Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Suśrutasaṃhitā
Śatakatraya
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Āryāsaptaśatī

Carakasaṃhitā
Ca, Sū., 1, 11.2 baḍiśaḥ śaralomā ca kāpyakātyāyanāv ubhau //
Ca, Sū., 12, 7.1 tacchrutvā vākyaṃ baḍiśo dhāmārgava uvāca evametadyathā bhagavānāha etānyeva vātaprakopapraśamanāni bhavanti /
Ca, Sū., 12, 8.1 tacchrutvā baḍiśavacanam avitatham ṛṣigaṇair anumatamuvāca vāyorvido rājarṣiḥ evametat sarvam anapavādaṃ yathā bhagavānāha /
Ca, Sū., 26, 5.1 nimiśca rājā vaideho baḍiśaśca mahāmatiḥ /
Ca, Sū., 26, 8.8 aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Mahābhārata
MBh, 1, 24, 6.10 yaste kaṇṭham anuprāpto nigīrṇaṃ baḍiśaṃ yathā /
MBh, 3, 154, 35.1 baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ /
MBh, 5, 34, 13.1 bhakṣyottamapraticchannaṃ matsyo baḍiśam āyasam /
MBh, 8, 48, 5.1 pracchāditaṃ baḍiśam ivāmiṣeṇa pracchādito gavaya ivāpavācā /
MBh, 12, 83, 38.2 kākena baḍiśenemām atārṣaṃ tvām ahaṃ nadīm //
Rāmāyaṇa
Rām, Ār, 49, 22.2 vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā //
Rām, Ār, 64, 13.2 jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati //
Amarakośa
AKośa, 1, 275.1 matsyādhānī kuveṇī syād baḍiśaṃ matsyavedhanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 31.2 cālane śarapuṅkhāsyāvāhārye baḍiśākṛtī //
AHS, Sū., 26, 16.1 grahaṇe śuṇḍikārmāder baḍiśaṃ sunatānanam /
AHS, Utt., 11, 3.1 parvaṇī baḍiśenāttā bāhyasaṃdhitribhāgataḥ /
AHS, Utt., 11, 16.2 valī syād yatra tatrārma baḍiśenāvalambitam //
AHS, Utt., 22, 45.1 unnamya jihvām ākṛṣṭāṃ baḍiśenādhijihvikām /
AHS, Utt., 22, 47.2 agraṃ niviṣṭaṃ jihvāyā baḍiśādyavalambitam //
AHS, Utt., 34, 11.2 uttamākhyāṃ tu piṭikāṃ saṃchidya baḍiśoddhṛtām //
Bhallaṭaśataka
BhallŚ, 1, 75.2 piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ //
Bodhicaryāvatāra
BoCA, 6, 89.1 etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam /
Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 8, 11.1 baḍiśaṃ dantaśaṅkuścānatāgre /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 21, 13.1 piḍakāmuttamākhyāṃ ca baḍiśenoddharedbhiṣak /
Su, Ka., 3, 29.1 teṣāṃ baḍiśavaddaṃṣṭrāstāsu sajati cāgatam /
Su, Utt., 15, 5.1 apāṅgaṃ prekṣamāṇasya baḍiśena samāhitaḥ /
Su, Utt., 15, 20.2 ullikhenmaṇḍalāgreṇa baḍiśenāvalambitāḥ //
Su, Utt., 15, 23.2 uttare ca tribhāge ca baḍiśenāvalambitām //
Su, Utt., 16, 8.1 chittvā samaṃ vāpyupapakṣmamālāṃ samyaggṛhītvā baḍiśaistribhistu /
Śatakatraya
ŚTr, 2, 55.1 vistāritaṃ makaraketanadhīvareṇa strīsaṃjñitaṃ baḍiśam atra bhavāmburāśau /
ŚTr, 3, 19.1 ajānan dāhātmyaṃ patatu śalabhas tīvradahane sa mīno 'py ajñānād baḍiśayutam aśnātu piśitam /
Śikṣāsamuccaya
ŚiSam, 1, 50.9 vaḍisabhūtaṃ saṃsārajalacarābhyuddharaṇatayā /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 34.2 autkaṇṭhyabāṣpakalayā muhur ardyamānas tac cāpi cittabaḍiśaṃ śanakair viyuṅkte //
BhāgPur, 11, 8, 19.2 mṛtyum ṛcchaty asadbuddhir mīnas tu baḍiśair yathā //
Bhāratamañjarī
BhāMañj, 1, 125.2 kaṇṭhe baḍiśavallagnaṃ tyaktvā tanmadhyagaṃ dvijam /
BhāMañj, 13, 565.2 baḍiśeneva matsyānāṃ viśvāsanavyathā nṛṇām //
Āryāsaptaśatī
Āsapt, 2, 95.2 karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjur iva //
Āsapt, 2, 314.2 ayam udgṛhītabaḍiśaḥ karkaṭa iva markaṭaḥ purataḥ //
Āsapt, 2, 398.2 ākṛṣyate nalinyā nāsānikṣiptabaḍiśarajjur iva //