Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Acintyastava
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 2, 8.2 undatīḥ suphenāḥ jyotiṣmatīs tamasvatīḥ /
Atharvaveda (Paippalāda)
AVP, 4, 4, 8.1 idaṃ havir yātudhānān nadī phenam ivā vahāt /
AVP, 4, 16, 6.1 yathā phena udakena dadṛśāno nijasyati /
Atharvaveda (Śaunaka)
AVŚ, 1, 8, 1.1 idaṃ havir yātudhānān nadī phenam ivā vahat /
AVŚ, 6, 113, 2.2 nadīnāṃ phenāṁ anu tān vi naśya bhrūṇaghni pūṣan duritāni mṛkṣva //
AVŚ, 12, 3, 29.1 udyodhanty abhivalganti taptāḥ phenam asyanti bahulāṃś ca bindūn /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 23.0 na saphenābhiḥ //
Kauśikasūtra
KauśS, 4, 7, 11.0 idam id vā ity akṣataṃ mūtraphenenābhyudya //
KauśS, 5, 10, 28.0 pheneṣūttarān pāśān ādhāya nadīnāṃ phenān iti praplāvayati //
KauśS, 5, 10, 28.0 pheneṣūttarān pāśān ādhāya nadīnāṃ phenān iti praplāvayati //
KauśS, 13, 1, 22.0 ākāśaphene //
KauśS, 13, 23, 1.1 atha yatraitad gaur vāśvo vāśvataro vā puruṣo vākāśaphenam avagandhayati tatra juhuyāt //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 7, 1.9 māndā vaśā jyotiṣmatīr amasvarīḥ śundho ajrā undatīḥ suphenāḥ /
Pañcaviṃśabrāhmaṇa
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 13.1 vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet /
Vasiṣṭhadharmasūtra
VasDhS, 3, 31.1 hṛdayaṅgamābhir adbhir abudbudābhir aphenābhir brāhmaṇaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 3, 2.2 kva vayam bhavāmeti tapyadhvam ityabravīt tā atapyanta tāḥ phenam asṛjanta tasmādapāṃ taptānām pheno jāyate //
ŚBM, 6, 1, 3, 2.2 kva vayam bhavāmeti tapyadhvam ityabravīt tā atapyanta tāḥ phenam asṛjanta tasmādapāṃ taptānām pheno jāyate //
ŚBM, 6, 1, 3, 3.1 pheno 'bravīt /
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 5, 1, 3.1 atha phenaṃ janayitvānvavadadhāti /
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
Ṛgveda
ṚV, 1, 104, 3.1 ava tmanā bharate ketavedā ava tmanā bharate phenam udan /
ṚV, 3, 53, 22.2 ukhā cid indra yeṣantī prayastā phenam asyati //
ṚV, 8, 14, 13.1 apām phenena namuceḥ śira indrod avartayaḥ /
ṚV, 10, 61, 8.1 sa īṃ vṛṣā na phenam asyad ājau smad ā paraid apa dabhracetāḥ /
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 4, 7, 8.1 śyāvapāṇipādadantanakhaṃ śithilamāṃsaromacarmāṇaṃ phenopadigdhamukhaṃ viṣahataṃ vidyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 99.0 phenād ilac ca //
Buddhacarita
BCar, 1, 70.1 duḥkhārṇavādvyādhivikīrṇaphenājjarātaraṅgānmaraṇogravegāt /
BCar, 5, 49.2 ṛjuṣaṭpadapaṅktijuṣṭapadmā jalaphenaprahasattaṭā nadīva //
BCar, 12, 110.2 saphenamālānīlāmburyamuneva saridvarā //
Carakasaṃhitā
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Ca, Indr., 9, 21.1 saphenaṃ rudhiraṃ yasya muhurāsyāt prasicyate /
Ca, Cik., 4, 11.2 śyāvāruṇaṃ saphenaṃ ca tanu rūkṣaṃ ca vātikam //
Ca, Cik., 2, 3, 27.1 nadyaḥ phenottarīyāśca girayo nīlasānavaḥ /
Lalitavistara
LalVis, 4, 10.2 māyāmarīcisadṛśā vidyutphenopamā capalāḥ //
Mahābhārata
MBh, 1, 3, 48.2 bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti //
MBh, 1, 3, 49.2 ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenam udgiranti /
MBh, 1, 3, 49.4 phenam api bhavān na pātum arhatīti //
MBh, 1, 3, 50.4 phenaṃ nopayuṅkte //
MBh, 1, 36, 15.2 bhūyiṣṭham upayuñjānaṃ phenam āpibatāṃ payaḥ //
MBh, 1, 64, 21.1 sacakravākapulināṃ puṣpaphenapravāhinīm /
MBh, 1, 158, 24.3 astrajñeṣu prayuktaiṣā phenavat pravilīyate //
MBh, 1, 165, 36.3 tathaiva daradān mlecchān phenataḥ sā sasarja ha //
MBh, 3, 36, 2.2 phenadharmā mahārāja phaladharmā tathaiva ca //
MBh, 3, 102, 22.1 hasantam iva phenaughaiḥ skhalantaṃ kandareṣu ca /
MBh, 3, 108, 10.2 phenapuñjākulajalā haṃsānām iva paṅktayaḥ //
MBh, 3, 108, 11.2 svaphenapaṭasaṃvītā matteva pramadāvrajat /
MBh, 3, 143, 19.1 vahantyo vāri bahulaṃ phenoḍupapariplutam /
MBh, 5, 10, 36.2 atha phenaṃ tadāpaśyat samudre parvatopamam //
MBh, 5, 10, 38.1 savajram atha phenaṃ taṃ kṣipraṃ vṛtre nisṛṣṭavān /
MBh, 5, 10, 38.2 praviśya phenaṃ taṃ viṣṇur atha vṛtraṃ vyanāśayat //
MBh, 5, 16, 16.2 apāṃ phenaṃ samāsādya viṣṇutejopabṛṃhitam /
MBh, 5, 100, 5.1 puṣpitasyeva phenasya paryantam anuveṣṭitam /
MBh, 5, 100, 6.1 phenapā nāma nāmnā te phenāhārāśca mātale /
MBh, 6, 55, 121.2 nadī sughorā naradehaphenā pravartitā tatra raṇājire vai //
MBh, 6, 56, 25.1 tataḥ sa tūrṇaṃ rudhirodaphenāṃ kṛtvā nadīṃ vaiśasane ripūṇām /
MBh, 6, 99, 35.2 kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā //
MBh, 7, 15, 43.1 tāṃ śaraughamahāphenāṃ prāsamatsyasamākulām /
MBh, 7, 20, 35.1 uṣṇīṣaphenavasanāṃ niṣkīrṇāntrasarīsṛpām /
MBh, 7, 74, 52.2 uṣṇīṣakamaṭhacchannaṃ patākāphenamālinam //
MBh, 7, 131, 119.2 chatrahaṃsāvalījuṣṭāṃ phenacāmaramālinīm //
MBh, 9, 42, 31.2 cichedāsya śiro rājann apāṃ phenena vāsavaḥ //
MBh, 10, 10, 17.2 śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam //
MBh, 12, 167, 4.1 tasyā vaktrāccyutaḥ phenaḥ kṣīramiśrastadānagha /
MBh, 12, 227, 14.1 nimeṣonmeṣaphenena ahorātrajavena ca /
MBh, 12, 290, 57.1 apāṃ phenopamaṃ lokaṃ viṣṇor māyāśatair vṛtam /
MBh, 12, 290, 65.1 asthisaṃghātasaṃghāṭaṃ śleṣmaphenam ariṃdama /
MBh, 12, 290, 82.2 vinaśyanti na saṃdehaḥ phenā iva mahārṇave //
MBh, 12, 309, 6.1 phenapātropame dehe jīve śakunivat sthite /
MBh, 13, 76, 19.2 babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ //
MBh, 13, 78, 14.1 apāṃ phenasavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 128, 11.1 tasyā vatsamukhotsṛṣṭaḥ pheno madgātram āgataḥ /
MBh, 13, 129, 37.1 uñchanti satataṃ tasmin brāhmaṃ phenotkaraṃ śubham /
MBh, 15, 20, 12.1 savastraphenaratnaugho mṛdaṅganinadasvanaḥ /
Manusmṛti
ManuS, 2, 61.1 anuṣṇābhir aphenābhir adbhis tīrthena dharmavit /
ManuS, 3, 19.1 vṛṣalīphenapītasya niḥśvāsopahatasya ca /
Rāmāyaṇa
Rām, Ay, 106, 7.1 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām /
Rām, Ār, 18, 6.2 saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati //
Rām, Ār, 18, 15.2 saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani //
Rām, Ār, 29, 6.1 adya te bhinnakaṇṭhasya phenabudbudabhūṣitam /
Rām, Ār, 29, 28.1 sa vṛtra iva vajreṇa phenena namucir yathā /
Rām, Su, 16, 20.1 mathitāmṛtaphenābham arajo vastram uttamam /
Rām, Yu, 46, 27.2 medaḥphenasamākīrṇām ārtastanitanisvanām //
Rām, Yu, 84, 30.1 vivṛttanayanaṃ krodhāt saphenarudhirāplutam /
Rām, Utt, 18, 28.2 bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ //
Rām, Utt, 31, 21.1 puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām /
Saundarānanda
SaundĀ, 9, 6.2 na vetsi dehaṃ jalaphenadurbalaṃ balasthatāmātmani yena manyase //
SaundĀ, 9, 19.2 yamāhave kruddhamivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 6.1 phenordhvarājisīmantatantubudbudasambhavaḥ /
AHS, Sū., 18, 25.2 samyagyoge 'tiyoge tu phenacandrakaraktavat //
AHS, Sū., 24, 16.1 srotojaśaṅkhaphenālair lekhanaṃ mastukalkitaiḥ /
AHS, Sū., 28, 6.2 dhamanīsthe 'nilo raktaṃ phenayuktam udīrayet //
AHS, Śār., 4, 49.2 raktaṃ saśabdaphenoṣṇaṃ dhamanīsthe vicetasaḥ //
AHS, Nidānasthāna, 7, 33.1 rukphenapicchānugataṃ vibaddham upaveśyate /
AHS, Nidānasthāna, 8, 6.2 rūkṣaṃ saphenam acchaṃ ca grathitaṃ vā muhur muhuḥ //
AHS, Cikitsitasthāna, 1, 135.1 badarīpallavotthena phenenāriṣṭakasya vā /
AHS, Cikitsitasthāna, 9, 17.1 saphenapicchaṃ sarujaṃ savibandhaṃ punaḥ punaḥ /
AHS, Kalpasiddhisthāna, 6, 18.2 ghṛtasya phenopaśamas tailasya tu tadudbhavaḥ //
AHS, Utt., 3, 4.2 phenasrāvordhvadṛṣṭyoṣṭhadantadaṃśaprajāgarāḥ //
AHS, Utt., 3, 10.2 phenodvamanam ūrdhvekṣā hastabhrūpādanartanam //
AHS, Utt., 3, 12.1 ādhmānaṃ pāṇipādasya spandanaṃ phenanirvamaḥ /
AHS, Utt., 6, 8.2 āsyāt phenāgamo 'jasram aṭanaṃ bahubhāṣitā //
AHS, Utt., 7, 3.2 dantān khādan vaman phenaṃ hastau pādau ca vikṣipan //
AHS, Utt., 7, 10.1 utpiṇḍitākṣaḥ śvasiti phenaṃ vamati kampate /
AHS, Utt., 7, 13.1 pītaphenākṣivaktratvag āsphālayati medinīm /
AHS, Utt., 9, 6.1 phenena toyarāśer vā picunā pramṛjann asṛk /
AHS, Utt., 11, 12.2 madhunā cāñjanaṃ śaṅkhaḥ pheno vā sitayā saha //
AHS, Utt., 11, 34.1 saśaṅkhamauktikāmbhodhiphenair maricapādikaiḥ /
AHS, Utt., 11, 35.1 tamālapattraṃ godantaśaṅkhapheno 'sthi gārdabham /
AHS, Utt., 11, 47.2 gokharāśvoṣṭradaśanāḥ śaṅkhaḥ phenaḥ samudrajaḥ //
AHS, Utt., 13, 82.2 guḍaḥ pheno 'ñjanaṃ kṛṣṇā maricaṃ kuṅkumād rajaḥ //
AHS, Utt., 13, 87.2 saphenāśchāgadugdhena rātryandhe vartayo hitāḥ //
AHS, Utt., 14, 32.2 srotojavidrumaśilāmbudhiphenatīkṣṇairasyaiva tulyam uditaṃ guṇakalpanābhiḥ //
AHS, Utt., 16, 24.2 phena aileyakaṃ sarjo vartiḥ śleṣmākṣiroganut //
AHS, Utt., 18, 15.1 śuktena pūrayitvā vā phenenānvavacūrṇayet /
AHS, Utt., 25, 16.1 phenapūyānilavahaḥ śalyavān ūrdhvanirvamī /
AHS, Utt., 28, 12.2 acchaṃ sravadbhirāsrāvam ajasraṃ phenasaṃyutam //
AHS, Utt., 29, 31.3 phenānuviddhaṃ tanum alpam uṣṇaṃ sāsraṃ ca pūyaṃ sarujaṃ ca nityam //
AHS, Utt., 36, 34.2 phenaṃ vamati niḥsaṃjñaḥ śyāvapādakarānanaḥ //
Daśakumāracarita
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 4, 5.1 nunoda tasya sthalapadminīgataṃ vitarkam āviṣkṛtaphenasaṃtati /
Kir, 6, 10.2 sa dadarśa ketakaśikhāviśadaṃ saritaḥ prahāsam iva phenam apām //
Kir, 6, 13.1 śucir apsu vidrumalatāviṭapas tanusāndraphenalavasaṃvalitaḥ /
Kir, 7, 18.1 ākīrṇā mukhanalinair vilāsinīnām udbhūtasphuṭaviśadātapatraphenā /
Kir, 8, 42.1 śubhānanāḥ sāmburuheṣu bhīravo vilolahārāś calaphenapaṅktiṣu /
Kir, 16, 4.1 samullasatprāsamahormimālaṃ parisphuraccāmaraphenapaṅkti /
Kir, 16, 57.1 mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām /
Kumārasaṃbhava
KumSaṃ, 7, 26.1 kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā /
KumSaṃ, 7, 73.2 velāsamīpaṃ sphuṭaphenarājir navair udanvān iva candrapādaiḥ //
Kāvyālaṃkāra
KāvyAl, 4, 37.1 dhāvatāṃ sainyavāhānāṃ phenavāri mukhacyutam /
Kūrmapurāṇa
KūPur, 2, 13, 8.1 anuṣṇābhir aphenābhir aduṣṭābhiś ca dharmataḥ /
KūPur, 2, 13, 12.2 nāvīkṣitābhiḥ phenādyairupetābhirathāpi vā //
KūPur, 2, 38, 33.1 narmadāyāṃ jalaṃ puṇyaṃ phenormisamalaṃkṛtam /
Liṅgapurāṇa
LiPur, 1, 78, 2.2 aphenā muniśārdūlā nādeyāś ca viśeṣataḥ //
LiPur, 1, 89, 50.1 uddhṛtānuṣṇaphenābhiḥ pūtābhir vastracakṣuṣā /
Matsyapurāṇa
MPur, 43, 34.2 mārutāviddhaphenaugham āvartākṣiptaduḥsaham //
MPur, 116, 11.2 himābhaphenavasanāṃ cakravākādharāṃ śubhām /
Meghadūta
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Saṃvitsiddhi
SaṃSi, 1, 23.2 gaṇayan gaṇayed ūrmiphenabudbudavipruṣaḥ //
Suśrutasaṃhitā
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 10, 11.1 tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati kṣapāyām /
Su, Śār., 4, 25.1 garbhasya yakṛtplīhānau śoṇitajau śoṇitaphenaprabhavaḥ phupphusaḥ śoṇitakiṭṭaprabhava uṇḍukaḥ //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 1, 40.1 kṣaumaṃ plotaṃ picuṃ phenaṃ yāvaśūkaṃ sasaindhavam /
Su, Cik., 31, 12.2 śabdasyoparame prāpte phenasyopaśame tathā /
Su, Cik., 31, 13.2 pheno 'timātraṃ tailasya śeṣaṃ ghṛtavadādiśet //
Su, Ka., 1, 44.2 bhavanti vividhā rājyaḥ phenabudbudajanma ca //
Su, Ka., 1, 71.1 muṣkakasyājakarṇasya pheno gopittasaṃyutaḥ /
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 10.1 phenāgamaḥ kṣīraviṣair viḍbhedo gurujihvatā /
Su, Ka., 3, 7.1 duṣṭaṃ jalaṃ picchilamugragandhi phenānvitaṃ rājibhir āvṛtaṃ ca /
Su, Ka., 3, 36.2 udvamatyatha phenaṃ ca viṣapītaṃ tamādiśet //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 122.1 dhyāmaḥ sauvarṇikādaṃśaḥ sapheno matsyagandhakaḥ /
Su, Utt., 10, 8.1 mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaśca /
Su, Utt., 10, 11.1 kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ /
Su, Utt., 12, 22.2 śaṅkhakṣaudrasitāyuktaḥ sāmudraḥ phena eva vā //
Su, Utt., 17, 19.1 saphenā vartayaḥ piṣṭāśchāgakṣīrasamanvitāḥ /
Su, Utt., 17, 98.2 srotojaṃ vidrumaṃ phenaṃ sāgarasya manaḥśilām //
Su, Utt., 27, 9.2 viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃ ca prasṛjati tatsakhābhipannaḥ //
Su, Utt., 27, 16.1 yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvam īkṣamāṇaḥ /
Su, Utt., 39, 285.2 badarīpallavotthena phenenāriṣṭakasya ca //
Su, Utt., 40, 10.1 varco muñcatyalpamalpaṃ saphenaṃ rūkṣaṃ śyāvaṃ sānilaṃ mārutena /
Su, Utt., 60, 16.1 sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ patati ca kampate ca yo 'ti /
Su, Utt., 61, 9.2 dantān khādan vaman phenaṃ vivṛtākṣaḥ patet kṣitau //
Su, Utt., 61, 11.2 vepamāno daśan dantān śvasan phenaṃ vamann api //
Viṣṇupurāṇa
ViPur, 3, 11, 19.1 acchenāgandhaphenena jalenābudbudena ca /
ViPur, 4, 24, 127.3 yena phenasadharmāṇo 'py ativiśvastacetasaḥ //
ViPur, 5, 7, 2.2 tīrasaṃlagnaphenaughairhasantīmiva sarvataḥ //
ViPur, 5, 16, 12.1 vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman /
Yājñavalkyasmṛti
YāSmṛ, 1, 20.2 adbhis tu prakṛtisthābhir hīnābhiḥ phenabudbudaiḥ //
YāSmṛ, 3, 10.2 phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati //
Acintyastava
Acintyastava, 1, 18.2 phenabudbudamāyābhramarīcikadalīsamāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 4.1 yathā na toyato bhinnās taraṅgāḥ phenabudbudāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 303.2 samudraphenaṃ śuṣkaṃ ca phenaṃ vāridhijaṃ malam //
Bhāgavatapurāṇa
BhāgPur, 3, 33, 16.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
BhāgPur, 4, 9, 61.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
Bhāratamañjarī
BhāMañj, 1, 35.1 gavyaṃ kṣīraṃ kutaḥ svaṃ te vatsaphenaṃ tadeva ca /
BhāMañj, 1, 389.1 sa phenamālādhavaloḍuggūlapaṭapallavaḥ /
BhāMañj, 1, 410.2 svacchāṃśukāṃ sudhāphenadhavalāṃ kamalāmiva //
BhāMañj, 5, 70.2 vajragarbheṇa phenena so 'vadhīdvṛtramutkaṭam //
BhāMañj, 5, 327.1 svacchāmbarasuhṛtphenarājasāgaragāminīm /
BhāMañj, 6, 289.1 chattrācchaphenapaṭalāṃ calaccāmarasārasām /
BhāMañj, 6, 417.2 susrāva śoṇitanadī patākāphenamālinī //
BhāMañj, 7, 48.1 tataḥ śauryāmbudheḥ phenamaṭṭahāsaṃ raṇaśriyaḥ /
BhāMañj, 13, 693.2 ākāśadhuniphenaiśca jīvitaṃ prāpa khecaraḥ //
BhāMañj, 13, 884.2 sphītaphenasitacchattrāstaraṅgiṇyo vibhūtayaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 138.1 samudraphenaṃ phenaṃ ca śuṣkāśuṣkaṃ payodhijam /
Garuḍapurāṇa
GarPur, 1, 94, 7.2 adbhistu prakṛtisthābhir henābhiḥ phenabudbudaiḥ //
GarPur, 1, 154, 13.2 śītāmlaphenavṛddhiśca pittānmūrchāsyatiktatā //
GarPur, 1, 156, 33.2 rukphenapicchānugataṃ vibaddhamupaveśyate //
GarPur, 1, 157, 7.1 rūkṣaṃ saphenamacchaṃ ca gṛhītaṃ va muhurmuhuḥ /
Gītagovinda
GītGov, 11, 42.2 sphuṭataraphenakadambakarambitam iva yamunājalapūram //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 12.2 yenānviṣyasy acalatanayāpādalākṣānuṣaktaṃ cūḍācandraṃ puravijayinaḥ svarṇadīphenapūrṇam //
Hitopadeśa
Hitop, 0, 1.2 jāhnavīphenalekheva yanmūrdhni śaśinaḥ kalā //
Hitop, 1, 148.2 arthāḥ pādarajopamā girinadīvegopamaṃ yauvanam āyuṣyaṃ jalabindulolacapalaṃ phenopamaṃ jīvanam /
Madanapālanighaṇṭu
MPālNigh, 4, 48.1 samudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
Narmamālā
KṣNarm, 2, 42.1 bhābhūto kuṅkumārdrau ....rainaisaddṛśau ....musimusi lakṣaṇau phenaparvau /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 5.0 bhūyo iti te suśrutenoktam devarṣibrahmarṣirājarṣisamūhair lakṣaṇaiḥ phenasahitam //
Rasamañjarī
RMañj, 4, 25.1 phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /
RMañj, 6, 226.1 hemāhvāṃ phenajātyāṃ ca phalinīṃ viṣatindukam /
RMañj, 8, 11.2 śaṅkhamuktāmbhodhiphenayutaiḥ sarvair vicūrṇayet /
RMañj, 8, 12.2 gairikodakaphenaṃ ca maricaṃ ceti cūrṇayet //
Rasaprakāśasudhākara
RPSudh, 1, 140.1 dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /
Rasaratnasamuccaya
RRS, 16, 152.1 śulbaṃ tālakagandhakau jalanidheḥ pheno 'gnigarbhāśayaḥ kāntāyo lavaṇāni hemapavayo nīlāṃjanaṃ tutthakam /
Rasaratnākara
RRĀ, R.kh., 10, 57.2 nidrāṃ tandrāṃ klamaṃ dāhaṃ saphenaṃ lomaharṣaṇam //
RRĀ, R.kh., 10, 59.1 phenachardyaruciśvāsaṃ mūrcchāṃ ca kurute viṣam /
RRĀ, Ras.kh., 3, 207.1 sutaptaṃ phenanirmuktaṃ nirdhūmaṃ ca yadā bhavet /
RRĀ, V.kh., 19, 84.2 pacenmṛdvagninā tāvadyāvatphenaṃ nivartate //
RRĀ, V.kh., 19, 86.1 tilatailaṃ vipacyādau yāvatphenaṃ nivartate /
Rasendracintāmaṇi
RCint, 7, 39.1 phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /
Rājanighaṇṭu
RājNigh, Pipp., 232.1 samudraphenaṃ phenaś ca vārdhiphenaṃ payodhijam /
Ānandakanda
ĀK, 1, 11, 20.1 phenahīnam adhūmaṃ ca saṃtaptaṃ ca yadā bhavet /
ĀK, 1, 19, 187.1 pacyamānaṃ kaphotpādyaiḥ phenaḥ syānmadhurādibhiḥ /
ĀK, 1, 19, 187.2 phenastu kaphatattvaṃ yātyamlatāṃ ca vidāhataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 12.3 tebhyaḥ phenaṃ samutpannam ahiphenaṃ caturvidham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 13.1 kecidvadanti sarpāṇāṃ phenaṃ syādahiphenakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 14.1 viṣavaddhyuttamaṃ phenaṃ yujyate rasakarmaṇi /
Bhāvaprakāśa
BhPr, 6, 2, 119.0 samudraphenaḥ phenaśca ḍiṇḍīro 'bdhikaphas tathā //
Haribhaktivilāsa
HBhVil, 3, 184.2 acchenāgandhaphenena jalenābudbudena ca /
HBhVil, 3, 191.1 anuṣṇābhir aphenābhir adbhir hṛdgābhir atvaraḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 131.2 hiṇḍīro 'bdhikaphaḥ phenastathā vārikapho'bdhijaḥ //
Kokilasaṃdeśa
KokSam, 1, 82.1 pārśvādasya pracalitavataḥ pāvanānāharantaḥ kundasvacchān vṛṣapatimukhāsaktaromanthaphenān /
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 4.0 tāvatkvāthyaṃ kṣiped bhāṇḍe yāvatphenaṃ sitaṃ bhavet //
MuA zu RHT, 3, 5.2, 5.0 kṣīṇe kṣīṇe jalaṃ dattvā śvetaphenaṃ ca gṛhyate //
Rasakāmadhenu
RKDh, 1, 1, 210.2 phenatulyaṃ ca ḍamaruyantralepe mṛducyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 89.2, 2.3 vyavāyi tadyathā bhaṅgā phenaṃ cāhisamudbhavam /
Rasasaṃketakalikā
RSK, 3, 10.2 phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau //
RSK, 5, 35.1 rāmaṭhaṃ nimbapatrāṇi phenaḥ sāgarasaṃbhavaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 27.2 udyattaraṃgasalilāṃ phenapuñjāṭṭahāsinīm //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 51.1 tataḥ sā ṛkṣaśailendrāt phenapuñjāṭṭahāsinī /
SkPur (Rkh), Revākhaṇḍa, 15, 27.2 mahāvīcyaughaphenāḍhyāṃ kurvantīṃ sajalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 17, 9.2 nānātaraṅgabhaṅgāṅgā mahāphenaughasaṃkulāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 6.2 vikṣiptaphenapuñjaughairnṛtyantīva samaṃ tataḥ //