Occurrences

Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 5, 2, 9.0 prathamasya somadarbhakeśānīkuṣṭhalākṣāmañjiṣṭhībadaraharidraṃ bhūrjaśakalena pariveṣṭya manthaśirasyurvarāmadhye nikhanati //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 9, 2.0 badarasaktubhir aindram //
MS, 3, 11, 2, 8.0 badarair upavākābhir bheṣajaṃ tokmabhiḥ //
MS, 3, 11, 2, 14.0 vapā indrasya vīryaṃ badarair upavākābhir bheṣajaṃ tokmabhiḥ //
MS, 3, 11, 9, 11.2 sarasvaty upavākair vyānaṃ nasyāni barhir badarair jajāna //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 21.1 badarasaktubhiḥ śrīṇāti //
Āpastambaśrautasūtra
ĀpŚS, 19, 2, 10.2 badarasaktubhiḥ śārdūlalomabhiś ca sārasvatam /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 4, 10.0 dadhibadarākṣatamiśrāḥ piṇḍāḥ //
Arthaśāstra
ArthaŚ, 2, 14, 33.1 abhyuddhāryaṃ badarāmle lavaṇodake vā sādayanti //
ArthaŚ, 2, 15, 18.1 vṛkṣāmlakaramardāmravidalāmalakamātuluṅgakolabadarasauvīrakaparūṣakādiḥ phalāmlavargaḥ //
Carakasaṃhitā
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 13, 95.1 tailamajjavasāsarpirbadaratriphalārasaiḥ /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 23, 16.1 takreṇa dadhimaṇḍena badarāmlarasena vā /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 26, 84.7 tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Mahābhārata
MBh, 1, 116, 3.8 nīpārjunakadambaiśca badarair nāgakesaraiḥ /
MBh, 3, 81, 156.1 samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ /
MBh, 9, 36, 58.1 badareṅgudakāśmaryaplakṣāśvatthavibhītakaiḥ /
MBh, 12, 326, 99.2 naranārāyaṇau draṣṭuṃ prādravad badarāśramam //
Amarakośa
AKośa, 2, 164.2 tuṇḍikerī samudrāntā kārpāsī badareti ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 33.2 sitābadaramṛdvīkāśārivāmustacandanaiḥ //
AHS, Cikitsitasthāna, 3, 7.1 palonmitā dvikuḍavaṃ kulatthaṃ badaraṃ yavaṃ /
AHS, Cikitsitasthāna, 15, 18.1 takreṇodaribhiḥ peyo gulmibhir badarāmbunā /
AHS, Cikitsitasthāna, 17, 20.2 bilvamadhyayavakṣāravṛkṣāmlair badaronmitaiḥ //
AHS, Utt., 32, 23.1 utpalam utpalakuṣṭhaṃ priyaṅgukālīyakaṃ badaramajjā /
Divyāvadāna
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Kāmasūtra
KāSū, 2, 7, 17.1 apsu badarasyeva nipatataḥ phūtkṛtam //
Kātyāyanasmṛti
KātySmṛ, 1, 823.2 kharjūrabadarādīnāṃ muṣṭiṃ gṛhṇan na duṣyati //
Matsyapurāṇa
MPur, 96, 6.1 śrīphalāśvatthabadaraṃ jambīraṃ kadalīphalam /
MPur, 118, 17.2 kaṭphalairbadarairnīpair dīpairiva mahojjvalaiḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 61.1 svayaṃ śīrṇaṃ ca vidalaṃ phalānāṃ badareṅgude /
Suśrutasaṃhitā
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Utt., 32, 7.1 gandhanākulikumbhīke majjāno badarasya ca /
Su, Utt., 57, 9.1 drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāmalakendravṛkṣaiḥ /
Viṣṇupurāṇa
ViPur, 3, 10, 6.1 dadhnā yavaiḥ sabadarairmiśrānpiṇḍānmudā yutaḥ /
ViPur, 3, 13, 3.1 dadhyakṣataiḥ sabadaraiḥ prāṅmukhodaṅmukho 'pi vā /
Viṣṇusmṛti
ViSmṛ, 61, 14.1 vaṭāsanārkakhadirakarañjabadarasarjanimbārimedāpāmārgamālatīkakubhabilvānām anyatamam //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 72.1 trirātrānte trirātrānte kapitthabadarāśanaḥ /
Rasaprakāśasudhākara
RPSudh, 3, 55.2 pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //
Rasaratnasamuccaya
RRS, 13, 79.2 lohapātre ghṛtābhyakte drāvitaṃ badarāgninā //
RRS, 14, 84.2 drāvayed badarāṅgārair mṛdubhiścātha nikṣipet //
RRS, 14, 88.1 pūrvavadbadarāṅgārair mṛdubhir drāvayecchanaiḥ /
Rasaratnākara
RRĀ, R.kh., 5, 33.1 karavīraṃ meṣaśṛṅgaṃ ca badaraṃ ca udumbaram /
Rasendracintāmaṇi
RCint, 3, 214.2 badaraṃ nārikelaṃ ca sahakāraṃ suvarcalam //
Rasārṇava
RArṇ, 7, 70.1 tāpito badarāṅgāraiḥ ghṛtākte lohabhājane /
RArṇ, 14, 48.1 badarāsthipramāṇena kārayedguṭikāṃ budhaḥ /
Rājanighaṇṭu
RājNigh, Prabh, 149.1 devasarṣapakaś cākṣo badaro raktamūlakaḥ /
RājNigh, Āmr, 136.1 badaro badarī kolī karkandhūḥ kolaphenilau /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 7.1 karkandhūśceti samprokto badare pūtimārute /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 65, 10.1 iṅgudair badarair bilvair akṣataiśca jalena vā /
SkPur (Rkh), Revākhaṇḍa, 83, 41.2 pāṭalair badarairyuktaiḥ śamītindukaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 100, 9.1 iṅgudairbadarairbilvairakṣatena jalena vā /