhaṃ kāṣṭhadroṇyām ekacchidrāpidhānāyāṃ nidadhyuḥ //
ArthaŚ, 2, 16, 14.1 paṇyādhiṣṭhātāraḥ paṇyamūlyam ekamukhaṃ kāṣṭhadroṇyām ekacchidrāpidhānāyāṃ nidadhyuḥ //
ArthaŚ, 2, 16, 15.1 ahnaścāṣṭame bhāge paṇyādhyakṣasyārpayeyuḥ idaṃ vikrītam idaṃ śeṣam iti //
ArthaŚ, 2, 16, 18.1 paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet //
ArthaŚ, 2, 16, 19.1 asaty udaye bhāṇḍanirvahaṇena paṇyapratipaṇyānayanena vā lābhaṃ paśyet //
ArthaŚ, 2, 25, 39.1 arājapaṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ surakāmedakāriṣṭamadhuphalāmlāmlaśīdhūnāṃ ca //
ArthaŚ, 4, 2, 1.1 saṃsthādhyakṣaḥ paṇyasaṃsthāyāṃ purāṇabhāṇḍānāṃ svakaraṇaviśuddhānām ādhānaṃ vikrayaṃ vā sthāpayet //
ArthaŚ, 4, 2, 14.1 gaṇyapaṇyeṣvaṣṭabhāgaṃ paṇyamūlyeṣvapaharataḥ ṣaṇṇavatir daṇḍaḥ //
ArthaŚ, 4, 2, 14.1 gaṇyapaṇyeṣvaṣṭabhāgaṃ paṇyamūlyeṣvapaharataḥ ṣaṇṇavatir daṇḍaḥ //
ArthaŚ, 4, 2, 19.1 vaidehakānāṃ vā sambhūya paṇyam avarundhatām anargheṇa vikrīṇatāṃ vā sahasraṃ daṇḍaḥ //
ArthaŚ, 4, 2, 25.1 tena dhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ //
ArthaŚ, 4, 2, 26.1 anyathānicitam eṣāṃ paṇyādhyakṣo gṛhṇīyāt //
ArthaŚ, 4, 2, 27.1 tena dhānyapaṇyavikraye vyavaharetānugraheṇa prajānām //
ArthaŚ, 4, 2, 28.1 anujñātakrayād upari caiṣāṃ svadeśīyānāṃ paṇyānāṃ pañcakaṃ śatam ājīvaṃ sthāpayet paradeśīyānāṃ daśakam //
ArthaŚ, 4, 2, 32.1 paṇyopaghāte caiṣām anugrahaṃ kuryāt //
ArthaŚ, 4, 2, 33.1 paṇyabāhulyāt paṇyādhyakṣaḥ sarvapaṇyānyekamukhāni vikrīṇīta //
ArthaŚ, 4, 2, 33.1 paṇyabāhulyāt paṇyādhyakṣaḥ sarvapaṇyānyekamukhāni vikrīṇīta //
ArthaŚ, 4, 2, 33.1 paṇyabāhulyāt paṇyādhyakṣaḥ sarvapaṇyānyekamukhāni vikrīṇīta //
ArthaŚ, 4, 2, 36.1 deśakālāntaritānāṃ tu paṇyānāṃ prakṣepaṃ paṇyaniṣpattiṃ śulkaṃ vṛddhim avakrayam /
ArthaŚ, 4, 2, 36.1 deśakālāntaritānāṃ tu paṇyānāṃ prakṣepaṃ paṇyaniṣpattiṃ śulkaṃ vṛddhim avakrayam /
ArthaŚ, 4, 7, 16.1 sarveṣāṃ vā strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vā vivādapadānām anyatamad vā roṣasthānam //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 5.1 koṣṭhapaṇyakupyāyudhāgārebhyaḥ kupyabhāṇḍopaskarāpahāreṣvardhamūlyeṣu eta eva daṇḍāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 51.0 tad asya paṇyam //
Aṣṭādhyāyī, 5, 3, 99.0 jīvikārthe cāpaṇye //
Aṣṭādhyāyī, 6, 2, 13.0 gantavyapaṇyaṃ vāṇije //
Aṣṭādhyāyī, 6, 2, 42.0 kurugārhapatariktagurvasūtajaratyaślīladṛḍharūpāpārevaḍavātaittilakadrūḥ paṇyakambalo dāsībhārāṇāṃ ca //
Carakasaṃhitā
Ca, Cik., 1, 4, 59.1 kurvate ye tu vṛttyarthaṃ cikitsāpaṇyavikrayam /
Mahābhārata
MBh, 1, 58, 20.2 na kūṭamānair vaṇijaḥ paṇyaṃ vikrīṇate tadā //
MBh, 1, 68, 13.16 harmyaprāsādasaṃbādhāṃ nānāpaṇyavibhūṣitām /
MBh, 1, 199, 34.3 harmyaprāsādasaṃbādhaṃ nānāpaṇyavibhūṣitam /
MBh, 2, 5, 104.2 upānayanti paṇyāni upadhābhir avañcitāḥ //
MBh, 3, 149, 30.1 paṇyākaravaṇijyābhiḥ kṛṣyātho yonipoṣaṇaiḥ /
MBh, 3, 186, 46.1 bhūyiṣṭhaṃ kūṭamānaiś ca paṇyaṃ vikrīṇate janāḥ /
MBh, 3, 198, 7.2 paṇyaiś ca bahubhir yuktāṃ suvibhaktamahāpathām //
MBh, 5, 29, 23.1 vaiśyo 'dhītya kṛṣigorakṣapaṇyair vittaṃ cinvan pālayann apramattaḥ /
MBh, 5, 173, 5.2 yenāhaṃ vīryaśulkena paṇyastrīvat praveritā //
MBh, 9, 34, 28.2 vipaṇyāpaṇapaṇyānāṃ nānājanaśatair vṛtaḥ /
MBh, 12, 25, 15.2 pāpaiḥ saha na saṃdadhyād rāṣṭraṃ paṇyaṃ na kārayet //
MBh, 12, 79, 3.2 kāni paṇyāni vikrīṇan svargalokānna hīyate /
MBh, 12, 186, 20.1 paṇyānāṃ śobhanaṃ paṇyaṃ kṛṣīṇāṃ bādyate kṛṣiḥ /
MBh, 12, 186, 20.1 paṇyānāṃ śobhanaṃ paṇyaṃ kṛṣīṇāṃ bādyate kṛṣiḥ /
MBh, 12, 253, 45.2 vikrīṇantaṃ ca paṇyāni tulādhāraṃ dadarśa saḥ //
Manusmṛti
ManuS, 5, 129.1 nityaṃ śuddhaḥ kāruhastaḥ paṇye yac ca prasāritam /
ManuS, 8, 398.1 śulkasthāneṣu kuśalāḥ sarvapaṇyavicakṣaṇāḥ /
ManuS, 8, 401.2 vicārya sarvapaṇyānāṃ kārayet krayavikrayau //
ManuS, 9, 253.1 prakāśavañcakās teṣāṃ nānāpaṇyopajīvinaḥ /
ManuS, 9, 327.4 lābhālābhaṃ ca paṇyānāṃ paśūnāṃ parivardhanam //
ManuS, 10, 93.1 itareṣāṃ tu paṇyānāṃ vikrayād iha kāmataḥ /
Rāmāyaṇa
Rām, Ay, 6, 12.1 nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca /
Rām, Ay, 14, 27.2 prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham //
Rām, Ay, 15, 3.2 saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api //
Rām, Ay, 42, 3.2 na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ //
Rām, Ki, 32, 5.1 harmyaprāsādasambādhāṃ nānāpaṇyopaśobhitām /
Rām, Utt, 56, 3.1 antarāpaṇavīthyaśca nānāpaṇyopaśobhitāḥ /
Rām, Utt, 62, 12.2 śobhayāmāsa tad vīro nānāpaṇyasamṛddhibhiḥ //
Saundarānanda
SaundĀ, 11, 26.1 cikrīṣanti yathā paṇyaṃ vaṇijo lābhalipsayā /
SaundĀ, 11, 26.2 dharmacaryā tava tathā paṇyabhūtā na śāntaye //
Bhallaṭaśataka
BhallŚ, 1, 85.2 āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 61.2 mālyabhūṣaṇadhūpādiprāyapaṇyaṃ vaṇikpatham //
BKŚS, 22, 54.1 dṛṣṭasya kila paṇyasya bhavataḥ krayavikrayau /
BKŚS, 28, 1.2 upātiṣṭhanta kāśikyāḥ śreṇayaḥ paṇyapāṇayaḥ //
Daśakumāracarita
DKCar, 1, 1, 2.1 asti samastanagarīnikaṣāyamāṇā śaśvadagaṇyapaṇyavistāritamaṇigaṇādivastujātavyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṣpapurī nāma nagarī //
DKCar, 2, 6, 214.1 ratnavatī tu mārge kāṃcit paṇyadāsīṃ saṃgṛhya tayohyamānapātheyādyupaskarā kheṭakapuramagamat //
Divyāvadāna
Divyāv, 1, 65.0 sa kathayati tāta anujānīhi mām paṇyamādāya mahāsamudramavatarāmīti //
Divyāv, 1, 67.0 balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdham aśulkenātarapaṇyena mahāsamudramavatartum sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu //
Divyāv, 1, 68.0 pañcabhirvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam //
Divyāv, 1, 90.0 atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ //
Divyāv, 1, 498.0 uttarāpathāt sārthavāhaḥ paṇyamādāya vārāṇasīmanuprāptaḥ //
Divyāv, 1, 513.0 yāvadahaṃ paṇyaṃ visarjayitvā āgacchāmi //
Divyāv, 1, 517.0 athāpareṇa samayena sārthavāhaḥ paṇyaṃ visarjayitvā āgataḥ //
Divyāv, 2, 63.0 te paṇyamādāya mahāsamudraṃ samprasthitāḥ //
Divyāv, 2, 69.0 mārgaśramaṃ prativinodya kathayanti tāta kalyatāmasmadīyaṃ paṇyamiti //
Divyāv, 2, 104.0 yannu vayaṃ paṇyamādāya deśāntaraṃ gacchāma iti //
Divyāv, 2, 107.0 te paṇyamādāya deśāntaraṃ gatāḥ //
Divyāv, 2, 241.0 paṇyamavaśiṣṭaṃ dāsyāmi //
Divyāv, 2, 256.0 tatpaṇyaṃ vikrītam //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 2, 285.0 vaṇiggrāmaḥ kathayati sārthavāha yathākrītakaṃ paṇyamanuprayaccha //
Divyāv, 2, 286.0 sa kathayati ativāṇijako 'ham yadi yathākrītaṃ paṇyamanuprayacchāmīti //
Divyāv, 2, 292.0 yo yuṣmākamutsahate pūrṇena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti //
Divyāv, 2, 292.0 yo yuṣmākamutsahate pūrṇena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti //
Divyāv, 2, 293.0 pañcamātrairvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam //
Divyāv, 2, 299.0 śrāvasteyā vaṇijaḥ paṇyamādāya sūrpārakaṃ nagaraṃ gatāḥ //
Divyāv, 2, 335.0 tataḥ pṛcchati bhoḥ puruṣa kiyatprabhūtaṃ paṇyamānītam //
Divyāv, 2, 336.0 sa kathayati kuto 'sya paṇyam upasthāyakadvitīyaḥ //
Divyāv, 3, 148.0 atīva śasyasampattirbhavati yathā asmākamiti madhyadeśād vaṇijaḥ paṇyamādāyottarāpathaṃ gatāḥ //
Divyāv, 7, 130.0 gacchāmi paṇyamādāya deśāntaramiti //
Divyāv, 7, 132.0 sa paṇyamādāya deśāntaraṃ gataḥ //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 106.1 atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 116.1 tena tasya dvau kārṣāpaṇau dattau uktaśca putra ābhyāṃ tāvadātmānaṃ saṃdhāraya yāvadahaṃ paṇyaṃ visarjayāmi //
Divyāv, 13, 121.1 yāvadasau vaṇik paṇyaṃ visarjayitvā pratipaṇyamādāya svāgataṃ vismṛtya samprasthitaḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 158.1 kīdṛśena paṇyeneti sā kathayati kuto 'sya paṇyam daṇḍamasya haste mallakaśceti //
Divyāv, 13, 158.1 kīdṛśena paṇyeneti sā kathayati kuto 'sya paṇyam daṇḍamasya haste mallakaśceti //
Divyāv, 19, 155.1 tasya mātulaḥ paṇyamādāya deśāntaraṃ gataḥ //
Divyāv, 19, 158.1 sa paṇyaṃ visarjayitvā pratipaṇyamādāya rājagṛhamāgataḥ //
Divyāv, 19, 223.1 subhadrasya gṛhapateḥ pauruṣeyā ye paṇyamādāya deśāntaraṃ gatās taiḥ śrutaṃ subhadro gṛhapatiḥ kālagataḥ //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kāmasūtra
KāSū, 3, 1, 13.5 paṇyasadharmatvāt //
KāSū, 5, 5, 10.1 krayavikraye paṇyādhyakṣasya //
KāSū, 6, 1, 1.8 paṇyasadharmatvāt //
Kātyāyanasmṛti
KātySmṛ, 1, 354.1 saṃskṛtaṃ yena yat paṇyaṃ tat tenaiva vibhāvayet /
KātySmṛ, 1, 468.1 pramāṇaṃ sarva evaite paṇyānāṃ krayavikraye /
KātySmṛ, 1, 507.1 paṇyaṃ gṛhītvā yo mūlyam adattvaiva diśaṃ vrajet /
KātySmṛ, 1, 508.1 carmasasyāsavadyūte paṇyamūlye ca sarvadā /
KātySmṛ, 1, 515.1 yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet /
KātySmṛ, 1, 686.1 krītvānuśayavān paṇyaṃ tyajed dohyādi yo naraḥ /
KātySmṛ, 1, 690.1 upahanyeta vā paṇyaṃ dahyetāpahriyeta vā /
KātySmṛ, 1, 691.1 dīyamānaṃ na gṛhṇāti krītapaṇyaṃ ca yaḥ krayī /
KātySmṛ, 1, 695.1 ato 'rvākpaṇyadoṣas tu yadi saṃjāyate kvacit /
KātySmṛ, 1, 698.1 krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
Kūrmapurāṇa
KūPur, 2, 16, 79.2 apaṇyaṃ kūṭapaṇyaṃ vā vikraye na prayojayet //
Liṅgapurāṇa
LiPur, 1, 89, 70.1 paṇyaṃ prasāritaṃ caiva varṇāśramavibhāgaśaḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 36.1 paṇyamūlyaṃ bhṛtir nyāso daṇḍo yac cāvahārakam /
NāSmṛ, 2, 4, 7.1 paṇyamūlyaṃ bhṛtis tuṣṭyā snehāt pratyupakārataḥ /
NāSmṛ, 2, 6, 20.1 śulkaṃ gṛhītvā paṇyastrī necchantī dvis tad āvahet /
NāSmṛ, 2, 8, 1.1 vikrīya paṇyaṃ mūlyena kretur yan na pradīyate /
NāSmṛ, 2, 8, 2.2 krayavikrayadharmeṣu sarvaṃ tat paṇyam ucyate //
NāSmṛ, 2, 8, 4.1 vikrīya paṇyaṃ mūlyena kretur yo na prayacchati /
NāSmṛ, 2, 8, 5.1 arghaś ced apahīyeta sodayaṃ paṇyam āvahet /
NāSmṛ, 2, 8, 6.1 upahanyeta vā paṇyaṃ dahyetāpahriyeta vā /
NāSmṛ, 2, 8, 9.1 dīyamānaṃ na gṛhṇāti krītaṃ paṇyaṃ ca yaḥ krayī /
NāSmṛ, 2, 8, 10.1 dattamūlyasya paṇyasya vidhir eṣa prakīrtitaḥ /
NāSmṛ, 2, 8, 11.1 lābhārthe vaṇijāṃ sarvapaṇyeṣu krayavikrayaḥ /
NāSmṛ, 2, 9, 1.1 krītvā mūlyena yaḥ paṇyaṃ kretā na bahu manyate /
NāSmṛ, 2, 9, 2.1 krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
NāSmṛ, 2, 9, 4.1 kretā paṇyaṃ parīkṣeta prāk svayaṃ guṇadoṣataḥ /
NāSmṛ, 2, 9, 16.1 krītvā nānuśayaṃ kuryād vaṇik paṇyavicakṣaṇaḥ /
NāSmṛ, 2, 9, 16.2 vṛddhikṣayau tu jānīyāt paṇyānām āgamaṃ tathā //
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 5, 10, 29.1 karṣakāṇāṃ kṛṣirvṛttiḥ paṇyaṃ vipaṇijīvinām /
Viṣṇusmṛti
ViSmṛ, 3, 29.1 svadeśapaṇyāc ca śulkāṃśaṃ daśamam ādadyāt //
ViSmṛ, 3, 30.1 paradeśapaṇyāc ca viṃśatitamam //
ViSmṛ, 5, 125.1 sambhūya vaṇijāṃ paṇyam anargheṇāvarundhatām //
ViSmṛ, 5, 127.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva dadyāt tasyāsau sodayaṃ dāpyaḥ //
ViSmṛ, 23, 48.1 nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yacca prasāritam /
Yājñavalkyasmṛti
YāSmṛ, 1, 187.2 kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā //
YāSmṛ, 2, 245.2 paṇyeṣu prakṣipan hīnaṃ paṇān dāpyas tu ṣoḍaśa //
YāSmṛ, 2, 250.1 sambhūya vaṇijāṃ paṇyam anargheṇoparundhatām /
YāSmṛ, 2, 252.1 svadeśapaṇye tu śataṃ vaṇig gṛhṇīta pañcakam /
YāSmṛ, 2, 253.1 paṇyasyopari saṃsthāpya vyayaṃ paṇyasamudbhavam /
YāSmṛ, 2, 253.1 paṇyasyopari saṃsthāpya vyayaṃ paṇyasamudbhavam /
YāSmṛ, 2, 254.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva prayacchati /
YāSmṛ, 2, 256.1 rājadaivopaghātena paṇye doṣam upāgate /
YāSmṛ, 2, 258.1 kṣayaṃ vṛddhiṃ ca vaṇijā paṇyānām avijānatā /
YāSmṛ, 3, 234.2 anāhitāgnitāpaṇyavikrayaḥ paridevanam //
Śatakatraya
ŚTr, 2, 60.2 yacchantīṣu manoharaṃ nijavapulakṣmīlavaśraddhayā paṇyastrīṣu vivekakalpalatikāśastrīṣu rājyeta kaḥ //
ŚTr, 3, 68.1 cetaś cintaya mā ramāṃ sakṛd imām asthāyinīm āsthayā bhūpālabhrukuṭīkuṭīviharaṇavyāpārapaṇyāṅganām /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 34.2 rūpadraviṇapaṇyena durbhagān no vibādhase //
BhāgPur, 11, 17, 47.1 sīdan vipro vaṇigvṛttyā paṇyair evāpadaṃ taret /
Bhāratamañjarī
BhāMañj, 13, 121.2 tulyaṃ niranurakto hi kālapaṇyagṛhe krayaḥ //
Garuḍapurāṇa
GarPur, 1, 105, 12.2 anāhitāgnitāpaṇyavikrayaḥ parivedanam //
Hitopadeśa
Hitop, 2, 24.2 abudhair arthalābhāya paṇyastrībhir iva svayam /
Kathāsaritsāgara
KSS, 1, 6, 36.2 etenāpi hi paṇyena kuśalo dhanamarjayet //
KSS, 3, 5, 82.1 vidadhe viṣakanyāś ca sainye paṇyavilāsinīḥ /
KSS, 5, 1, 59.2 praveśo 'sti pitur gehe nāpi paṇyāṅganāgṛhe //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 2.0 cikitsaiva paṇyaṃ vikretavyamiti cikitsāpaṇyam //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 2.0 cikitsaiva paṇyaṃ vikretavyamiti cikitsāpaṇyam //