Occurrences

Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 8.1 athaitān matsyān udumbaramūle bakānāṃ balimupaharati dīrghāyutvāya varcase iti //
Chāndogyopaniṣad
ChU, 1, 2, 13.1 tena taṃ ha bako dālbhyo vidāṃcakāra /
ChU, 1, 12, 1.2 taddha bako dālbhyo glāvo vā maitreyaḥ svādhyāyam udvavrāja //
ChU, 1, 12, 3.2 taddha bako dālbhyo glāvo vā maitreyaḥ pratipālayāṃcakāra //
Gautamadharmasūtra
GautDhS, 2, 8, 34.1 nicudārubakabalākāśukamadguṭiṭṭibhamāndhālanaktacarā abhakṣyāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 9, 3.3 etena ha vai tad bako dālbhya ājakeśinām indraṃ vavarja /
JUB, 4, 7, 2.1 teṣāṃ ha kurupañcālānām bako dālbhyo 'nūcāna āsa //
Kāṭhakasaṃhitā
KS, 10, 6, 3.0 tān vako dālbhir abravīt //
Mānavagṛhyasūtra
MānGS, 2, 14, 29.1 atha devānām āvāhanaṃ vimukhaḥ śyeno bako yakṣaḥ kalaho bhīrur vināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamārī yūpakeśī sūparakroḍī haimavato jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti /
Vasiṣṭhadharmasūtra
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
Arthaśāstra
ArthaŚ, 14, 1, 15.1 śārikākapotabakabalākāleṇḍam arkākṣipīlukasnuhikṣīrapiṣṭam andhīkaraṇam añjanam udakadūṣaṇaṃ ca //
Carakasaṃhitā
Ca, Sū., 27, 41.2 haṃsaḥ krauñco balākā ca bakaḥ kāraṇḍavaḥ plavaḥ //
Mahābhārata
MBh, 1, 2, 71.4 sambhavo jatuveśmākhyaṃ hiḍimbabakayor vadhaḥ /
MBh, 1, 2, 85.2 bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ /
MBh, 1, 55, 21.1 tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam /
MBh, 1, 55, 21.23 bhīmaseno mahābāhur bakaṃ nāma mahābalam /
MBh, 1, 145, 29.5 mām eva preṣaya tvaṃ tu bakāya karam adya vai /
MBh, 1, 148, 3.1 samīpe nagarasyāsya bako vasati rākṣasaḥ /
MBh, 1, 148, 3.4 bako nāma sa nāmnā vai duṣṭātmā rākṣasādhamaḥ /
MBh, 1, 148, 10.6 dīyamāne narakare satataṃ bakarākṣase //
MBh, 1, 150, 4.4 bakāya kalpitaṃ putra mahāntaṃ balim uttamam /
MBh, 1, 150, 17.4 bhuktvā bhīmo bakaṃ hatvā nāgaraiḥ parivāritaḥ /
MBh, 1, 151, 1.42 yāvan na dṛśyate rakṣo bakastu baladarpitaḥ /
MBh, 1, 151, 1.47 abhojyaṃ ca śavaṃ spṛṣṭvā nigṛhīte bake bhavet /
MBh, 1, 151, 1.52 bhuṅkte brāhmaṇarūpeṇa bako 'yam iti cābruvan /
MBh, 1, 151, 13.16 evam uktvā susaṃkruddhaḥ pārtho bakajighāṃsayā /
MBh, 1, 151, 13.17 upadhāvad bakaścāpi pārthaṃ pārthivasattama /
MBh, 1, 151, 16.2 ghorarūpaṃ mahārāja bakapāṇḍavayor mahat //
MBh, 1, 151, 17.1 nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam /
MBh, 1, 151, 18.39 jānubhyāṃ parijagrāha bhīmaseno bakaṃ balāt /
MBh, 1, 152, 1.3 śailarājapratīkāśo gatāsur abhavad bakaḥ /
MBh, 1, 152, 1.8 bakasya paricārakāḥ /
MBh, 1, 152, 4.3 sagaṇastu bakabhrātā prāṇamat pāṇḍavaṃ tadā /
MBh, 1, 152, 6.9 dṛṣṭvā bhīmabaloddhūtaṃ bakaṃ vinihataṃ tadā /
MBh, 1, 152, 10.2 tatrājagmur bakaṃ draṣṭuṃ sastrīvṛddhakumārakāḥ /
MBh, 1, 152, 10.3 dadṛśuste bakaṃ sarve viśiraḥpāṇipādakam /
MBh, 1, 152, 17.1 sa tadannam upādāya gato bakavanaṃ prati /
MBh, 1, 152, 19.3 śrutvā bakavadhaṃ yastu vācakaṃ pūjayen naraḥ /
MBh, 1, 153, 1.2 te tathā puruṣavyāghrā nihatya bakarākṣasam /
MBh, 1, 153, 2.2 tatraiva nyavasan rājan nihatya bakarākṣasam /
MBh, 1, 197, 17.5 yo rāvaṇasamo yuddhe tathā ca bakarākṣasaḥ /
MBh, 2, 4, 10.1 bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ /
MBh, 3, 11, 22.3 hiḍimbabakamukhyānāṃ kirmīrasya ca rakṣasaḥ //
MBh, 3, 12, 22.2 ahaṃ bakasya vai bhrātā kirmīra iti viśrutaḥ //
MBh, 3, 12, 30.2 anena hi mama bhrātā bako vinihataḥ priyaḥ //
MBh, 3, 12, 34.2 tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā //
MBh, 3, 12, 36.1 yadi tena purā mukto bhīmaseno bakena vai /
MBh, 3, 12, 66.1 hiḍimbabakayoḥ pāpa na tvam aśrupramārjanam /
MBh, 3, 13, 100.1 tatrāpyāsādayāmāsur bakaṃ nāma mahābalam /
MBh, 3, 27, 5.1 athābravīd bako dālbhyo dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 27, 21.1 tatas te brāhmaṇāḥ sarve bakaṃ dālbhyam apūjayan /
MBh, 3, 33, 7.2 api dhātā vidhātā ca yathāyam udake bakaḥ //
MBh, 3, 154, 36.2 na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayoḥ //
MBh, 3, 155, 50.2 kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca /
MBh, 3, 191, 9.3 tasminnāḍījaṅgho nāma bakaḥ prativasati /
MBh, 3, 191, 10.1 tata indradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva //
MBh, 3, 191, 15.1 tataḥ sa bakastam akūpāraṃ kacchapaṃ vijñāpayāmāsa /
MBh, 3, 297, 11.2 ahaṃ bakaḥ śaivalamatsyabhakṣo mayā nītāḥ pretavaśaṃ tavānujāḥ /
MBh, 4, 1, 24.10 bakaṃ rākṣasarājānaṃ bhīṣaṇaṃ puruṣādakam /
MBh, 5, 88, 24.2 śūraḥ krodhavaśānāṃ ca hiḍimbasya bakasya ca //
MBh, 6, 86, 45.2 vairiṇaṃ bhīmasenasya pūrvaṃ bakavadhena vai //
MBh, 6, 95, 50.1 saṃpatantaḥ sma dṛśyante gomāyubakavāyasāḥ /
MBh, 7, 83, 23.1 bako nāma sudurbuddhe rākṣasapravaro balī /
MBh, 7, 151, 3.1 tasya jñātir hi vikrānto brāhmaṇādo bako hataḥ /
MBh, 7, 151, 6.2 hiḍimbabakakirmīrā nihatā mama bāndhavāḥ //
MBh, 7, 153, 4.2 yuyudhe rākṣasendreṇa bakabhrātrā ghaṭotkacaḥ /
MBh, 7, 153, 33.1 hataṃ dṛṣṭvā mahākāyaṃ bakajñātim ariṃdamam /
MBh, 7, 155, 30.1 athāpare nihatā rākṣasendrā hiḍimbakirmīrabakapradhānāḥ /
MBh, 7, 156, 23.2 hiḍimbabakakirmīrā bhīmasenena pātitāḥ /
MBh, 9, 39, 32.1 yayau rājaṃstato rāmo bakasyāśramam antikāt /
MBh, 9, 39, 32.2 yatra tepe tapastīvraṃ dālbhyo baka iti śrutiḥ //
MBh, 9, 40, 1.3 yatra dālbhyo bako rājan paśvarthaṃ sumahātapāḥ /
MBh, 9, 40, 5.1 tān abravīd bako vṛddho vibhajadhvaṃ paśūn iti /
MBh, 9, 40, 12.2 bako dālbhyo mahārāja niyamaṃ param āsthitaḥ /
MBh, 9, 40, 18.2 māṃsair abhijuhotīti tava rāṣṭraṃ munir bakaḥ //
MBh, 9, 40, 20.1 sarasvatīṃ tato gatvā sa rājā bakam abravīt /
MBh, 11, 26, 37.1 ghaṭotkacaṃ rākṣasendraṃ bakabhrātaram eva ca /
MBh, 12, 37, 18.1 bhāsā haṃsāḥ suparṇāśca cakravākā bakāḥ plavāḥ /
MBh, 12, 138, 25.1 bakavaccintayed arthān siṃhavacca parākramet /
MBh, 12, 138, 62.1 gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ /
MBh, 12, 163, 18.2 bakarājo mahāprājñaḥ kaśyapasyātmasaṃbhavaḥ //
MBh, 12, 164, 9.1 athopaviṣṭaṃ śayane gautamaṃ bakarāṭ tadā /
MBh, 12, 165, 31.1 ayaṃ bakapatiḥ pārśve māṃsarāśiḥ sthito mama /
MBh, 12, 166, 2.1 sa cāpi pārśve suṣvāpa viśvasto bakarāṭ tadā /
MBh, 12, 167, 1.2 tataścitāṃ bakapateḥ kārayāmāsa rākṣasaḥ /
MBh, 12, 167, 2.1 tatra prajvālya nṛpate bakarājaṃ pratāpavān /
MBh, 12, 167, 5.1 tataḥ saṃjīvitastena bakarājastadānagha /
MBh, 12, 167, 5.2 utpatya ca sameyāya virūpākṣaṃ bakādhipaḥ //
MBh, 12, 167, 8.1 yadā bakapatī rājan brahmāṇaṃ nopasarpati /
MBh, 12, 167, 8.2 tato roṣād idaṃ prāha bakendrāya pitāmahaḥ //
MBh, 12, 167, 9.1 yasmānmūḍho mama sado nāgato 'sau bakādhamaḥ /
MBh, 12, 167, 10.2 tenaivāmṛtasiktaśca punaḥ saṃjīvito bakaḥ //
MBh, 12, 167, 13.1 sabhāṇḍopaskaraṃ rājaṃstam āsādya bakādhipaḥ /
MBh, 12, 167, 14.1 atha taṃ pāpakarmāṇaṃ rājadharmā bakādhipaḥ /
MBh, 12, 167, 15.1 yathocitaṃ ca sa bako yayau brahmasadastadā /
MBh, 13, 112, 66.2 śvā sṛgālastato gṛdhro vyālaḥ kaṅko bakastathā //
MBh, 13, 112, 95.2 dadhi hṛtvā bakaścāpi plavo matsyān asaṃskṛtān //
Manusmṛti
ManuS, 5, 14.1 bakaṃ caiva balākāṃ ca kākolaṃ khañjarīṭakam /
ManuS, 7, 106.1 bakavac cintayed arthān siṃhavac ca parākrame /
ManuS, 11, 136.1 hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇam eva ca /
ManuS, 12, 66.1 bako bhavati hṛtvāgniṃ gṛhakārī hy upaskaram /
Agnipurāṇa
AgniPur, 13, 13.2 muniveṣāḥ sthitāḥ sarve nihatya bakarākṣasam //
Amarakośa
AKośa, 2, 243.1 kruḍ krauñco 'tha bakaḥ kahvaḥ puṣkarāhvastu sārasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 51.2 haṃsasārasakādambabakakāraṇḍavaplavāḥ //
Bhallaṭaśataka
BhallŚ, 1, 20.2 āstāṃ tāvad baka yadi tathā vetthi kiṃcicchlathāṃsas tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ //
Bodhicaryāvatāra
BoCA, 5, 73.1 bako biḍālaścauraśca niḥśabdo nibhṛtaścaran /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 35.2 sarasīvāmiṣāsvādagṛddhair bakakadambakaiḥ //
Daśakumāracarita
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
Divyāvadāna
Divyāv, 17, 197.1 tenoktam bakānāṃ pakṣāṇi śīryantām //
Divyāv, 17, 333.2 mūrdhātā nṛpatirhyeṣo naite vaiśālikā bakāḥ //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kūrmapurāṇa
KūPur, 2, 17, 37.2 vādhrīṇasaṃ bakaṃ bhakṣyaṃ mīnahaṃsaparājitāḥ //
KūPur, 2, 32, 54.1 hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇameva ca /
KūPur, 2, 33, 11.1 bakaṃ caiva balākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā /
Liṅgapurāṇa
LiPur, 1, 81, 12.2 śvetārkakarṇikāraiś ca karavīrairbakairapi //
LiPur, 1, 81, 36.1 karavīre gaṇādhyakṣo bake nārāyaṇaḥ svayam /
Matsyapurāṇa
MPur, 118, 48.1 gokṣveḍakāṃstathā kumbhāndhārtarāṣṭrāñśukānbakān /
MPur, 153, 136.1 vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito'tibhīṣaṇaḥ śvacañcucarvito bakaḥ /
MPur, 156, 12.1 devānsarvānvijityājau bakabhrātā raṇotkaṭaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 105.1 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ //
Tantrākhyāyikā
TAkhy, 1, 109.1 atilaulyād bakaḥ paścān mṛtaḥ karkaṭavigrahāt //
TAkhy, 1, 113.1 asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ //
TAkhy, 1, 116.1 bakaḥ //
TAkhy, 1, 124.1 bakaḥ //
TAkhy, 1, 135.1 bakaḥ //
TAkhy, 1, 151.1 anabhijño 'pi bakaḥ kulīrakasandaṃśagrahasya maurkhyāt kulīrakasakāśācchiraśchedam avāptavān //
TAkhy, 1, 152.1 kulīrako 'pi gṛhītvā bakagrīvām utpalanālavad ākāśagamanaprasādhitacihnamārgo matsyāntikam eva prāyāt //
TAkhy, 1, 553.2 paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ //
TAkhy, 1, 557.1 asti kasmiṃścid arjunavṛkṣe bakadampatī prativasataḥ sma //
TAkhy, 1, 562.1 bakaḥ //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
Viṣṇusmṛti
ViSmṛ, 43, 34.1 śvabhiḥ śṛgālaiḥ kravyādaiḥ kākakaṅkabakādibhiḥ /
ViSmṛ, 43, 37.2 kākakaṅkabakādīnāṃ bhīmānāṃ sadṛśānanaiḥ //
ViSmṛ, 44, 35.1 agniṃ bakaḥ //
ViSmṛ, 50, 33.1 haṃsabakabalākāmadguvānaraśyenabhāsacakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt //
ViSmṛ, 51, 29.1 kalaviṅkaplavacakravākahaṃsarajjudālasārasadātyūhaśukasārikābakabalākākokilakhañjarīṭāśane trirātram upavaset //
Yājñavalkyasmṛti
YāSmṛ, 1, 173.1 koyaṣṭiplavacakrāhvabalākābakaviṣkirān /
YāSmṛ, 3, 215.1 madhu daṃśaḥ palaṃ gṛdhro gāṃ godhāgniṃ bakas tathā /
Bhāgavatapurāṇa
BhāgPur, 3, 10, 24.1 kaṅkagṛdhrabakaśyenabhāsabhallūkabarhiṇaḥ /
BhāgPur, 10, 2, 1.2 pralambabakacāṇūratṛṇāvartamahāśanaiḥ /
Bhāratamañjarī
BhāMañj, 1, 827.1 ihāste vikaṭākāro bako nāma niśācaraḥ /
BhāMañj, 1, 843.2 yayau bakavanaṃ bhīmaḥ palāśaśatasaṃkulam //
BhāMañj, 1, 856.2 pare 'hni saṃhatāḥ paurā nihataṃ dadṛśurbakam //
BhāMañj, 7, 364.1 rākṣaso 'tha bakabhrātā bhīmasenamalambusaḥ /
BhāMañj, 7, 657.1 atrāntare rākṣasendro bakasya dayitaḥ sakhā /
BhāMañj, 7, 744.1 ghātayitvā mṛṣāvādī guruṃ rājā bakavrataḥ /
BhāMañj, 13, 584.2 gṛdhravad dīrghadarśī syādbakavatkapaṭavrataḥ //
BhāMañj, 13, 686.1 nāḍījaṅghābhidhastūrṇaṃ bakaḥ sugatasadvrataḥ /
BhāMañj, 13, 689.2 bakaṃ vilokya tatraiva dhanatuṣṭo vyacintayat //
BhāMañj, 13, 690.2 sāṃprataṃ bakamevādya pātayāmi supīvaram //
BhāMañj, 13, 693.1 hataṃ tena bakaṃ jñātvā nijagrāha tamutkaṭam /
BhāMañj, 13, 1675.1 cīrī ca lalanasteno dadhihartā tathā bakaḥ /
BhāMañj, 18, 9.1 kākakaṅkabakolūkavadanairabhito vṛte /
Garuḍapurāṇa
GarPur, 1, 56, 16.1 jaladaśca kumāraśca sukumāroruṇī bakaḥ /
GarPur, 1, 96, 69.2 sārasaikaśaphānhaṃsānbalākabakaṭiṭṭibhān //
GarPur, 1, 115, 80.2 sabhāmadhye na śobhante haṃsamadhye bakā yathā //
GarPur, 1, 145, 12.2 viviśuste mahātmāno nihatya bakarākṣasam //
GarPur, 1, 161, 40.2 bakodaraṃ sthiraṃ snigdhaṃ nāḍīmāvṛtya jāyate //
Hitopadeśa
Hitop, 0, 37.3 na śobhate sabhāmadhye haṃsamadhye bako yathā //
Hitop, 0, 42.5 na vyāpāraśatenāpi śukavat pāṭhyate bakaḥ //
Hitop, 3, 4.2 tataḥ kutaścid deśād āgatya dīrghamukho nāma bakaḥ praṇamyopaviṣṭaḥ /
Hitop, 3, 7.6 bakaḥ kathayati tatas taiḥ pakṣibhiḥ kopād uktaṃ kenāsau rājahaṃso rājā kṛtaḥ /
Hitop, 3, 10.1 bakaḥ pṛcchati katham etat /
Hitop, 3, 10.11 dīrghamukho brūte tataḥ paścāt taiḥ pakṣibhir uktamare pāpā duṣṭabaka asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi /
Hitop, 3, 22.4 kintv ayaṃ durjano bakaḥ /
Hitop, 3, 33.6 cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam /
Hitop, 3, 35.2 cakravāko brūte deva aham evaṃ jānām kasyāpy asmanniyoginaḥ preraṇayā bakenedam anuṣṭhitam /
Hitop, 3, 38.2 tato 'sāv eva bako niyujyatām /
Hitop, 3, 38.3 etādṛśa eva kaścid bako dvitīyatvena prayātu /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 4, 11.15 paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ //
Hitop, 4, 12.4 tatrāneke bakā nivasanti /
Hitop, 4, 12.6 sa ca bakānāṃ bālāpatyāni khādati /
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 12.11 atha nakulair vṛkṣopari bakaśāvakānāṃ rāvaḥ śrutaḥ /
Hitop, 4, 12.12 paścāt tadvṛkṣam āruhya bakaśāvakāḥ khāditāḥ /
Hitop, 4, 12.26 atha praṇidhir bakas tatrāgatyovāca deva prāg eva mayā nigaditaṃ durgaśodha hi pratikṣaṇaṃ kartavyam iti /
Hitop, 4, 17.5 atilobhād bakaḥ paścān mṛtaḥ karkaṭakagrahāt //
Hitop, 4, 18.4 tatraiko vṛddho bakaḥ sāmarthyahīna udvignam ivātmānaṃ darśayitvā sthitaḥ /
Hitop, 4, 18.7 bakenoktaṃ matsyā mama jīvanahetavaḥ /
Hitop, 4, 19.1 matsyā ūcuḥ bho baka ko 'tra asmākaṃ rakṣaṇopāyaḥ /
Hitop, 4, 19.2 bako brūte asti rakṣaṇopāyo jalāśayāntarāśrayaṇam /
Hitop, 4, 19.5 tato 'sau duṣṭabakas tān matsyān ekaikaśo nītvā khādati /
Hitop, 4, 19.6 anantaraṃ kulīras tam uvāca bho baka mām api tatra naya /
Hitop, 4, 19.7 tato bako 'py apūrvakulīramāṃsārthī sādaraṃ taṃ nītvā sthale dhṛtavān /
Hitop, 4, 21.1 ity ālocya sa kulīrakas tasya bakasya grīvāṃ cicheda /
Hitop, 4, 21.2 atha sa bakaḥ pañcatvaṃ gataḥ /
Hitop, 4, 58.1 rājñā evam astv iti nigadya vicitranāmā bakaḥ suguptalekhaṃ dattvā siṃhaladvīpaṃ prahitaḥ /
Hitop, 4, 110.3 tataḥ praṇidhibakenāgatya rājñī hiraṇyagarbhasya niveditaṃ deva saṃdhikartuṃ mahāmantrī gṛdhro 'smatsamīpam āgacchati /
Narmamālā
KṣNarm, 1, 116.2 kṣayāya grāmyamatsyānāṃ vṛddho baka ivāgataḥ //
Rasārṇava
RArṇ, 4, 58.2 bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //
RArṇ, 18, 15.1 bakakanyārasakṣaudradviniśātriphalāguḍaiḥ /
Rājanighaṇṭu
RājNigh, Kar., 5.1 bakakevikabandhūkās trisandhiś ca japā tathā /
RājNigh, Kar., 113.1 bakaḥ pāśupataḥ śaivaḥ śivapiṇḍaś ca suvrataḥ /
RājNigh, Kar., 114.1 bako 'tiśiśiras tikto madhuro madhugandhakaḥ /
RājNigh, Māṃsādivarga, 63.1 anye bakabalākādyā guravo māṃsabhakṣaṇāt /
RājNigh, Siṃhādivarga, 119.1 bakaḥ kaṅko bakoṭaśca tīrthasevī ca tāpasaḥ /
Ānandakanda
ĀK, 1, 19, 217.1 gṛdhrolūkabakādīnāṃ jāṭharāgnistilonmitaḥ /
Āryāsaptaśatī
Āsapt, 2, 3.2 bakavighasapaṅkasārā na cirāt kāveri bhavitāsi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 44.2, 3.0 bakaḥ pāṇḍurapakṣaḥ //
Rasakāmadhenu
RKDh, 1, 2, 9.2 bakagalasamānaṃ syādvakranālaṃ taducyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 3.2 hārakundendusaṃkāśaṃ bakaṃ gokṣīrapāṇḍuram //
SkPur (Rkh), Revākhaṇḍa, 8, 4.1 tato 'haṃ vismayāviṣṭastaṃ bakaṃ samudīkṣya vai /
SkPur (Rkh), Revākhaṇḍa, 8, 5.1 taranbāhubhiraśrāntastaṃ bakaṃ pratyabhāṣiṣi /
SkPur (Rkh), Revākhaṇḍa, 8, 16.2 arghyapādyādibhirmālyairbakamabhyarcya suvratāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 49.1 tāḥ striyaḥ sa ca deveśo bakarūpo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 53.1 evaṃ bake purā kalpe mayā dṛṣṭeyam avyayā /
SkPur (Rkh), Revākhaṇḍa, 13, 45.1 bakaṃ mātsyaṃ ca pādmaṃ ca vaṭakalpaṃ ca bhārata /
SkPur (Rkh), Revākhaṇḍa, 28, 61.1 kūṣmāṇḍasya ca dhūmrasya kuhakasya bakasya ca /
SkPur (Rkh), Revākhaṇḍa, 103, 202.2 kākā bakāḥ kapotāśca hyulūkāḥ paśavas tathā //